Occurrences

Vaitānasūtra
Mahābhārata
Yogasūtra
Kāmasūtra
Kāvyādarśa
Yogasūtrabhāṣya
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Tantrasāra
Tantrāloka

Vaitānasūtra
VaitS, 8, 5, 43.1 kāmānantyād aparimitā yajñāḥ //
Mahābhārata
MBh, 12, 203, 24.2 prakṛtiḥ sṛjate tadvad ānantyānnāpacīyate //
Yogasūtra
YS, 4, 30.1 tadā sarvāvaraṇamalāpetasya jñānasyānantyājjñeyam alpam //
Kāmasūtra
KāSū, 2, 4, 24.1 vikalpānām anantatvād ānantyācca kauśalavidher abhyāsasya ca sarvagāmitvād rāgātmakatvācchedyasya prakārān ko 'bhisamīkṣitum arhatītyācāryāḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 120.2 athāsya punar ākṣepyabhedānantyād anantatā //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 30.1, 4.1 jñānasyānantyājjñeyam alpaṃ sampadyate yathā yatredam uktam /
Garuḍapurāṇa
GarPur, 1, 155, 20.2 śaktyānantyādgatābhāsaścalaśchalitaveṣṭitaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 17.1 tadekaṃ viṣayānantyādbhedānantyaṃ prapadyate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 4.2 tad ekaṃ viṣayānantyād bhedānantyaṃ prapadyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 1.0 yathāvasthitavastvavabhāsātmanas tāvattadīyasyaikasya jñānasya jñeyānantyād upādhibhedāt kṛtamaupacārikamānantyam śāstrātmano'pi srotobhedādadhyetṛbhedāt pravartayitṛbhedāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 5.3 māyāyām ānantyān nocyeta srotasāṃ saṃkhyā //
Tantrasāra
TantraS, 6, 27.0 tāvatī eva ahorātre prāṇasaṃkhyā iti na ṣaṣṭyabdodayāt adhikaṃ parīkṣyate ānantyāt //
Tantrāloka
TĀ, 8, 314.2 na punaryonyānantyāducyante srotasāṃ saṃkhyāḥ //