Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pāraskaragṛhyasūtra
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Mahābhārata
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Yogasūtra
Amarakośa
Amaruśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sūryaśataka
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Śikṣāsamuccaya
Śivasūtra
Abhidhānacintāmaṇi
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Kālikāpurāṇa
Mahācīnatantra
Mukundamālā
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasikasaṃjīvanī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 9, 7, 23.0 mitra īkṣamāṇa āvṛtta ānandaḥ //
AVŚ, 10, 2, 9.2 ānandān ugro nandāṃś ca kasmād vahati pūruṣaḥ //
AVŚ, 11, 7, 26.1 ānandā modāḥ pramudo 'bhīmodamudaś ca ye /
AVŚ, 11, 8, 24.1 ānandā modāḥ pramudo 'bhīmodamudaś ca ye /
Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 12.4 vāṅmanaḥ śiraḥpāṇi tvakcarmamāṃsaṃ pṛthivyaptejo annamayaprāṇamayamanomayavijñānamayānandamayā me śudhyantāṃ jyotir ahaṃ virajā vipāpmā bhūyāsaṃ svāheti saptabhir anuvākaiḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 21.2 aśūnyopasthā jīvatām astu mātā pautram ānandam abhiprabudhyatām iyaṃ svāhā //
BaudhGS, 2, 9, 16.2 ānandaṃ brahma gacchanti dhruvaṃ śāśvatam avyayam iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 14, 1.4 aśūnyopasthā jīvatām astu mātā pautram ānandam abhiprabudhyatām iyaṃ svāhā /
BhārGS, 3, 15, 12.12 ānandaṃ brahma gacchanti dhruvaṃ śāśvatam avyayam iti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 19.5 sa yathā kumāro vā mahārājo vā mahābrāhmaṇo vātighnīm ānandasya gatvā śayīta /
BĀU, 2, 4, 11.10 evaṃ sarveṣām ānandānām upastha ekāyanam /
BĀU, 4, 1, 6.9 mana evāyatanam ākāśaḥ pratiṣṭhānanda ity enad upāsīta /
BĀU, 4, 1, 6.10 kānandatā yājñavalkya /
BĀU, 4, 1, 6.12 sa ānandaḥ /
BĀU, 4, 3, 9.4 atha yathākramo 'yaṃ paralokasthāne bhavati tam ākramam ākramyobhayān pāpmana ānandāṃś ca paśyati /
BĀU, 4, 3, 10.3 na tatrānandā mudaḥ pramudo bhavanti /
BĀU, 4, 3, 10.4 athānandān mudaḥ pramudaḥ sṛjate /
BĀU, 4, 3, 32.7 eṣo 'sya parama ānandaḥ /
BĀU, 4, 3, 32.8 etasyaivānandasyānyāni bhūtāni mātrām upajīvanti //
BĀU, 4, 3, 33.1 sa yo manuṣyāṇāṃ rāddhaḥ samṛddho bhavaty anyeṣām adhipatiḥ sarvair mānuṣyakair bhogaiḥ sampannatamaḥ sa manuṣyāṇāṃ parama ānandaḥ /
BĀU, 4, 3, 33.2 atha ye śataṃ manuṣyāṇām ānandāḥ sa ekaḥ pitṝṇāṃ jitalokānām ānandaḥ /
BĀU, 4, 3, 33.2 atha ye śataṃ manuṣyāṇām ānandāḥ sa ekaḥ pitṝṇāṃ jitalokānām ānandaḥ /
BĀU, 4, 3, 33.3 atha ye śataṃ pitṝṇāṃ jitalokānām ānandāḥ sa eko gandharvaloka ānandaḥ /
BĀU, 4, 3, 33.3 atha ye śataṃ pitṝṇāṃ jitalokānām ānandāḥ sa eko gandharvaloka ānandaḥ /
BĀU, 4, 3, 33.4 atha ye śataṃ gandharvaloka ānandāḥ sa ekaḥ karmadevānām ānando ye karmaṇā devatvam abhisaṃpadyante /
BĀU, 4, 3, 33.4 atha ye śataṃ gandharvaloka ānandāḥ sa ekaḥ karmadevānām ānando ye karmaṇā devatvam abhisaṃpadyante /
BĀU, 4, 3, 33.5 atha ye śataṃ karmadevānām ānandāḥ sa eka ājānadevānām ānandaḥ /
BĀU, 4, 3, 33.5 atha ye śataṃ karmadevānām ānandāḥ sa eka ājānadevānām ānandaḥ /
BĀU, 4, 3, 33.7 atha ye śatam ājānadevānām ānandāḥ sa ekaḥ prajāpatiloka ānandaḥ /
BĀU, 4, 3, 33.7 atha ye śatam ājānadevānām ānandāḥ sa ekaḥ prajāpatiloka ānandaḥ /
BĀU, 4, 3, 33.9 atha ye śataṃ prajāpatiloka ānandāḥ sa eko brahmaloka ānandaḥ /
BĀU, 4, 3, 33.9 atha ye śataṃ prajāpatiloka ānandāḥ sa eko brahmaloka ānandaḥ /
BĀU, 4, 3, 33.11 athaiṣa eva parama ānandaḥ /
BĀU, 4, 5, 12.10 evaṃ sarveṣām ānandānām upastha ekāyanam /
Chāndogyopaniṣad
ChU, 7, 25, 2.3 sa vā eṣa evaṃ paśyann evaṃ manvāna evaṃ vijānann ātmaratir ātmakrīḍa ātmamithuna ātmānandaḥ sa svarāḍ bhavati /
Gopathabrāhmaṇa
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 19, 7.6 aśūnyopasthā jīvatām astu mātā pautram ānandam abhiprabudhyatām iyam /
Jaiminigṛhyasūtra
JaimGS, 1, 20, 6.2 aśūnyopasthā jīvatām astu mātā pautram ānandam abhi prabudhyatām iyam iti //
Kauṣītakibrāhmaṇa
KauṣB, 2, 4, 31.0 ye vai keca ānandā anne pāne mithune //
KauṣB, 2, 4, 34.0 ya u vai keca ānandāḥ //
KauṣB, 2, 5, 3.0 kathaṃ nvimān vayam ānandān asmādṛśasyaiva pratigṛhṇīyāmeti //
Kauṣītakyupaniṣad
KU, 1, 7.23 kenānandaṃ ratiṃ prajātim ityupastheneti /
Kāṭhakagṛhyasūtra
KāṭhGS, 28, 4.5 ariktopasthā jīvatām astu mātā pautram ānandam abhivibudhyatāṃ iyaṃ svāhā /
Maitrāyaṇīsaṃhitā
MS, 3, 11, 8, 6.2 ānandanandā āṇḍau me bhagaḥ saubhāgyaṃ pasaḥ //
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 7.4 tad vijñānena paripaśyanti dhīrā ānandarūpam amṛtaṃ yad vibhāti //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 11.4 aśūnyopasthā jīvatām astu mātā pautram ānandam abhivibudhyatām iyaṃ svāhā /
Taittirīyopaniṣad
TU, 1, 6, 2.4 etattato bhavati ākāśaśarīraṃ brahma satyātma prāṇārāmaṃ manaānandam śāntisamṛddham amṛtam /
TU, 2, 4, 1.2 ānandaṃ brahmaṇo vidvān na bibheti kadācaneti /
TU, 2, 5, 1.6 tasmādvā etasmādvijñānamayāt anyo 'ntara ātmānandamayaḥ /
TU, 2, 5, 1.13 ānanda ātmā /
TU, 2, 7, 1.5 ko hyevānyātkaḥ prāṇyāt yadeṣa ākāśa ānando na syāt /
TU, 2, 8, 1.3 saiṣānandasya mīmāṃsā bhavati /
TU, 2, 8, 1.6 sa eko mānuṣa ānandaḥ /
TU, 2, 8, 1.7 te ye śataṃ mānuṣā ānandāḥ //
TU, 2, 8, 2.1 sa eko manuṣyagandharvāṇāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 2.2 te ye śataṃ manuṣyagandharvāṇāmānandāḥ sa eko devagandharvāṇāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 2.2 te ye śataṃ manuṣyagandharvāṇāmānandāḥ sa eko devagandharvāṇāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 2.3 te ye śataṃ devagandharvāṇāmānandāḥ sa ekaḥ pitṝṇāṃ ciralokalokānāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 2.3 te ye śataṃ devagandharvāṇāmānandāḥ sa ekaḥ pitṝṇāṃ ciralokalokānāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 2.4 te ye śataṃ pitṝṇāṃ ciralokalokānāmānandāḥ sa eka ājānajānāṃ devānāmānandaḥ //
TU, 2, 8, 2.4 te ye śataṃ pitṝṇāṃ ciralokalokānāmānandāḥ sa eka ājānajānāṃ devānāmānandaḥ //
TU, 2, 8, 3.2 te ye śataṃ ājānajānāṃ devānāmānandāḥ sa ekaḥ karmadevānāṃ devānāmānandaḥ ye karmaṇā devānapiyanti śrotriyasya cākāmahatasya /
TU, 2, 8, 3.2 te ye śataṃ ājānajānāṃ devānāmānandāḥ sa ekaḥ karmadevānāṃ devānāmānandaḥ ye karmaṇā devānapiyanti śrotriyasya cākāmahatasya /
TU, 2, 8, 3.3 te ye śataṃ karmadevānāṃ devānāmānandāḥ sa eko devānāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 3.3 te ye śataṃ karmadevānāṃ devānāmānandāḥ sa eko devānāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 3.4 te ye śataṃ devānāmānandāḥ sa eka indrasyānandaḥ //
TU, 2, 8, 3.4 te ye śataṃ devānāmānandāḥ sa eka indrasyānandaḥ //
TU, 2, 8, 4.2 te ye śatamindrasyānandāḥ sa eko bṛhaspaterānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 4.2 te ye śatamindrasyānandāḥ sa eko bṛhaspaterānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 4.3 te ye śataṃ bṛhaspaterānandāḥ sa ekaḥ prajāpaterānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 4.3 te ye śataṃ bṛhaspaterānandāḥ sa ekaḥ prajāpaterānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 4.4 te ye śataṃ prajāpaterānandāḥ sa eko brahmaṇa ānandaḥ śrotriyasya cākāmahatasya //
TU, 2, 8, 4.4 te ye śataṃ prajāpaterānandāḥ sa eko brahmaṇa ānandaḥ śrotriyasya cākāmahatasya //
TU, 2, 8, 5.6 etamānandamayam ātmānamupasaṃkrāmati /
TU, 2, 9, 1.2 ānandaṃ brahmaṇo vidvān na bibheti kutaścaneti /
TU, 3, 6, 1.1 ānando brahmeti vyajānāt /
TU, 3, 6, 1.2 ānandād adhyeva khalvimāni bhūtāni jāyante /
TU, 3, 6, 1.3 ānandena jātāni jīvanti /
TU, 3, 6, 1.4 ānandaṃ prayantyabhisaṃviśantīti /
TU, 3, 10, 3.3 prajātiramṛtamānanda ityupasthe /
TU, 3, 10, 5.6 etam ānandamayam ātmānamupasaṃkramya /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 19, 7.0 akṣatodakapuṣpānnarasagandhasamaiḥ pāṇibhyāṃ dakṣiṇetarābhyāṃ kumārasya śāṃkarir iveti kanyāyā nandevānandadāyinīti vadan pādata ārabhya krameṇa dehāṅgasaṃdhau śirasi ca nikṣipet //
Vārāhagṛhyasūtra
VārGS, 10, 18.0 trir ānandaṃ māgadho hvayet //
Vārāhaśrautasūtra
VārŚS, 3, 2, 7, 67.1 eṣa te yonir modāya tveti prathamaṃ sādayaty ānandāya tveti dvitīyaṃ mahase tveti tṛtīyam //
Āpastambaśrautasūtra
ĀpŚS, 19, 7, 5.1 upayāmagṛhīto 'si sārasvataṃ vīryaṃ sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir ānandāya tveti sādayati //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 10, 3, 5, 13.3 ānanda evāsya vijñānam ātmā /
ŚBM, 10, 3, 5, 13.4 ānandātmāno haiva sarve devāḥ /
ŚBM, 10, 3, 5, 14.1 etaddha sma vai tad vidvān priyavrato rauhiṇāyana āha vāyuṃ vāntam ānandas ta ātmeto vā vāhīto veti /
ŚBM, 10, 3, 5, 14.3 tasmād yāṃ deveṣv āśiṣam icched etenaivopatiṣṭhetānando va ātmāsau me kāmaḥ sa me samṛdhyatām iti /
ŚBM, 10, 3, 5, 14.5 etāṃ ha vai tṛptim etāṃ gatim etam ānandam etam ātmānam abhisaṃbhavati ya evaṃ veda //
ŚBM, 10, 5, 2, 11.5 paramo hy eṣa ānandaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 7, 20.0 kenānandaṃ ratiṃ prajātim iti //
ŚāṅkhĀ, 4, 15, 20.0 ānandaṃ ratiṃ prajātiṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 21.0 ānandaṃ ratiṃ prajātiṃ te mayi dadha iti putraḥ //
ŚāṅkhĀ, 5, 5, 16.0 tasyānando ratiḥ prajātiḥ parastāt prativihitā bhūtamātrā //
ŚāṅkhĀ, 5, 6, 8.0 prajñayopasthaṃ samāruhyopasthenānandaṃ ratiṃ prajātim āpnoti //
ŚāṅkhĀ, 5, 7, 22.0 na hi prajñāpeta upastha ānandaṃ na ratiṃ na prajātiṃ kāṃcana prajñāpayet //
ŚāṅkhĀ, 5, 7, 24.0 nāham etam ānandaṃ na ratiṃ prajātiṃ prājñāsiṣam iti //
ŚāṅkhĀ, 5, 8, 15.0 nānandaṃ na ratiṃ na prajātiṃ vijijñāsīti //
ŚāṅkhĀ, 5, 8, 16.0 ānandasya rateḥ prajāter vijñātāraṃ vidyāt //
Ṛgveda
ṚV, 9, 113, 6.2 grāvṇā some mahīyate somenānandaṃ janayann indrāyendo pari srava //
ṚV, 9, 113, 11.1 yatrānandāś ca modāś ca mudaḥ pramuda āsate /
Ṛgvedakhilāni
ṚVKh, 2, 6, 16.1 ya ānandaṃ samāviśad upādhāvan vibhāvasum /
ṚVKh, 2, 11, 2.2 aśūnyopasthā jīvatām astu mātā pautram ānandam abhivibudhyatām iyam //
ṚVKh, 3, 12, 3.3 yatrānandāś ca modāś ca //
Avadānaśataka
AvŚat, 1, 4.1 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kuta idaṃ bhadanta nimantraṇam āyātam iti /
AvŚat, 1, 4.2 bhagavān āha dakṣiṇāgiriṣv ānanda janapade saṃpūrṇo nāma brāhmaṇamahāśālaḥ prativasati tatrāsmābhir gantavyam sajjībhavantu bhikṣava iti /
AvŚat, 1, 8.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 1, 12.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 1, 12.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 1, 12.3 eṣa ānanda pūrṇo brāhmaṇamahāśālaḥ /
AvŚat, 2, 9.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 2, 13.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 2, 13.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 2, 13.3 paśyasy ānanda anayā yaśomatyā dārikayā mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 2, 13.5 eṣā ānanda yaśomatī dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnamatir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 3, 12.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 3, 16.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 3, 16.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 3, 16.3 paśyasy ānanda anena kusīdena dārakeṇa mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 3, 16.5 eṣa ānanda kusīdo dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭpāramitāḥ paripūrya atibalavīryaparākramo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 4, 10.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 4, 14.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 4, 14.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 4, 14.3 paśyasy ānanda anena sārthavāhena mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 4, 14.5 eṣa ānanda sārthavāho 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 6, 10.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 6, 14.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 6, 14.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 6, 14.5 eṣa ānanda vaḍiko gṛhapatiputro 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya śākyamunir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 7, 11.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 7, 15.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 7, 15.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 7, 15.3 paśyasy ānanda anenārāmikeṇa prasādajātena mamaivaṃvidhāṃ pūjām kṛtām /
AvŚat, 8, 8.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 8, 12.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 8, 12.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 8, 12.3 paśyasy ānanda dakṣiṇapañcālarājena mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 8, 12.5 eṣa ānanda pañcālarājo 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya vijayo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 9, 10.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 9, 14.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 9, 14.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 9, 14.3 paśyasy ānanda anena tīrthikopāsakena mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 9, 14.5 eṣa ānanda tīrthopāsako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya acalo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 10, 9.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 10, 13.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 10, 13.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 10, 13.3 paśyasi tvam ānanda anena śreṣṭhinā tathāgatasya saśrāvakasaṃghasyaivaṃvidhaṃ satkāraṃ kṛtam mahājanakāyaṃ ca kuśale niyuktam /
AvŚat, 10, 13.5 eṣa ānanda śreṣṭhī 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya abhayaprado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 16, 1.7 tata āyuṣmatānandena yathāśrutaṃ bhagavato niveditaḥ /
AvŚat, 16, 1.8 bhagavān āha alpotsukastvam ānanda bhava tathāgatā evātra kālajñāḥ /
AvŚat, 16, 6.7 rājabhūtena ānanda ratnaśailo mahādyutiḥ /
AvŚat, 17, 9.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 17, 13.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 17, 13.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 17, 13.3 paśyasy ānanda ebhir gāndharvikair mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 17, 13.5 ete ānanda gāndharvikāḥ anena kuśalamūlena cittotpādena deyadharmaparityāgena ca yathākālānugatāṃ pratyekāṃ bodhiṃ samudānīya anāgate 'dhvani varṇasvarā nāma pratyekabuddhā bhaviṣyanti hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya /
AvŚat, 18, 3.4 tato bhagavān āyuṣmantam ānandam āmantrayate gaccha ānanda rājānaṃ prasenajitam /
AvŚat, 18, 3.4 tato bhagavān āyuṣmantam ānandam āmantrayate gaccha ānanda rājānaṃ prasenajitam /
AvŚat, 18, 3.6 athāyuṣmān ānando yena rājā prasenajit kauśalas tenopasaṃkrāntaḥ /
AvŚat, 20, 5.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 20, 9.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 20, 9.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 20, 9.3 paśyasy ānanda anena gṛhapatinā mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 20, 9.5 eṣa ānanda gṛhapatir anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya divyānnado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 22, 5.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 22, 9.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 22, 9.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 22, 9.3 paśyasy ānanda anena dārakeṇa prasādajātena tathāgatasya padmaṃ kṣiptam /
AvŚat, 22, 9.5 eṣa ānanda dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpān vinipātaṃ na gamiṣyati /
AvŚat, 23, 7.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 23, 11.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 23, 11.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 23, 11.3 paśyasy ānanda anayā dārikayā tathāgatasya sauvarṇacakraṃ kṣiptam /
AvŚat, 23, 11.5 eṣā ānanda dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpān vinipātaṃ na gamiṣyati divyaṃ mānuṣaṃ sukham anubhūya ca cakrāntaro nāma pratyekabuddho bhaviṣyati /
Aṣṭasāhasrikā
ASāh, 1, 1.2 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptairekaṃ pudgalaṃ sthāpayitvā yaduta āyuṣmantamānandam //
ASāh, 2, 11.1 atha khalvāyuṣmān śāriputraḥ āyuṣmāṃś ca pūrṇo maitrāyaṇīputraḥ āyuṣmāṃś ca mahākoṣṭhilaḥ āyuṣmāṃś ca mahākātyāyanaḥ āyuṣmāṃś ca mahākāśyapaḥ anye ca mahāśrāvakā anekairbodhisattvasahasraiḥ sārdhamāyuṣmantaṃ subhūtiṃ sthaviramāmantrayante sma ke 'syā āyuṣman subhūte prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti atha khalvāyuṣmānānandastān sthavirānetadavocat te khalvāyuṣmanto veditavyā avinivartanīyā bodhisattvā mahāsattvāḥ dṛṣṭisampannā vā pudgalāḥ arhanto vā kṣīṇāsravāḥ ye 'syāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti //
ASāh, 3, 21.1 atha khalvāyuṣmānānando bhagavantametadavocat na bhagavan dānapāramitāyā varṇaṃ bhāṣate na nāmadheyaṃ parikīrtayati /
ASāh, 3, 21.5 bhagavānāha evametadānanda evam etat /
ASāh, 3, 21.6 prajñāpāramitāyā evāhamānanda varṇaṃ bhāṣe nāmadheyaṃ ca parikīrtayāmi nānyāsāṃ pāramitānām /
ASāh, 3, 21.7 tatkasya hetoḥ prajñāpāramitā hi ānanda pūrvaṃgamā pañcānāṃ pāramitānām /
ASāh, 3, 21.8 tatkiṃ manyase ānanda apariṇāmitaṃ dānaṃ sarvajñatāyāṃ dānapāramitānāmadheyaṃ labhate āyuṣmānānanda āha no hīdaṃ bhagavan /
ASāh, 3, 21.8 tatkiṃ manyase ānanda apariṇāmitaṃ dānaṃ sarvajñatāyāṃ dānapāramitānāmadheyaṃ labhate āyuṣmānānanda āha no hīdaṃ bhagavan /
ASāh, 3, 21.9 bhagavānāha tatkiṃ manyase ānanda apariṇāmitaṃ śīlam apariṇāmitā kṣāntir apariṇāmitaṃ vīryam apariṇāmitaṃ dhyānam tatkiṃ manyase ānanda apariṇāmitā prajñā sarvajñatāyāṃ prajñāpāramitānāmadheyaṃ labhate ānanda āha no hīdaṃ bhagavan /
ASāh, 3, 21.9 bhagavānāha tatkiṃ manyase ānanda apariṇāmitaṃ śīlam apariṇāmitā kṣāntir apariṇāmitaṃ vīryam apariṇāmitaṃ dhyānam tatkiṃ manyase ānanda apariṇāmitā prajñā sarvajñatāyāṃ prajñāpāramitānāmadheyaṃ labhate ānanda āha no hīdaṃ bhagavan /
ASāh, 3, 21.9 bhagavānāha tatkiṃ manyase ānanda apariṇāmitaṃ śīlam apariṇāmitā kṣāntir apariṇāmitaṃ vīryam apariṇāmitaṃ dhyānam tatkiṃ manyase ānanda apariṇāmitā prajñā sarvajñatāyāṃ prajñāpāramitānāmadheyaṃ labhate ānanda āha no hīdaṃ bhagavan /
ASāh, 3, 21.10 bhagavānāha tatkiṃ manyase tvamānanda acintyā sā prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati ānanda āha evametadbhagavan evametatsugata /
ASāh, 3, 21.10 bhagavānāha tatkiṃ manyase tvamānanda acintyā sā prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati ānanda āha evametadbhagavan evametatsugata /
ASāh, 3, 21.11 acintyā sā bhagavan prajñā paramācintyā sā bhagavan prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati bhagavānāha tasmāttarhi ānanda paramatvātsā prajñā pāramitānāmadheyaṃ labhate yayā sarvajñatāyāṃ pariṇāmitāni kuśalamūlāni pāramitānāmadheyaṃ labhante /
ASāh, 3, 21.12 tasmāttarhi ānanda sarvajñatāpariṇāmitakuśalamūlatvātprajñāpāramitā pañcānāṃ pāramitānāṃ pūrvaṃgamā nāyikā pariṇāyikā /
ASāh, 3, 21.13 anena yogena antargatāḥ pañca pāramitāḥ prajñāpāramitāyāmeva ānanda ṣaṭpāramitāparipūrṇādhivacanam etadyaduta prajñāpāramiteti /
ASāh, 3, 21.14 tasmāttarhi ānanda prajñāpāramitāyāṃ parikīrtitāyāṃ sarvāḥ ṣaṭ pāramitāḥ parikīrtitā bhavanti /
ASāh, 3, 21.15 tadyathāpi nāma ānanda mahāpṛthivyāṃ bījāni prakīrṇāni sāmagrīṃ labhamānāni virohanti /
ASāh, 3, 21.18 evameva ānanda prajñāpāramitāsaṃgṛhītāḥ pañca pāramitāḥ sarvajñatāyāṃ pratiṣṭhante /
ASāh, 3, 21.21 tasmāttarhi ānanda prajñāpāramitaiva pañcānāṃ pāramitānāṃ pūrvaṃgamā nāyikā pariṇāyakā //
ASāh, 4, 2.1 atha khalvāyuṣmānānandaḥ śakraṃ devānāmindrametadavocat kiṃ punaḥ kauśika devaloka eva tāni maṇiratnāni santi uta jāmbūdvīpakānām api manuṣyāṇāṃ tāni maṇiratnāni santi śakra āha deveṣvāryānanda tāni maṇiratnāni santi /
ASāh, 4, 2.1 atha khalvāyuṣmānānandaḥ śakraṃ devānāmindrametadavocat kiṃ punaḥ kauśika devaloka eva tāni maṇiratnāni santi uta jāmbūdvīpakānām api manuṣyāṇāṃ tāni maṇiratnāni santi śakra āha deveṣvāryānanda tāni maṇiratnāni santi /
Buddhacarita
BCar, 12, 109.2 udbhūtahṛdayānandā tatra nandabalāgamat //
Lalitavistara
LalVis, 1, 36.1 āyuṣmatā cānandena //
LalVis, 6, 39.1 atha khalvāyuṣmānānando buddhānubhāvena bhagavantametadavocat āścaryaṃ bhagavan yāvajjugupsanīyaśca mātṛgrāmastathāgatenokto yāvadrāgacaritaśca /
LalVis, 6, 39.5 bhagavānāha icchasi tvamānanda ratnavyūhaṃ bodhisattvaparibhogaṃ draṣṭuṃ yo mātuḥ kukṣigatasya bodhisattvasya paribhogo 'bhūt /
LalVis, 6, 39.6 ānanda āha ayamasya bhagavan kālaḥ ayaṃ sugata samayaḥ yattathāgatastaṃ bodhisattvaparibhogamupadarśayed yaṃ dṛṣṭvā prītiṃ vetsyāmaḥ //
LalVis, 6, 63.2 tatra khalu bhagavānāyuṣmantamānandamāmantrayate sma drakṣyasi tvamānanda ratnavyūhaṃ bodhisattvaparibhogaṃ yatra bodhisattvo mātuḥ kukṣigato vyāhārṣīt /
LalVis, 6, 63.2 tatra khalu bhagavānāyuṣmantamānandamāmantrayate sma drakṣyasi tvamānanda ratnavyūhaṃ bodhisattvaparibhogaṃ yatra bodhisattvo mātuḥ kukṣigato vyāhārṣīt /
LalVis, 6, 63.4 darśayati sma tathāgata āyuṣmata ānandasya śakrasya devānāmindrasya caturṇāṃ ca lokapālānāṃ tadanyeṣāṃ ca devamanuṣyāṇām /
LalVis, 7, 35.1 atha khalvāyuṣmānānandaḥ utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat sarvasattvānāṃ bhagavaṃstathāgata āścaryabhūto 'bhūd bodhisattvabhūta evādbhutadharmasamanvāgataśca /
LalVis, 7, 36.1 evamukte bhagavānāyuṣmantamānandametadavocat bhaviṣyanti khalu punarānanda anāgate 'dhvani kecidbhikṣavo 'bhāvitakāyā abhāvitacittā abhāvitaśīlā abhāvitaprajñā bālā apaṇḍitā ābhimānikā uddhatā unnatā asaṃvṛtā vikṣiptacittāḥ kāṅkṣāparīttā vicikitsābahulā aśraddhāḥ śramaṇamalāḥ śramaṇapratirūpakāḥ /
LalVis, 7, 36.1 evamukte bhagavānāyuṣmantamānandametadavocat bhaviṣyanti khalu punarānanda anāgate 'dhvani kecidbhikṣavo 'bhāvitakāyā abhāvitacittā abhāvitaśīlā abhāvitaprajñā bālā apaṇḍitā ābhimānikā uddhatā unnatā asaṃvṛtā vikṣiptacittāḥ kāṅkṣāparīttā vicikitsābahulā aśraddhāḥ śramaṇamalāḥ śramaṇapratirūpakāḥ /
LalVis, 7, 36.8 tatkasmāt mā khalvānanda sattvāḥ kausīdyamāpatsyante /
LalVis, 7, 36.12 api tu khalvānanda buddharddhiprātihāryamapi te tasmin kāle nāvakalpayiṣyanti kimaṅga punarbodhisattvabhūtasya tathāgatasya bodhisattvaprātihāryāṇi /
LalVis, 7, 36.13 paśya ānanda kiyantaṃ te mohapuruṣā bahvapuṇyābhisaṃskāramabhisaṃskariṣyanti ye buddhadharmān pratikṣepsyanti lābhasatkāraślokābhibhūtā uccāralagnā lābhasatkārābhibhūtā itarajātīyāḥ //
LalVis, 7, 37.1 ānanda āha mā maivaṃrūpā bhagavan anāgate 'dhvani bhikṣavo bhaviṣyanti ya imāmevaṃ bhadrikāṃ sūtrāntāṃ pratikṣepsyanti pratipakṣaṃ pakṣanti ca //
LalVis, 7, 38.1 bhagavānāha evaṃrūpāśca te ānanda sūtrāntāṃ pratikṣepsyanti prativakṣyanti cānekaprakārān cānyān pāpakānabhisaṃskārānabhisaṃskariṣyanti /
LalVis, 7, 39.1 ānanda āha kā punarbhagavan teṣāṃ tathārūpāṇāmasatpuruṣāṇāṃ gatirbhaviṣyati ko 'bhisaṃparāyaḥ /
LalVis, 7, 40.1 atha khalvāyuṣmānānandaḥ saṃharṣitaromakūpajāto namo buddhāya ityuktvā bhagavantametadavocan mūrcchā me bhagavan kāyasyābhūdimaṃ teṣāmasatpuruṣāṇāṃ samudācāraṃ śrutvā //
LalVis, 7, 41.1 bhagavānāha na teṣāmānanda samācāro bhaviṣyati /
LalVis, 7, 41.4 tatkasya hetor ye kecidānanda bhikṣavo vā bhikṣuṇyo vā upāsako vā upāsikā vā imānevaṃrūpān sūtrāntān śrutvā nādhimokṣyanti na śraddhāsyanti na prativetsyanti te cyutāḥ samānā avīcau mahānarake prapatiṣyanti /
LalVis, 7, 41.5 mā ānanda tathāgatāprāmāṇikaṃ akārṣuḥ /
LalVis, 7, 41.6 tatkasmāddhetor aprameyo hyānanda tathāgato gambhīro vipulo duravagāhaḥ /
LalVis, 7, 41.7 yeṣāṃ keṣāṃcidānanda imānevaṃrūpān sūtrāntāñchrutvopapatsyate prītiprāmodyaṃ prasādalābhāstaiḥ sattvaiḥ sulabdhāḥ /
LalVis, 7, 41.10 na te ānanda sattvā avarakeṇa kuśalamūlena samanvāgatā bhavanti /
LalVis, 7, 41.11 te cānanda sattvā mamaikajātipratibaddhāni mitrāṇi bhaviṣyanti /
LalVis, 7, 41.12 tatkasmāddhetoḥ kaścidānanda śravaṇādeva priyo bhavati manāpaśca na tu darśanena /
LalVis, 7, 41.13 kaścidānanda darśanenāpi priyo bhavati manāpaśca na tu khalu punaḥ śravaṇena /
LalVis, 7, 41.14 kaścidānanda darśanenāpi śravaṇenāpi priyo bhavati manāpaśca /
LalVis, 7, 41.15 teṣāṃ keṣāṃcidānanda ahaṃ darśanena vā śravaṇena vā priyo manāpo bhaveyaṃ niṣṭhāṃ tvaṃ tatra gacchethāḥ na tāni mamaikajātipratibaddhāni mitrāṇi /
LalVis, 7, 41.17 mamāntikāt khalvapyānanda pūrvaṃ bodhisattvacaryāmeva tāvaccarato ye kecidbhayārditāḥ sattvā āgatya abhayaṃ pratiyācante sma tebhyo 'haṃ sattvebhyo 'bhayaṃ dattavān kimaṅga punaretarhyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ /
LalVis, 7, 41.18 śraddhāyāmānanda yogaḥ karaṇīyaḥ /
LalVis, 7, 41.20 yadānanda tathāgatena yuṣmākaṃ karaṇīyaṃ kṛtaṃ tattathāgatena śodhito mānaśalyaḥ /
LalVis, 7, 41.21 śravaṇenāpyānanda mitrasya nanu yojanaśatāntaramapi gacchanti gatvā ca sukhitā bhavanti adṛṣṭapūrvaṃ mitraṃ dṛṣṭvā /
LalVis, 7, 41.23 jñāsyantyānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ pūrvaṃ mitrāṇyete sattvāstathāgatānām asmākamapyete mitrāṇi bhavantīti /
LalVis, 7, 41.24 tatkasmāt khalu punarānanda mitraṃ mitrasya priyaṃ ca manāpaṃ ca bhavati tasyāpi tadapi priyameva bhavati mitrasya yatpriyaṃ mitram tadapi priyameva bhavati manāpaṃ ca /
LalVis, 7, 41.25 tasmāttarhyānanda ārocayāmi ca prativedayāmi ca /
LalVis, 7, 41.28 tadyathāpi nāma ānanda kasyacideva puruṣasyaikaputrako bhavet suvayāḥ pradakṣiṇagrāhī /
LalVis, 7, 41.31 evameva ānanda ye kecinmama śraddhāsyanti tānahamupādadāmi /
LalVis, 7, 41.38 śraddhāyāmānanda yogaḥ karaṇīyaḥ /
LalVis, 7, 71.2 sarvaśākyagaṇāśca saṃnipātyānandaśabdamudīrayanti sma dānāni ca dadanti sma puṇyāni ca kurvanti sma /
LalVis, 12, 74.2 tadā nandaścānandaśca bodhisattvamabhigatau sālambhāya /
LalVis, 12, 81.3 tatra ānandasya dvayoḥ krośayorayasmayī bherī lakṣaṃ sthāpitābhūt /
LalVis, 12, 81.8 tatrānandena dvābhyāṃ krośābhyāṃ bheryāhatābhūt tatottari na śaknoti sma /
LalVis, 12, 84.1 iti hi bhikṣavo bodhisattvastaddhanuḥ pūrayitveṣuṃ gṛhītvā tādṛśena balasthāmnā tamiṣuṃ kṣipati sma yena yā cānandasya bherī yā ca devadattasya yāvatsundaranandasya yāvaddaṇḍapāṇestāḥ sarvā abhinirbhidya tāṃ ca daśakrośasthāṃ svakāmayasmayīṃ bherīṃ saptatālāṃ yantrayuktavarāhapratimāmabhinirbhidya sa iṣurdharaṇītalaṃ praviśya adarśanābhāso 'bhūt /
Mahābhārata
MBh, 1, 1, 1.21 jñānānandamayaṃ devaṃ nirmalaṃ sphaṭikākṛtim /
MBh, 1, 20, 8.4 jātaḥ paramatejasvī vinatānandavardhanaḥ /
MBh, 1, 105, 25.1 so 'bhivādya pituḥ pādau kausalyānandavardhanaḥ /
MBh, 1, 118, 31.1 tad anānandam asvastham ākumāram ahṛṣṭavat /
MBh, 1, 119, 7.11 dṛṣṭvānandasukhaṃ prītyā dṛṣṭyā mātaḥ śṛṇuṣva ha //
MBh, 1, 192, 21.2 putrābhivṛddhisaṃtoṣaśravaṇānandanirbharam /
MBh, 2, 59, 1.3 saṃmārjatāṃ veśma paraitu śīghram ānando naḥ saha dāsībhir astu //
MBh, 2, 70, 21.2 pāṇḍavā vigatānandā vanāyaiva pravavrajuḥ //
MBh, 3, 221, 22.3 piṅgalo nāma yakṣendro lokasyānandadāyakaḥ //
MBh, 3, 261, 13.1 putraṃ rājā daśarathaḥ kausalyānandavardhanam /
MBh, 4, 1, 22.5 darśanīyān sabhānandān kuśalaiḥ sādhu niṣṭhitān /
MBh, 5, 124, 17.2 yāvad ānandajāśrūṇi pramuñcantu narādhipāḥ //
MBh, 5, 136, 17.1 muñcantvānandajāśrūṇi dāśārhapramukhā nṛpāḥ /
MBh, 7, 50, 9.1 tataḥ svaśibiraṃ prāptau hatānandaṃ hatatviṣam /
MBh, 7, 124, 1.3 paryaṣvajat tadā kṛṣṇāvānandāśrupariplutaḥ //
MBh, 7, 159, 42.2 netrānandena candreṇa māhendrī dig alaṃkṛtā //
MBh, 8, 46, 9.1 pātālam iva gambhīraṃ suhṛdānandavardhanam /
