Occurrences

Yogasūtra
Pañcārthabhāṣya
Ayurvedarasāyana
Mṛgendraṭīkā
Nāṭyaśāstravivṛti

Yogasūtra
YS, 2, 47.1 prayatnaśaithilyānantyasamāpattibhyām //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 17, 6.0 tapaḥkāryatvād ānantyabrahmasāyujyavat //
PABh zu PāśupSūtra, 4, 1, 13.0 āha kiṃ parimiteṣvartheṣvānantyaśabdaḥ utāparimiteṣu kiṃ vā parimitāparimiteṣviti //
PABh zu PāśupSūtra, 4, 1, 14.0 ucyate parimitāparimiteṣvartheṣu ānantyaśabdaḥ //
PABh zu PāśupSūtra, 4, 1, 16.0 tasya kuśalākuśaleṣu bhāveṣv ānantyaśabdaḥ //
PABh zu PāśupSūtra, 5, 32, 6.0 dharmātmavacanād atigatyānantyavad ityarthaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 16.2 ānantyaikatvayoś ca syānna vicitrārthatantraṇam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 3.0 tadevaṃ bodhayanbodhayogyān iti yatprāguktaṃ taddṛkkriyānantyavyaktyā pradarśitam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //