Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 72.2 bhedābhedavihīnāya namo 'stvānandarūpiṇe //
KūPur, 1, 1, 92.2 nityānandaṃ svayaṃjyotir akṣaraṃ tamasaḥ param //
KūPur, 1, 1, 116.2 ānandamacalaṃ brahma sthānaṃ tatpārameśvaram //
KūPur, 1, 2, 71.2 ānandamaiśvaraṃ dhāma sā kāṣṭhā sā parā gatiḥ //
KūPur, 1, 3, 26.2 nityānandaṃ nirābhāsaṃ tasminneva layaṃ vrajet //
KūPur, 1, 6, 16.1 namo 'stvānandarūpāya sākṣiṇe jagatāṃ namaḥ /
KūPur, 1, 10, 11.1 so 'nubhūya ciraṃ kālamānandaṃ paramātmanaḥ /
KūPur, 1, 10, 33.2 triśūlahastānṛṣṭighnān mahānandāṃs trilocanān //
KūPur, 1, 10, 65.1 yaḥ parānte parānandaṃ pītvā divyaikasākṣikam /
KūPur, 1, 11, 28.1 anayā parayā devaḥ svātmānandaṃ samaśnute /
KūPur, 1, 11, 50.1 ānandamakṣaraṃ brahma kevalaṃ niṣkalaṃ param /
KūPur, 1, 11, 141.1 sadānandā sadākīrtiḥ sarvabhūtāśrayasthitā /
KūPur, 1, 11, 151.1 bhāratī paramānandā parāparavibhedikā /
KūPur, 1, 11, 225.1 tvayaiva saṃgato devaḥ svamānandaṃ samaśnute /
KūPur, 1, 11, 225.2 tvameva paramānandastvamevānandadāyinī //
KūPur, 1, 11, 225.2 tvameva paramānandastvamevānandadāyinī //
KūPur, 1, 11, 238.2 ānandamātraṃ praṇavābhidhānaṃ tadeva rūpaṃ śaraṇaṃ prapadye //
KūPur, 1, 11, 248.1 avyāhataiśvaryam ayugmanetraṃ brahmāmṛtānandarasajñamekam /
KūPur, 1, 11, 290.2 sadānandāstu saṃsāre na jāyante punaḥ punaḥ //
KūPur, 1, 11, 303.2 nityānandaṃ nirābhāsaṃ nirguṇaṃ tamasaḥ param //
KūPur, 1, 13, 33.1 samāpya saṃstavaṃ śaṃbhor ānandāsrāvilekṣaṇaḥ /
KūPur, 1, 15, 158.2 śāntā satyā sadānandā paraṃ padamiti śrutiḥ //
KūPur, 1, 15, 193.1 tvamakṣaraṃ brahma paraṃ pavitramānandarūpaṃ praṇavābhidhānam /
KūPur, 1, 16, 16.2 vāsudevamanādyantamānandaṃ vyoma kevalam //
KūPur, 1, 16, 19.3 jayānādimadhyāntavijñānamūrte jayāśeṣakalpāmalānandarūpa //
KūPur, 1, 23, 21.1 namasye paramānandāṃ citkalāṃ brahmarūpiṇīm /
KūPur, 1, 25, 63.1 avyaktaṃ liṅgamityāhurānandaṃ jyotirakṣaram /
KūPur, 1, 27, 21.2 prajāstṛptāḥ sadā sarvāḥ sadānandāśca bhoginaḥ //
KūPur, 1, 30, 9.2 dehānte tatparaṃ jyotirānandaṃ viśate budhaḥ //
KūPur, 1, 31, 47.2 jñānamānandamadvaitaṃ koṭikālāgnisannibham //
KūPur, 1, 38, 24.3 ānandaśca śivaścaiva kṣemakaśca dhruvastathā //
KūPur, 1, 46, 26.2 pītvā yogāmṛtaṃ labdhvā sākṣādānandamaiśvaram //
KūPur, 1, 47, 42.1 nityapuṣṭā nirātaṅkā nityānandāśca bhoginaḥ /
KūPur, 1, 47, 48.1 sarvaśaktisamāyuktā nityānandāśca nirmalāḥ /