MBh, 9, 44, 60.2 ānandaśca pramodaśca svastiko dhruvakastathā //
MBh, 10, 7, 40.2 nityānandapramuditā vāgīśā vītamatsarāḥ //
MBh, 12, 31, 36.2 kumāraṃ vigatānandaṃ niśākaram iva cyutam //
MBh, 12, 168, 43.1 ubhe satyānṛte tyaktvā śokānandau bhayābhaye /
MBh, 12, 187, 33.1 praharṣaḥ prītir ānandaḥ sukhaṃ saṃśāntacittatā /
MBh, 12, 191, 8.2 apraharṣam anānandam aśokaṃ vigataklamam //
MBh, 12, 212, 21.2 prajanānandayoḥ śepho visarge pāyur indriyam //
MBh, 12, 212, 26.1 praharṣaḥ prītir ānandaḥ sukhaṃ saṃśāntacittatā /
MBh, 12, 239, 23.1 praharṣaḥ prītir ānandaḥ sāmyaṃ svasthātmacittatā /
MBh, 12, 267, 26.1 ānandaḥ karmaṇāṃ siddhiḥ pratipattiḥ parā gatiḥ /
MBh, 12, 268, 11.1 ubhe satyānṛte tyaktvā śokānandau priyāpriye /
MBh, 12, 301, 3.2 adhibhūtaṃ tathānando daivataṃ ca prajāpatiḥ //
MBh, 12, 301, 17.1 sattvam ānanda udrekaḥ prītiḥ prākāśyam eva ca /
MBh, 13, 16, 55.1 etat paramam ānandaṃ yat tacchāśvatam eva ca /
MBh, 14, 38, 2.1 ānandaḥ prītir udrekaḥ prākāśyaṃ sukham eva ca /
MBh, 14, 45, 8.2 ānandaprītidhāraṃ ca kāmakrodhaparigraham //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 20.2 tenaiva brahmabhāvena paramānandam aśnute //
Rāmāyaṇa
Rām, Bā, 1, 16.1 sa ca sarvaguṇopetaḥ kausalyānandavardhanaḥ /
Rām, Bā, 1, 23.2 snehād vinayasampannaḥ sumitrānandavardhanaḥ //
Rām, Bā, 10, 28.2 saha bhartrā viśālākṣīṃ prītyānandam upāgaman //
Rām, Bā, 67, 15.1 guptaḥ kuśikaputreṇa kausalyānandavardhanaḥ /
Rām, Bā, 72, 17.1 abravīj janako rājā kausalyānandavardhanam /
Rām, Ay, 5, 19.1 prajālaṃkārabhūtaṃ ca janasyānandavardhanam /
Rām, Ay, 16, 56.2 lakṣmaṇaḥ paramakruddhaḥ sumitrānandavardhanaḥ //
Rām, Ay, 39, 13.2 samutsrakṣyasi netrābhyāṃ kṣipram ānandajaṃ payaḥ //
Rām, Ay, 40, 7.1 sa hi kalyāṇacāritraḥ kaikeyyānandavardhanaḥ /
Rām, Ay, 46, 76.1 athābravīn mahābāhuḥ sumitrānandavardhanam /
Rām, Ay, 59, 13.1 sadyo nipatitānandaṃ dīnaviklavadarśanam /
Rām, Ay, 66, 33.1 kva cedānīṃ sa dharmātmā kausalyānandavardhanaḥ /
Rām, Ay, 84, 11.1 suṣuve yamamitraghnaṃ kausalyānandavardhanam /
Rām, Ār, 35, 9.1 na ca dharmaguṇair hīnaḥ kausalyānandavardhanaḥ /
Rām, Ki, 24, 19.1 evam uktvā tu sugrīvaṃ sumitrānandavardhanaḥ /
Rām, Su, 32, 6.2 ehi jīvantamānando naraṃ varṣaśatād api //
Rām, Su, 32, 33.1 lakṣmaṇaśca mahātejāḥ sumitrānandavardhanaḥ /
Rām, Su, 33, 77.2 netrābhyāṃ vakrapakṣmābhyāṃ mumocānandajaṃ jalam //
Rām, Su, 34, 11.2 lakṣmaṇaśca mahātejāḥ sumitrānandavardhanaḥ //
Rām, Su, 34, 25.1 kaccicca lakṣmaṇaḥ śūraḥ sumitrānandavardhanaḥ /
Rām, Yu, 5, 19.2 sotkaṇṭhā kaṇṭham ālambya mokṣyatyānandajaṃ jalam //
Rām, Yu, 24, 31.1 aśrūṇyānandajāni tvaṃ vartayiṣyasi śobhane /
Rām, Yu, 31, 67.1 āha tvāṃ rāghavo rāmaḥ kausalyānandavardhanaḥ /
Rām, Yu, 39, 7.2 yadi pañcatvam āpannaḥ sumitrānandavardhanaḥ //
Rām, Yu, 68, 9.1 sa dadarśa hatānandāṃ sītām indrajito rathe /
Rām, Yu, 107, 29.1 rāmaṃ śuśrūṣa bhadraṃ te sumitrānandavardhana /
Rām, Yu, 114, 2.2 eti jīvantam ānando naraṃ varṣaśatād api //
Rām, Yu, 115, 1.1 śrutvā tu param ānandaṃ bharataḥ satyavikramaḥ /
Rām, Yu, 115, 40.1 svāgataṃ te mahābāho kausalyānandavardhana /
Rām, Utt, 76, 2.1 rāghaveṇaivam uktastu sumitrānandavardhanaḥ /
Saundarānanda
SaundĀ, 2, 57.2 nando nāma suto jajñe nityānandakaraḥ kule //
SaundĀ, 4, 23.2 nandaḥ priyāyā mukhamīkṣamāṇo bhūyaḥ priyānandakaro babhūva //
SaundĀ, 5, 34.2 pravrājayānanda śamāya nandamityabravīnmaitramanā maharṣiḥ //
SaundĀ, 11, 8.2 abhigamyābravīnnandamānandaḥ praṇayādidam //
SaundĀ, 11, 22.2 babhāṣe vākyamānando madhurodarkamapriyam //
SaundĀ, 12, 1.2 ānandena tadā nandaḥ paraṃ vrīḍamupāgamat //
Saṅghabhedavastu
SBhedaV, 1, 178.0 nimer nimagno dṛḍhanemiḥ khanur upakhanuḥ khanumān khanumantaḥ sudṛśaḥ samadṛśaḥ śrutaseno dharmaseno vidito mahāvidito viditasena aśoko vigataśoko dṛḍhaseno jarāsandha dhundhumāraḥ aruṇo diśāṃpatir eṇḍaḥ saṃkakarakaḥ ānanda ādarśamukho janakaḥ saṃjanako janarṣabhaḥ annapānaḥ pracurānnapānaḥ ajito 'parājitaḥ pratiṣṭhitaḥ supratiṣṭhitaḥ mahābalo mahābalavāhanaḥ sumatir dṛḍhavāhanaḥ śatadhanuḥ citradhanuḥ navatidhanuḥ vijitadhanur dṛḍhadhanur daśarathaḥ śataratho navatirathaḥ nararṣabhaḥ citraratho vicitraratho dṛḍharathaḥ dṛḍharathasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā sāṃkāśye nagare saptasaptatī rājasahasrāṇy abhūvan teṣām apaścimakaḥ ambarīṣo nāma rājābhūt //
SBhedaV, 1, 199.0 apareṇa samayena virūḍhaka ikṣvākurājaḥ kālagataḥ rājyābhinandī rājye 'bhiṣiktaḥ so 'py aputraḥ kālagataḥ ulkāmukho rājyaiśvaryādhipatye pratiṣṭhāpitaḥ so 'py aputraḥ kālagataḥ karakarṇī rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ hastiniyaṃso rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ nūpurako rājā saṃvṛttaḥ tasya putra opurakaḥ opurakasya gopurakaḥ gopurakasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kapilavastunagare pañcapañcāśad rājasahasrāṇy abhūvan teṣām apaścimako daśarathaḥ śataratho navatirathaḥ citraratho vijitaratho dṛḍharathaḥ daśadhanuḥ śatadhanuḥ navatidhanuḥ vijitadhanur citradhanuḥ dṛḍhadhanur dṛḍhadhanuṣo gautamā dvau putrau siṃhahanuḥ siṃhanādī ca yāvantaḥ khalu gautamā jambūdvīpe dhanurdharāḥ siṃhahanus teṣām agra ākhyātaḥ siṃhahanor gautamā catvāraḥ putrāḥ śuddhodanaḥ śuklodanaḥ droṇodanaḥ amṛtodanaḥ śuddhā śuklā droṇā amṛtikā ceti duhitaraḥ śuddhodanasya dvau putrau bhagavān āyuṣmāṃś ca nandaḥ śuklodanasya dvau putrau āyuṣmāṃś ca tiṣyo bhadrakaś ca śākyarājaḥ droṇodanasya dvau putrau mahānāmā āyuṣmāṃś cāniruddhaḥ amṛtodanasya dvau putrau āyuṣmān ānando devadattaś ca śuddhāyāḥ suprabuddhaḥ putraḥ śuklāyāḥ putro mālī droṇāyā bhāddālī amṛtikāyāḥ śaivalaḥ bhagavato rāhulaḥ putra iti gautamā rāhule mahāsaṃmatavaṃśaḥ pratiṣṭhitaḥ ucchinnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ //
Yogasūtra
YS, 1, 17.1 vitarkavicārānandāsmitārūpānugamāt samprajñātaḥ //
Amarakośa
AKośa, 1, 151.2 syādānandathurānandaḥ śarmaśātasukhāni ca //
Amaruśataka
AmaruŚ, 1, 103.2 āstāṃ dūreṇa tāvat sarabhasadayitāliṅganānandalābhas tadgehopāntarathyābhramaṇamapi parāṃ nirvṛtiṃ saṃtanoti //
Bodhicaryāvatāra
BoCA, 1, 26.1 jagadānandabījasya jagadduḥkhauṣadhasya ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 78.2 śokajāny aśruvārīṇi bhavantv ānandajāni naḥ //
BKŚS, 3, 65.1 athānandajanetrāmbusiktānanapayodharā /
BKŚS, 3, 108.2 prasṛṣṭānandanetrāmbur abravīd gadgadākṣaram //
BKŚS, 10, 29.1 athānandāśrutimire netre saṃmṛjya gomukhaḥ /
BKŚS, 18, 249.1 sa mitravarmaṇo nāma śrutvaivānandavihvalaḥ /
BKŚS, 18, 691.2 utpannaparamānandāv āliṅgāma parasparam //
BKŚS, 20, 143.1 asau cānandajasvedastimitair uttanūruhaiḥ /
Daśakumāracarita
DKCar, 1, 1, 40.1 sā sasaṃbhramam āgatyāmandahṛdayānandasaṃphullavadanāravindā tam upoṣitābhyām ivānimiṣitābhyāṃ locanābhyāṃ pibantī vikasvareṇa svareṇa purohitāmātyajanam uccairāhūya tebhyastamadarśayat //
