Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Kaṭhopaniṣad
Vaitānasūtra
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Pāśupatasūtra
Yogasūtra
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ayurvedarasāyana
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śyainikaśāstra
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 2, 16, 6.1 putreṇa lokāñ jayati pautreṇānantyam aśnute /
BaudhDhS, 2, 17, 17.1 sa eṣa bhikṣur ānantyāya //
Gautamadharmasūtra
GautDhS, 2, 6, 15.4 vārdhrīṇasena māṃsena kālaśākachāgalohakhaḍgamāṃsair madhumiśraiś cānantyam //
Gopathabrāhmaṇa
GB, 1, 5, 8, 1.0 prajāpatir akāmayatānantyam aśnuvīyeti //
GB, 1, 5, 8, 24.0 evam ānantyam ātmānaṃ dattvānantyam āśnuta //
Kaṭhopaniṣad
KaṭhUp, 3, 17.2 prayataḥ śrāddhakāle vā tad ānantyāya kalpate /
KaṭhUp, 3, 17.3 tad ānantyāya kalpata iti //
Vaitānasūtra
VaitS, 8, 5, 43.1 kāmānantyād aparimitā yajñāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 9, 12.0 dadyād devapitṛmanuṣyebhyaḥ sa gacchet svargam ānantyam ity ānantyam //
VasDhS, 9, 12.0 dadyād devapitṛmanuṣyebhyaḥ sa gacchet svargam ānantyam ity ānantyam //
VasDhS, 17, 5.1 putreṇa lokāñjayati pautreṇānantyam aśnute /
Śatapathabrāhmaṇa
ŚBM, 13, 7, 1, 1.2 tad aikṣata na vai tapasy ānantyamasti /
Arthaśāstra
ArthaŚ, 1, 3, 14.1 svadharmaḥ svargāyānantyāya ca //
Carakasaṃhitā
Ca, Cik., 1, 12.1 saṃtānamūlaṃ yeneha pretya cānantyamaśnute /
Mahābhārata
MBh, 1, 68, 38.3 putreṇa lokāñ jayati putreṇānantyam aśnute /
MBh, 3, 32, 19.2 aśaṅkamānaḥ kalyāṇi so 'mutrānantyam aśnute //
MBh, 12, 47, 19.2 iṣṭvānantyāya govindaṃ paśyatyātmanyavasthitam //
MBh, 12, 61, 17.2 ānantyāyopatiṣṭhanti sarvato'kṣiśiromukhāḥ //
MBh, 12, 158, 12.2 sa pretya labhate svargam iha cānantyam aśnute //
MBh, 12, 160, 87.2 labhate puruṣaḥ kīrtiṃ pretya cānantyam aśnute //
MBh, 12, 199, 15.2 nivṛttilakṣaṇo dharmastathānantyāya kalpate //
MBh, 12, 203, 24.2 prakṛtiḥ sṛjate tadvad ānantyānnāpacīyate //
MBh, 12, 236, 27.2 lokāstejomayāstasya pretya cānantyam aśnute //
MBh, 12, 261, 60.2 etasyānantyam icchāmi bhagavañ śrotum añjasā //
MBh, 12, 262, 3.1 ānantyam anuyuṅkte yaḥ karmaṇā tad bravīmi te /
MBh, 12, 262, 15.3 sarvam ānantyam evāsīd iti naḥ śāśvatī śrutiḥ //
MBh, 12, 262, 21.2 ānantyaṃ brahmaṇaḥ sthānaṃ brāhmaṇā nāma niścayaḥ //
MBh, 12, 262, 23.2 ānantyam upasaṃprāptāḥ saṃtoṣād iti vaidikam //
MBh, 12, 262, 26.1 evaṃ pakvakaṣāyāṇām ānantyena śrutena ca /
MBh, 12, 262, 26.2 sarvam ānantyam evāsīd evaṃ naḥ śāśvatī śrutiḥ //
MBh, 12, 269, 20.2 lokāstejomayāstasya tathānantyāya kalpate //
MBh, 12, 271, 10.2 nirmalīkurute buddhyā so 'mutrānantyam aśnute //
MBh, 12, 292, 3.2 mānuṣyānnirayasthānam ānantyaṃ pratipadyate //