KūPur, 1, 47, 63.2 svātmānandāmṛtaṃ pītvā paraṃ tat tamasaḥ param //
KūPur, 1, 50, 22.2 etat parataraṃ brahma jyotirānandamuttamam //
KūPur, 2, 2, 13.2 vikārahīnaṃ nirduḥkham ānandātmānam avyayam //
KūPur, 2, 3, 3.2 sarvādhāraṃ sadānandamavyaktaṃ dvaitavarjitam //
KūPur, 2, 4, 10.2 teṣāṃ dadāmi tat sthānamānandaṃ paramaṃ padam //
KūPur, 2, 4, 33.1 so 'haṃ prerayitā devaḥ paramānandamāśritaḥ /
KūPur, 2, 5, 14.1 umāpatiṃ virūpākṣaṃ yogānandamayaṃ param /
KūPur, 2, 5, 21.2 samastuvan brahmamayairvacobhir ānandapūrṇāyatamānasās te //
KūPur, 2, 5, 28.2 sarvātmānaṃ bahudhā saṃniviṣṭaṃ brahmānandam anubhūyānubhūya //
KūPur, 2, 5, 32.2 svātmānandamanubhūyādhiśete svayaṃ jyotiracalo nityamuktaḥ //
KūPur, 2, 7, 2.2 nityānandaṃ nirvikalpaṃ taddhāma paramaṃ mama //
KūPur, 2, 9, 4.1 avyaktaṃ kāraṇaṃ prāhurānandaṃ jyotirakṣaram /
KūPur, 2, 9, 12.2 ānandaṃ brahmaṇo vidvān bibheti na kutaścana //
KūPur, 2, 9, 15.1 tadavyayaṃ kalilaṃ gūḍhadehaṃ brahmānandamamṛtaṃ viśvadhāma /
KūPur, 2, 10, 9.2 nityānandaṃ nirvikalpaṃ satyarūpamiti sthitiḥ //
KūPur, 2, 10, 10.1 bhajante paramānandaṃ sarvagaṃ yattadātmakam /
KūPur, 2, 10, 15.1 nityānandamamṛtaṃ satyarūpaṃ śuddhaṃ vadanti puruṣaṃ sarvavedāḥ /
KūPur, 2, 11, 7.1 yatra paśyati cātmānaṃ nityānandaṃ nirañjanam /
KūPur, 2, 11, 33.2 mandamadhyamamukhyānām ānandād uttamottamaḥ //
KūPur, 2, 11, 94.1 parānandātmakaṃ liṅgaṃ kevalaṃ sannirañjanam /
KūPur, 2, 29, 12.1 sarvasyādhārabhūtānām ānandaṃ jyotiravyayam /
KūPur, 2, 29, 13.2 dhyāyed anādim advaitam ānandādiguṇālayam //
KūPur, 2, 29, 16.1 kāraṇaṃ sarvabhāvānām ānandaikasamāśrayam /
KūPur, 2, 29, 18.2 ānandaṃ brahmaṇaḥ sūkṣmaṃ yat paśyanti mumukṣavaḥ //
KūPur, 2, 29, 22.2 ānandamajaraṃ jñānaṃ dhyāyīta ca punaḥ param //
KūPur, 2, 31, 21.2 svānandabhūtā kathitā devī nāgantukā śivā //
KūPur, 2, 31, 57.1 nityānandāya vibhave namo 'stvānandamūrtaye /
KūPur, 2, 31, 57.1 nityānandāya vibhave namo 'stvānandamūrtaye /
KūPur, 2, 31, 76.1 pītvā kadamṛtaṃ divyamānandaṃ parameṣṭhinaḥ /
KūPur, 2, 34, 73.1 ātmānandaparaṃ tattvaṃ cinmātraṃ paramaṃ padam /
KūPur, 2, 37, 133.2 ānando nirmalo nityaṃ syādetat sāṃkhyadarśanam //
KūPur, 2, 37, 158.1 ālokya devīmatha devamīśaṃ praṇemurānandamavāpuragryam /
KūPur, 2, 44, 11.1 pītvā tatparamānandaṃ prabhūtamamṛtaṃ svayam /
KūPur, 2, 44, 57.2 ānandāya namastubhyaṃ māyātītāya te namaḥ //