DKCar, 1, 1, 53.1 atha kadācidekena tāpasena rasena rājalakṣaṇavirājitaṃ kaccinnayanānandakaraṃ sukumāraṃ kumāraṃ rājñe samarpyāvoci bhūvallabha kuśasamidānayanāya vanaṃ gatena mayā kācidaśaraṇyā vyaktakārpaṇyāśru muñcantī vanitā vilokitā //
DKCar, 1, 1, 64.1 janapatirekasmin puṇyadivase tīrthasnānāya pakkaṇanikaṭamārgeṇa gacchannabalayā kayācidupalālitamanupamaśarīraṃ kumāraṃ kaṃcid avalokya kutūhalākulastām apṛcchad bhāmini ruciramūrtiḥ sarājaguṇasaṃpūrtir asāvarbhako bhavadanvayasaṃbhavo na bhavati kasya nayanānandaḥ nimittena kena bhavadadhīno jātaḥ kathyatāṃ yāthātathyena tvayeti //
DKCar, 1, 1, 68.2 tannandinīṃ nayanānandakāriṇīṃ suvṛttāṃ nāmaitasmād dvīpādāgato magadhanāthamantrisaṃbhavo ratnodbhavo nāma ramaṇīyaguṇālayo bhrāntabhūvalayo manohārī vyavahāryupayamya suvastusaṃpadā śvaśureṇa saṃmānito 'bhūt /
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire kā tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 1, 2, 18.1 mātaṅgo 'pi rājavāhanānumatyā tāṃ taruṇīṃ pariṇīya divyāṅganālābhena hṛṣṭataro rasātalarājyamurarīkṛtya paramānandamāsasāda //
DKCar, 1, 2, 20.2 so 'pi paramānandena pallavitacetā vikasitavadanāravindaḥ mama svāmī somakulāvataṃso viśuddhayaśonidhī rājavāhanaḥ eṣaḥ /
DKCar, 1, 3, 10.2 tasminpatite tadavaśiṣṭasainikeṣu palāyiteṣu nānāvidhahayagajādivastujātamādāya paramānandasaṃbhṛto mantrī mamānekavidhāṃ saṃbhāvanāmakārṣīt //
DKCar, 1, 3, 11.3 bhaktavatsalasya gaurīpateḥ kāruṇyena tvatpadāravindasaṃdarśanānandasaṃdoho mayā labdhaḥ iti //
DKCar, 1, 3, 12.2 tasminnavasare purataḥ puṣpodbhavaṃ vilokya sasaṃbhramaṃ nijaniṭilataṭaspṛṣṭacaraṇāṅgulimudañjalimamuṃ gāḍham āliṅgyānandabāṣpasaṃkulasaṃphullalocanaḥ saumya somadatta ayaṃ saḥ puṣpodbhavaḥ iti tasmai taṃ darśayāmāsa //
DKCar, 1, 4, 8.2 pitarau tau sābhijñānamanyonyaṃ jñātvā muditāntarātmānau vinītaṃ mām ānandāśruvarṣeṇābhiṣicya gāḍhamāśliṣya śirasyupāghrāya kasyāṃcinmahīruhacchāyāyām upāviśatām //
DKCar, 1, 5, 13.1 so 'pi rājahaṃsaḥ śāmbamaśapat mahīpāla yadasminnambujakhaṇḍe 'nuṣṭhānaparāyaṇatayā paramānandena tiṣṭhantaṃ naiṣṭhikaṃ māmakāraṇaṃ rājyagarveṇāvamānitavān asi tadetatpāpmanā ramaṇīvirahasantāpamanubhava iti /
DKCar, 2, 7, 71.0 śānte ca tatra salilaraṭite klinnagātraḥ kiṃcidāraktadṛṣṭir yenākāreṇa niryāsyati nicāyya taṃ nikhilajananetrānandakāriṇaṃ na yakṣaḥ śakṣyatyagrataḥ sthitaye //
DKCar, 2, 7, 103.0 ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti //
DKCar, 2, 8, 119.0 pāne 'pi nānāvidharāgabhaṅgapaṭīyasāmāsavānām āsevanāt spṛhaṇīyavayovyavasthāpanam ahaṅkāraprakarṣād aśeṣaduḥkhatiraskaraṇam aṅgajarāgadīpanādaṅganopabhogaśaktisaṃdhukṣaṇam aparādhapramārjanānmanaḥśalyonmārjanam aśrāvyaśaṃsibhir anargalapralāpair viśvāsopabṛṃhaṇam matsarānanubandhād ānandaikatānatā śabdādīnāmindriyārthānāṃ sātatyenānubhavaḥ saṃvibhāgaśīlatayā suhṛdvargasaṃvargaṇam anupamānam aṅgalāvaṇyam anuttarāṇi vilasitāni bhayārtiharaṇācca sāṃgramikatvam iti //
DKCar, 2, 9, 19.0 tau ca putrasamāgamaṃ prāpya paramānandamadhigatau //
DKCar, 2, 9, 23.0 pitarau ca kumārāṇāṃ nijaparākramāvabodhakānyatidurghaṭāni caritānyākarṇya paramānandamāpnutām //
Divyāvadāna
Divyāv, 1, 455.0 tatra bhagavānāyuṣmantamānandamāmantrayate sma gaccha ānanda tathāgatasya śroṇasya ca koṭikarṇasyaikavihāre mañcaṃ prajñāpaya //
Divyāv, 1, 455.0 tatra bhagavānāyuṣmantamānandamāmantrayate sma gaccha ānanda tathāgatasya śroṇasya ca koṭikarṇasyaikavihāre mañcaṃ prajñāpaya //
Divyāv, 1, 456.0 evaṃ bhadanteti āyuṣmānānandastathāgatasya śroṇasya ca koṭikarṇasya yāvat prajñāpya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 2, 486.0 āyuṣmānānando nimittakuśalaḥ //
Divyāv, 2, 487.0 sa kṛtakarapuṭo bhagavantaṃ papraccha kuto bhagavan nimantraṇamāgatam sūrpārakāt ānanda nagarāt //
Divyāv, 2, 488.0 kiyaddūre bhadanta sūrpārakaṃ nagaram sātirekam ānanda yojanaśatam //
Divyāv, 2, 489.0 gacchāmaḥ ānanda bhikṣūnārocaya yo yuṣmākamutsahate śvaḥ sūrpārakaṃ nagaraṃ gatvā bhoktum sa śalākāṃ gṛhṇātu iti //
Divyāv, 2, 490.0 evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya śalākāṃ gṛhītvā bhagavataḥ purastāt sthitaḥ //
Divyāv, 2, 495.0 tamāyuṣmānānando gāthayā pratyabhāṣata //
Divyāv, 2, 502.0 tena vīryamāsthāya ṛddhimutpādya yāvadāyuṣmānānandas tṛtīyasthavirasya śalākāṃ na dadāti tāvat tena gajabhujasadṛśaṃ bāhumabhiprasārya śalākā gṛhītā //
Divyāv, 2, 508.0 tatra bhagavānāyuṣmantamānandamāmantrayate gaccha ānanda bhikṣūṇāmārocaya //
Divyāv, 2, 508.0 tatra bhagavānāyuṣmantamānandamāmantrayate gaccha ānanda bhikṣūṇāmārocaya //
Divyāv, 2, 511.0 evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati āyuṣmantaḥ bhagavānevamāha kiṃ cāpi uktaṃ mayā praticchannakalyāṇairvo bhikṣavo vihartavyamiti pūrvavat yāvat gatvā bhoktavyamiti //
Divyāv, 3, 5.0 ahamapi āyuṣmatā ānandena bhikṣuṇā sārdhaṃ nāgānāṃ phaṇasaṃkrameṇa nadīṃ gaṅgāmuttariṣyāmi //
Divyāv, 3, 7.0 bhagavānapi āyuṣmatā ānandena sārdhaṃ nāgānāṃ phaṇasaṃkrameṇottīrṇaḥ //
Divyāv, 3, 14.0 dṛṣṭvā ca punarāyuṣmantamāmantrayate icchasi tvamānanda yo 'sau yūpa ūrdhvaṃ vyāmasahasraṃ tiryak ṣoḍaśapravedho nānāratnavicitro divyaḥ sarvasauvarṇo rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā nadyāṃ gaṅgāyāṃ āplāvitaḥ taṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yo 'yaṃ bhagavān yūpamucchrāpayet bhikṣavaḥ paśyeyuḥ //
Divyāv, 4, 35.0 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha //
Divyāv, 4, 42.0 bhagavānāha evametadānanda evametat //
Divyāv, 4, 43.0 nāhetupratyayam ānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti //
Divyāv, 4, 44.0 dṛṣṭā tavaiṣā sā ānanda brāhmaṇadārikā yayā prasādajātayā mahyaṃ saktubhikṣānupradattā dṛṣṭā bhadanta //
Divyāv, 4, 45.0 asāvānanda brāhmaṇadārikā anena kuśalamūlena trayodaśa kalpān vinipātaṃ na gamiṣyati //
Divyāv, 5, 7.0 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha //
Divyāv, 5, 14.0 bhagavānāha evametadānanda evametat //
Divyāv, 5, 15.0 nāhetupratyayamānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti //
Divyāv, 5, 16.0 dṛṣṭaste ānanda brāhmaṇo yena tathāgato gāthayā abhiṣṭutaḥ dṛṣṭo bhadanta //
Divyāv, 6, 33.0 tatra bhagavānāyuṣmantamānandamāmantrayate āgamaya ānanda yena toyikā //
Divyāv, 6, 33.0 tatra bhagavānāyuṣmantamānandamāmantrayate āgamaya ānanda yena toyikā //
Divyāv, 6, 34.0 evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratyaśrauṣīt //
Divyāv, 6, 44.0 tatra bhagavānāyuṣmantamānandamāmantrayate bhavakṣayakaraḥ kṣaṇam eṣa brāhmaṇaḥ //
Divyāv, 6, 46.0 tatkasya hetoḥ asminnānanda pradeśe kāśyapasya samyaksambuddhasyāvikopito 'sthisaṃghātastiṣṭhati //
Divyāv, 6, 47.0 athāyuṣmānānando laghulaghveva caturguṇamuttarāsaṅgaṃ prajñapya bhagavantamidamavocat niṣīdatu bhagavān prajñapta evāsane //