MBh, 12, 313, 30.1 pakṣīva plavanād ūrdhvam amutrānantyam aśnute /
MBh, 13, 63, 20.1 pitṝn devāṃśca prīṇāti pretya cānantyam aśnute /
MBh, 13, 63, 32.2 sa pitṝn prīṇayati vai pretya cānantyam aśnute //
MBh, 13, 65, 60.2 sa saṃtarati durgāṇi pretya cānantyam aśnute //
MBh, 13, 66, 18.2 pretya cānantyam āpnoti pāpebhyaśca pramucyate //
MBh, 13, 88, 1.3 kiṃ haviścirarātrāya kim ānantyāya kalpate //
MBh, 13, 88, 10.1 ānantyāya bhaved dattaṃ khaḍgamāṃsaṃ pitṛkṣaye /
MBh, 13, 88, 10.2 kālaśākaṃ ca lauhaṃ cāpyānantyaṃ chāga ucyate //
MBh, 13, 88, 15.2 yat kiṃcinmadhusaṃmiśraṃ tad ānantyāya kalpate //
MBh, 13, 99, 18.2 taḍāgadasya tat sarvaṃ pretyānantyāya kalpate //
MBh, 14, 38, 4.2 evaṃ yo yuktadharmaḥ syāt so 'mutrānantyam aśnute //
MBh, 14, 43, 18.2 te 'smiṃl loke pramodante pretya cānantyam eva ca /
MBh, 14, 49, 55.2 parāvarajño bhūtānāṃ yaṃ prāpyānantyam aśnute //
Manusmṛti
ManuS, 3, 266.1 havir yac cirarātrāya yac cānantyāya kalpate /
ManuS, 3, 272.2 ānantyāyaiva kalpyante munyannāni ca sarvaśaḥ //
ManuS, 6, 84.2 idam anvicchatāṃ svargam idam ānantyam icchatām //
ManuS, 9, 106.1 yasminn ṛṇaṃ saṃnayati yena cānantyam aśnute /
ManuS, 9, 136.1 putreṇa lokānjayati pautreṇānantyam aśnute /
Pāśupatasūtra
PāśupSūtra, 4, 1.0 gūḍhavidyā tapaānantyāya prakāśate //
Yogasūtra
YS, 2, 47.1 prayatnaśaithilyānantyasamāpattibhyām //
YS, 4, 30.1 tadā sarvāvaraṇamalāpetasya jñānasyānantyājjñeyam alpam //
Śvetāśvataropaniṣad
ŚvetU, 5, 9.2 bhāgo jīvaḥ sa vijñeyaḥ sa cānantyāya kalpate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 78.3 ānantyaṃ taratamayogataś ca yātān jānīyād avahitamānaso yathāsvam //
Kāmasūtra
KāSū, 2, 4, 24.1 vikalpānām anantatvād ānantyācca kauśalavidher abhyāsasya ca sarvagāmitvād rāgātmakatvācchedyasya prakārān ko 'bhisamīkṣitum arhatītyācāryāḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 120.2 athāsya punar ākṣepyabhedānantyād anantatā //
Kūrmapurāṇa
KūPur, 1, 2, 55.2 iha loke sukhī bhūtvā pretyānantyāya kalpate //
KūPur, 1, 2, 57.2 māhātmyaṃ cānutiṣṭheta sa cānantyāya kalpate //
KūPur, 2, 20, 44.2 ānantyāyaiva kalpante munyannāni ca sarvaśaḥ //
Matsyapurāṇa
MPur, 59, 17.2 sarvānkāmānavāpnoti phalaṃ cānantyamaśnute //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 17, 6.0 tapaḥkāryatvād ānantyabrahmasāyujyavat //
PABh zu PāśupSūtra, 4, 1, 7.0 taducyate tapaānantyāya prakāśate ityeṣa pāṭhaḥ //
PABh zu PāśupSūtra, 4, 1, 13.0 āha kiṃ parimiteṣvartheṣvānantyaśabdaḥ utāparimiteṣu kiṃ vā parimitāparimiteṣviti //
PABh zu PāśupSūtra, 4, 1, 14.0 ucyate parimitāparimiteṣvartheṣu ānantyaśabdaḥ //
PABh zu PāśupSūtra, 4, 1, 16.0 tasya kuśalākuśaleṣu bhāveṣv ānantyaśabdaḥ //
