Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Meghadūta
Viṣṇupurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Haribhaktivilāsa

Carakasaṃhitā
Ca, Indr., 1, 12.0 tathā paripluvyaṅgatilakālakapiḍakānām anyatamasyānane janmāturasyaivam evāpraśastaṃ vidyāt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 9.1 ānāho 'nnaśakṛnmūtradarśanaṃ ca vraṇānane /
AHS, Utt., 6, 13.1 baibhatsyaṃ śaucavidveṣo nidrā śvayathurānane /
Bhallaṭaśataka
BhallŚ, 1, 93.1 bhekena kvaṇatā saroṣaparuṣaṃ yat kṛṣṇasarpānane dātuṃ gaṇḍacapeṭam ujjhitabhiyā hastaḥ samullāsitaḥ /
Meghadūta
Megh, Uttarameghaḥ, 2.1 haste līlākamalam alake bālakundānuviddhaṃ nītā lodhraprasavarajasā pāṇḍutām ānane śrīḥ /
Viṣṇupurāṇa
ViPur, 5, 7, 34.1 nandaṃ ca dīnam atyarthaṃ nyastadṛṣṭiṃ sutānane /
Bhāratamañjarī
BhāMañj, 7, 675.1 karṇānane rākṣasena prāstā viṣamayodhinā /
Gītagovinda
GītGov, 7, 40.1 ghanacayarucire racayati cikure taralitataruṇānane /
Kathāsaritsāgara
KSS, 5, 2, 146.1 tanme pṛṣṭhe padaṃ dattvā dehyetasyaitadānane /
KSS, 5, 3, 15.1 tadāvarte gabhīre 'tra vayaṃ mṛtyorivānane /
Haribhaktivilāsa
HBhVil, 4, 199.1 ūrdhvapuṇḍradharo yas tu kuryācchrāddhaṃ śubhānane /
HBhVil, 5, 135.1 ūrvor vairāgyam aiśvaryaṃ tathaivādharmam ānane /