Divyāv, 7, 119.0 athāyuṣmānānando bhagavantamidamavocat bahuśo bahuśo bhadanta bhagavatā rājñaḥ prasenajitaḥ kauśalasya niveśane bhuktvā nāmnā dakṣiṇāmādiṣṭā //
Divyāv, 7, 121.0 bhagavānāha icchasi tvamānanda rājñaḥ prasenajitaḥ kauśalasyālavaṇikāṃ kulmāṣapiṇḍakām ārabhya karmaplotiṃ śrotum etasya bhagavan kālaḥ etasya sugata samayaḥ //
Divyāv, 7, 189.0 yathā cāsya śāriputramaudgalyāyanāgrayugaṃ bhadrayugamānando bhikṣurupasthāyakaḥ śuddhodanaḥ pitā mātā mahāmāyā rāhulabhadraḥ kumāraḥ putraḥ //
Divyāv, 7, 194.0 athāyuṣmānānandaḥ saṃlakṣayati asthānamanavakāśo yadbuddhā bhagavanta āloke śayyāṃ kalpayanti //
Divyāv, 7, 198.0 tatra bhagavānāyuṣmantamānandamāmantrayate kimetadānandeti //
Divyāv, 7, 198.0 tatra bhagavānāyuṣmantamānandamāmantrayate kimetadānandeti //
Divyāv, 7, 202.0 bhagavānāha khedamānanda āpatsyase //
Divyāv, 7, 205.0 api tu ānanda bhaviṣyatyasau dārikā varṣaśatāyuṣi prajāyāṃ śākyamunir nāma tathāgato 'rhan samyaksambuddhaḥ //
Divyāv, 7, 206.0 śāriputramaudgalyāyanau tasyāgrayugaṃ bhadrayugam ānando bhikṣurupāsakaḥ śuddhodanaḥ pitā mahāmāyā mātā kapilavastu nagaram rāhulabhadraḥ kumāraḥ putraḥ //
Divyāv, 8, 7.0 atha saṃbahulāḥ śrāvastīnivāsino vaṇijo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ yenāyuṣmānānandastenopasaṃkrāntāḥ //
Divyāv, 8, 8.0 upasaṃkramyāyuṣmata ānandasya pādau śirasā vanditvā ekānte niṣaṇṇāḥ //
Divyāv, 8, 9.0 saṃbahulāñ śrāvastīnivāsino vaṇija āyuṣmānānando dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 8, 11.0 atha te vaṇija utthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānānandastenāñjaliṃ praṇamya āyuṣmantamānandamidamavocan kiṃcitte āryānanda śrutaṃ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṃ cariṣyatīti yadvayaṃ tadyātrikaṃ bhāṇḍaṃ samudānīmahe dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṃ diśi buddhā bhagavanto gantukāmā bhavanti tadyātrikabhāṇḍaṃ samudānayanti //
Divyāv, 8, 11.0 atha te vaṇija utthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānānandastenāñjaliṃ praṇamya āyuṣmantamānandamidamavocan kiṃcitte āryānanda śrutaṃ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṃ cariṣyatīti yadvayaṃ tadyātrikaṃ bhāṇḍaṃ samudānīmahe dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṃ diśi buddhā bhagavanto gantukāmā bhavanti tadyātrikabhāṇḍaṃ samudānayanti //
Divyāv, 8, 11.0 atha te vaṇija utthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānānandastenāñjaliṃ praṇamya āyuṣmantamānandamidamavocan kiṃcitte āryānanda śrutaṃ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṃ cariṣyatīti yadvayaṃ tadyātrikaṃ bhāṇḍaṃ samudānīmahe dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṃ diśi buddhā bhagavanto gantukāmā bhavanti tadyātrikabhāṇḍaṃ samudānayanti //
Divyāv, 8, 16.0 yadi bhadantānandasyāpi durāsadā buddhā bhagavanto duṣprasahāḥ kathaṃ bhadantānando jānīte 'mukāṃ diśaṃ bhagavān gamiṣyatīti nimittena vā bhavantaḥ parikathayā vā //
Divyāv, 8, 16.0 yadi bhadantānandasyāpi durāsadā buddhā bhagavanto duṣprasahāḥ kathaṃ bhadantānando jānīte 'mukāṃ diśaṃ bhagavān gamiṣyatīti nimittena vā bhavantaḥ parikathayā vā //
Divyāv, 8, 19.0 kutomukho bhadantānanda bhagavān niṣīdati katameṣāṃ ca janapadānāṃ varṇaṃ bhāṣate magadhābhimukho bhavanto bhagavān niṣīdati māgadhakānāṃ janapadānāṃ varṇaṃ bhāṣate //
Divyāv, 8, 23.0 atha saṃbahulāḥ śrāvastīnivāsino vaṇijaḥ āyuṣmataḥ ānandasya bhāṣitamabhinandyānumodya āyuṣmata ānandasya pādau śirasā vanditvā utthāyāsanāt prakrāntāḥ //
Divyāv, 8, 23.0 atha saṃbahulāḥ śrāvastīnivāsino vaṇijaḥ āyuṣmataḥ ānandasya bhāṣitamabhinandyānumodya āyuṣmata ānandasya pādau śirasā vanditvā utthāyāsanāt prakrāntāḥ //
Divyāv, 8, 25.0 asmiṃstvarthe buddho bhagavān magadheṣu janapadacārikāṃ cartukāmastadeva pravāraṇāṃ pravārayitvā āyuṣmantamānandamāmantrayate sma gaccha ānanda bhikṣūṇāmārocaya itaḥ saptame divase tathāgato magadheṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 8, 25.0 asmiṃstvarthe buddho bhagavān magadheṣu janapadacārikāṃ cartukāmastadeva pravāraṇāṃ pravārayitvā āyuṣmantamānandamāmantrayate sma gaccha ānanda bhikṣūṇāmārocaya itaḥ saptame divase tathāgato magadheṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 8, 27.0 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati bhagavānāyuṣmanta itaḥ saptame divase magadheṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 8, 544.0 yaścāsau nīlādo nāma mahāyakṣaḥ eṣa evānando bhikṣustena kālena tena samayena //
Divyāv, 9, 24.0 tatra bhagavānāyuṣmantamānandamāmantrayate gaccha tvamānanda bhikṣūṇāmārocaya tathāgato bhikṣavo bhadraṃkareṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 9, 24.0 tatra bhagavānāyuṣmantamānandamāmantrayate gaccha tvamānanda bhikṣūṇāmārocaya tathāgato bhikṣavo bhadraṃkareṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 9, 26.0 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati tathāgata āyuṣmanto bhadraṃkareṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 9, 28.0 evamāyuṣmanniti te bhikṣava āyuṣmata ānandasya pratiśrutya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchanti //
Divyāv, 11, 60.1 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha //
Divyāv, 11, 66.1 bhagavānāha evametadānanda evametat //
Divyāv, 11, 67.1 nāhetvapratyayamānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti //
Divyāv, 11, 68.1 dṛṣṭaste ānanda ayaṃ govṛṣaḥ dṛṣṭo bhadanta //
Divyāv, 11, 69.1 eṣa ānanda govṛṣastathāgatasyāntike prasannacittaḥ saptame divase kālaṃ kṛtvā cāturmahārājikeṣu deveṣūpapatsyate //
Divyāv, 11, 88.1 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kiṃ bhadanta anena govṛṣeṇa karma kṛtam yena tiryagyonāvupapannaḥ kiṃ karma kṛtam yena divyamānuṣasukhamanubhūya pratyekāṃ bodhimadhigamiṣyati bhagavānāha anenaiva ānanda govṛṣeṇa karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 11, 88.1 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kiṃ bhadanta anena govṛṣeṇa karma kṛtam yena tiryagyonāvupapannaḥ kiṃ karma kṛtam yena divyamānuṣasukhamanubhūya pratyekāṃ bodhimadhigamiṣyati bhagavānāha anenaiva ānanda govṛṣeṇa karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 11, 89.1 govṛṣeṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na hyānanda karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāśubhāni ca //
Divyāv, 11, 91.1 bhūtapūrvamānanda atīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 11, 107.1 evaṃ hi ānanda tathāgatānāṃ cittaprasādo 'pyacintyavipākaḥ kiṃ punaḥ praṇidhānam //
Divyāv, 11, 108.1 tasmāttarhi ānanda evaṃ śikṣitavyam yatstokastokaṃ muhūrtamuhūrtamantato 'cchaṭāsaṃghātamātramapi tathāgatamākārataḥ samanusmariṣyāmītyevaṃ te ānanda śikṣitavyam //
Divyāv, 11, 108.1 tasmāttarhi ānanda evaṃ śikṣitavyam yatstokastokaṃ muhūrtamuhūrtamantato 'cchaṭāsaṃghātamātramapi tathāgatamākārataḥ samanusmariṣyāmītyevaṃ te ānanda śikṣitavyam //