PABh zu PāśupSūtra, 4, 1, 20.2 ānantyaṃ punate vidvān nābhātvaṃ yo na paśyati //
PABh zu PāśupSūtra, 4, 1, 21.0 ānantyāya iti caturthī tasmāt tapa etat na tu vidyā kāryā //
PABh zu PāśupSūtra, 4, 1, 25.0 cakṣuḥsthānīyayā vidyayā kuśalavivekādikāryaṃ māhātmyātigatiprakāśapravṛttismṛtisāyujyasthityādiprakāśanaṃ tapaḥkāryamityarthaḥ evaṃ ca gupte brāhmaṇe tapa ānantyāya prakāśata ityarthaḥ //
PABh zu PāśupSūtra, 5, 32, 6.0 dharmātmavacanād atigatyānantyavad ityarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 156.0 yena tu sthāpanāvasare sarvatattvāni saguṇadharmāṇy ānantyena dṛṣṭvā yojyāyojyabhāvena vivecayati sa para iti //
Viṣṇusmṛti
ViSmṛ, 15, 46.1 putreṇa lokān jayati pautreṇānantyam aśnute /
ViSmṛ, 77, 7.2 śrāddham eteṣu yad dattaṃ tad ānantyāya kalpate //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 30.1, 1.1 sarvaiḥ kleśakarmāvaraṇair vimuktasya jñānasyānantyaṃ bhavati //
YSBhā zu YS, 4, 30.1, 3.1 tatra yadā sarvair āvaraṇamalair apagataṃ bhavati tadā bhavaty asyānantyam //
YSBhā zu YS, 4, 30.1, 4.1 jñānasyānantyājjñeyam alpaṃ sampadyate yathā yatredam uktam /
Yājñavalkyasmṛti
YāSmṛ, 1, 78.1 lokānantyaṃ divaḥ prāptiḥ putrapautraprapautrakaiḥ /
YāSmṛ, 1, 261.1 yad dadāti gayāsthaś ca sarvam ānantyam aśnute /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 16.2 ānantyaikatvayoś ca syānna vicitrārthatantraṇam //
Bhāgavatapurāṇa
BhāgPur, 4, 14, 15.2 lokānviśokānvitaratyathānantyamasaṅginām //
BhāgPur, 11, 11, 40.2 tat tan nivedayen mahyaṃ tad ānantyāya kalpate //
Garuḍapurāṇa
GarPur, 1, 155, 20.2 śaktyānantyādgatābhāsaścalaśchalitaveṣṭitaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 1.2 vyanakti dṛkkriyānantyaṃ jagadbandhuraṇoḥ śivaḥ //
MṛgT, Vidyāpāda, 5, 17.1 tadekaṃ viṣayānantyādbhedānantyaṃ prapadyate /
MṛgT, Vidyāpāda, 5, 17.1 tadekaṃ viṣayānantyādbhedānantyaṃ prapadyate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 1.0 yasya jñeyānāṃ karaṇīyānāṃ cānantyaṃ tasya karaṇair apyanantair bhavitavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 4.2 tad ekaṃ viṣayānantyād bhedānantyaṃ prapadyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 4.2 tad ekaṃ viṣayānantyād bhedānantyaṃ prapadyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 2.0 iti tasyāṃ tatparicyutau satyāṃ jagaduddharaṇapravaṇaḥ parameśvaro dṛkkriyānantyamaṇorātmanaḥ prakaṭīkaroti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 3.0 satyorevānantayor dṛkkriyayor malāvacchannatvād āvṛtānantyayos tatpariṇaterāvaraṇāpagamādabhivyaktiḥ kriyate na tv apūrvotpāda ityuktaṃ vakṣyāmaśca satkāryavāde //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 3.0 tadevaṃ bodhayanbodhayogyān iti yatprāguktaṃ taddṛkkriyānantyavyaktyā pradarśitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 1.0 yathāvasthitavastvavabhāsātmanas tāvattadīyasyaikasya jñānasya jñeyānantyād upādhibhedāt kṛtamaupacārikamānantyam śāstrātmano'pi srotobhedādadhyetṛbhedāt pravartayitṛbhedāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 1.0 yathāvasthitavastvavabhāsātmanas tāvattadīyasyaikasya jñānasya jñeyānantyād upādhibhedāt kṛtamaupacārikamānantyam śāstrātmano'pi srotobhedādadhyetṛbhedāt pravartayitṛbhedāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 2.0 teṣāṃ ca parāparatvād gauṇamevānantyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 4.0 ityanayā dṛśā tasmāj jñānād abhinnatvāt kartṛtvamapi tathaivopacārādānantyaṃ pratipadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 5.3 māyāyām ānantyān nocyeta srotasāṃ saṃkhyā //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //
Tantrasāra
TantraS, 6, 27.0 tāvatī eva ahorātre prāṇasaṃkhyā iti na ṣaṣṭyabdodayāt adhikaṃ parīkṣyate ānantyāt //
TantraS, 8, 79.0 antaḥ prāṇāśrayakarmānusaṃdhes tu vāgindriyam tena indriyādhiṣṭhāne haste yat gamanaṃ tad api pādendriyasyaiva karma iti mantavyam tena karmānantyam api na indriyānantyam āvahet iyati rājasasya upaśleṣakatvam ity āhuḥ //
TantraS, 8, 79.0 antaḥ prāṇāśrayakarmānusaṃdhes tu vāgindriyam tena indriyādhiṣṭhāne haste yat gamanaṃ tad api pādendriyasyaiva karma iti mantavyam tena karmānantyam api na indriyānantyam āvahet iyati rājasasya upaśleṣakatvam ity āhuḥ //
Tantrāloka
TĀ, 8, 314.2 na punaryonyānantyāducyante srotasāṃ saṃkhyāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Nid., 1, 4, 3.0 atrāpi trividhavacanam ānantye'pi rogāṇām āgneyatvādyanatikramopadarśanārtham //
ĀVDīp zu Ca, Cik., 1, 12.2, 10.0 ānantyamivānantyaṃ dīrghasaṃtānatām ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 12.2, 10.0 ānantyamivānantyaṃ dīrghasaṃtānatām ityarthaḥ //
Śyainikaśāstra
Śyainikaśāstra, 3, 43.1 narāstasyāṃ sādhanānāmānantyamupalakṣyate /
Janmamaraṇavicāra
JanMVic, 1, 172.1 samuddiśya pitṝn bhadre tadānantyāya kalpate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 30.2 japena pāpasaṃśuddhirdhyānenānantyam aśnute //
SkPur (Rkh), Revākhaṇḍa, 83, 115.1 niyamasthena sā deyā svargamānantyam icchatā /
SkPur (Rkh), Revākhaṇḍa, 90, 92.2 viprāṇāṃ śrāvayanvidvānphalānantyaṃsamaśnute //
SkPur (Rkh), Revākhaṇḍa, 177, 16.2 japena pāpasaṃśuddhirdhyānenānantyamaśnute //
SkPur (Rkh), Revākhaṇḍa, 201, 2.2 tatra tīrthaprabhāvena kṛtamānantyamaśnute //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 15, 1.3 na vai tapasy ānantyam asti hanta sarveṣu bhūteṣv ātmānaṃ juhavānīti /