Occurrences

Mṛgendraṭīkā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 1.0 yasya jñeyānāṃ karaṇīyānāṃ cānantyaṃ tasya karaṇair apyanantair bhavitavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 4.2 tad ekaṃ viṣayānantyād bhedānantyaṃ prapadyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 4.2 tad ekaṃ viṣayānantyād bhedānantyaṃ prapadyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 2.0 iti tasyāṃ tatparicyutau satyāṃ jagaduddharaṇapravaṇaḥ parameśvaro dṛkkriyānantyamaṇorātmanaḥ prakaṭīkaroti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 3.0 satyorevānantayor dṛkkriyayor malāvacchannatvād āvṛtānantyayos tatpariṇaterāvaraṇāpagamādabhivyaktiḥ kriyate na tv apūrvotpāda ityuktaṃ vakṣyāmaśca satkāryavāde //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 3.0 tadevaṃ bodhayanbodhayogyān iti yatprāguktaṃ taddṛkkriyānantyavyaktyā pradarśitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 1.0 yathāvasthitavastvavabhāsātmanas tāvattadīyasyaikasya jñānasya jñeyānantyād upādhibhedāt kṛtamaupacārikamānantyam śāstrātmano'pi srotobhedādadhyetṛbhedāt pravartayitṛbhedāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 1.0 yathāvasthitavastvavabhāsātmanas tāvattadīyasyaikasya jñānasya jñeyānantyād upādhibhedāt kṛtamaupacārikamānantyam śāstrātmano'pi srotobhedādadhyetṛbhedāt pravartayitṛbhedāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 2.0 teṣāṃ ca parāparatvād gauṇamevānantyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 4.0 ityanayā dṛśā tasmāj jñānād abhinnatvāt kartṛtvamapi tathaivopacārādānantyaṃ pratipadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 5.3 māyāyām ānantyān nocyeta srotasāṃ saṃkhyā //