Divyāv, 11, 109.1 athāyuṣmān ānando bhagavato bhāṣitamabhyānandyānumodya bhikṣūṇāṃ purastādgāthā bhāṣate //
Divyāv, 12, 75.1 tatra bhagavānāyuṣmantamānandamāmantrayate gaccha tvamānanda bhikṣūṇāmārocaya //
Divyāv, 12, 75.1 tatra bhagavānāyuṣmantamānandamāmantrayate gaccha tvamānanda bhikṣūṇāmārocaya //
Divyāv, 12, 78.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati bhagavānāyuṣmantaḥ kośaleṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 12, 80.1 te bhikṣava āyuṣmata ānandasya pratyaśrauṣuḥ //
Divyāv, 12, 192.1 tatra bhagavānāyuṣmantamānandamāmantrayate sma gaccha tvamānanda saṃghāṭimādāya anyatamena bhikṣuṇā paścācchramaṇena yena kālo rājabhrātā tenopasaṃkrāma //
Divyāv, 12, 192.1 tatra bhagavānāyuṣmantamānandamāmantrayate sma gaccha tvamānanda saṃghāṭimādāya anyatamena bhikṣuṇā paścācchramaṇena yena kālo rājabhrātā tenopasaṃkrāma //
Divyāv, 12, 196.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya saṃghāṭīmādāyānyatamena bhikṣuṇā paścācchramaṇena yena rājabhrātā kālastenopasaṃkrāntaḥ //
Divyāv, 13, 228.1 tatra bhagavānāyuṣmantamānandamāmantrayate svāgatasya te ānanda pātraśeṣaḥ sthāpayitavyamiti //
Divyāv, 13, 228.1 tatra bhagavānāyuṣmantamānandamāmantrayate svāgatasya te ānanda pātraśeṣaḥ sthāpayitavyamiti //
Divyāv, 13, 229.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratyaśrauṣīt //
Divyāv, 13, 233.1 āyuṣmata ānandasya tatpātraśeṣaṃ svāgatāya vismṛtam //
Divyāv, 13, 236.1 āyuṣmānānando bhagavataḥ pātraṃ gṛhītumārabdho yāvat paśyati tatra pātraśeṣaṃ na saṃsthāpitam //
Divyāv, 13, 239.1 bhagavānāha kasmāt tvamānanda rodiṣīti //
Divyāv, 13, 242.1 bhagavānāha na tvayā ānanda mamājñā pratismṛtā api tu svāgatasyaiva tāni karmāṇi labdhasambhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyabhāvīni yena tava vismṛtam //
Divyāv, 13, 249.1 āyuṣmatā ānandena gatvā bhagavata ārocitam //
Divyāv, 13, 252.1 bhagavānāha gaccha ānanda gatvā kathaya yo bodhasya gṛhapateḥ śuśumāragirīyasya putraḥ svāgataḥ sa āgacchatu iti //
Divyāv, 13, 253.1 āyuṣmatā ānandena gatvoccaiḥ śabdairuktaḥ yo bodhasya gṛhapateḥ śuśumāragirīyakasya putraḥ svāgataḥ sa āgacchatu iti //
Divyāv, 13, 258.1 athāyuṣmānānandastamādāya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 13, 316.1 iti jñātvā ānandamāmantrayate sma gaccha ānanda bhikṣūṇāmārocaya tathāgato bhikṣavo bhargeṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 13, 316.1 iti jñātvā ānandamāmantrayate sma gaccha ānanda bhikṣūṇāmārocaya tathāgato bhikṣavo bhargeṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 13, 318.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati bhagavānāyuṣmanto bhargeṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 346.1 niṣadya bhagavānāyuṣmantamānandamāmantrayate gaccha ānanda bhikṣūṇāmevamārocaya śalākāṃ cāraya yo yuṣmākamutsahate aśvatīrthikaṃ nāgaṃ vinetum sa śalākāṃ gṛhṇātu iti //
Divyāv, 13, 346.1 niṣadya bhagavānāyuṣmantamānandamāmantrayate gaccha ānanda bhikṣūṇāmevamārocaya śalākāṃ cāraya yo yuṣmākamutsahate aśvatīrthikaṃ nāgaṃ vinetum sa śalākāṃ gṛhṇātu iti //
Divyāv, 13, 347.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣusaṃghasyārocayitvā buddhapramukhe bhikṣusaṃghe śalākāṃ cārayitumārabdhaḥ //
Divyāv, 13, 355.1 pṛcchati buddho bhagavānāyuṣmantamānandam katareṇānanda bhikṣuṇā śalākā gṛhīteti sa kathayati svāgatena bhadanteti //
Divyāv, 13, 355.1 pṛcchati buddho bhagavānāyuṣmantamānandam katareṇānanda bhikṣuṇā śalākā gṛhīteti sa kathayati svāgatena bhadanteti //
Divyāv, 13, 356.1 bhagavānāha gaccha ānanda svāgataṃ bhikṣumevaṃ vada duṣṭanāgo 'sau kāyendriyaṃ te rakṣitavyamiti //
Divyāv, 13, 357.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yenāyuṣmān svāgatastenopasaṃkrāntaḥ //
Divyāv, 13, 359.1 sa kathayati āyuṣmannānanda akopyā śāsturājñā //
Divyāv, 13, 361.1 āyuṣmānānanda ārogyamityuktvā prakrāntaḥ //
Divyāv, 16, 4.0 tayoścāyuṣmānānando 'bhīkṣṇamāgatya caturāryasatyasamprativedhikīṃ dharmadeśanāṃ karoti yaduta idaṃ duḥkham ayaṃ duḥkhasamudayaḥ ayaṃ duḥkhanirodhaḥ iyaṃ duḥkhanirodhagāminī pratipaditi //
Divyāv, 16, 5.0 sthavirasthavirā api bhikṣavo 'nāthapiṇḍadasya gṛhapater niveśanamupasaṃkrāmanti śāriputramaudgalyāyanakāśyapānandaraivataprabhṛtayaḥ //
Divyāv, 16, 10.0 evamāyuṣmantaṃ mahāmaudgalyāyanaṃ kāśyapaṃ raivatamāyuṣmantamānandaṃ dṛṣṭvā kathayata eṣo 'smākamācāryānanda āgacchati āsanamasya prajñāpayateti //
Divyāv, 16, 10.0 evamāyuṣmantaṃ mahāmaudgalyāyanaṃ kāśyapaṃ raivatamāyuṣmantamānandaṃ dṛṣṭvā kathayata eṣo 'smākamācāryānanda āgacchati āsanamasya prajñāpayateti //
Divyāv, 16, 20.0 adrākṣīdāyuṣmānānando bhagavantaṃ smitaṃ prāviṣkurvantam //
Divyāv, 16, 22.0 ko bhadanta hetuḥ kaḥ pratyayaḥ smitasya prāviṣkaraṇe evametadānanda evametat //
Divyāv, 16, 24.0 dṛṣṭau tvayā ānanda tau śukaśāvakau dṛṣṭau bhadanta //
Divyāv, 16, 25.0 tau ānanda śukaśāvakau mama samanantaraprakrāntasya biḍālena prāṇinā jīvitād vyaparopitau //
Divyāv, 17, 6.1 tatra bhagavānāyuṣmantamānandamāmantrayate ramaṇīyā ānanda vaiśālī vṛjibhūmiścāpālacaityaṃ saptāmrakam gautamanyagrodhaḥ śālavanaṃ dhurānikṣepanaṃ mallānāṃ makuṭabandhanaṃ caityam //
Divyāv, 17, 6.1 tatra bhagavānāyuṣmantamānandamāmantrayate ramaṇīyā ānanda vaiśālī vṛjibhūmiścāpālacaityaṃ saptāmrakam gautamanyagrodhaḥ śālavanaṃ dhurānikṣepanaṃ mallānāṃ makuṭabandhanaṃ caityam //
Divyāv, 17, 8.1 yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣan sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 9.1 tathāgatasya ānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ //
Divyāv, 17, 11.1 evamukte āyuṣmānānandastūṣṇīm //
Divyāv, 17, 12.1 dvirapi trirapi bhagavānāyuṣmantamānandamāmantrayate ramaṇīyā ānanda vaiśālī vṛjibhūmiścāpālaṃ caityaṃ saptāmrakaṃ bahupattrakaṃ gautamanyagrodhaḥ śālavanaṃ dhurānikṣepanaṃ mallānāṃ makuṭabandhanaṃ caityam //
Divyāv, 17, 12.1 dvirapi trirapi bhagavānāyuṣmantamānandamāmantrayate ramaṇīyā ānanda vaiśālī vṛjibhūmiścāpālaṃ caityaṃ saptāmrakaṃ bahupattrakaṃ gautamanyagrodhaḥ śālavanaṃ dhurānikṣepanaṃ mallānāṃ makuṭabandhanaṃ caityam //
Divyāv, 17, 14.1 yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣan sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 15.1 tathāgatasya ānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ //
Divyāv, 17, 17.1 dvirapi trirapi āyuṣmānānandastūṣṇīm //
Divyāv, 17, 18.1 atha bhagavata etadabhavat sphuṭo 'bhavadānando bhikṣurmāreṇa pāpīyasā yatredānīm yāvat trirapi audārike avabhāsanimitte prāviṣkriyamāṇe na śaknoti tannimittamājñātum yathāpi tataḥ sphuṭo māreṇa pāpīyasā //
Divyāv, 17, 19.1 tatra bhagavānāyuṣmantamānandamāmantrayate gaccha tvamānanda anyataravṛkṣamūlaṃ niśritya vihara mā ubhāvapi ākīrṇavihāriṇau bhaviṣyāvaḥ //
Divyāv, 17, 19.1 tatra bhagavānāyuṣmantamānandamāmantrayate gaccha tvamānanda anyataravṛkṣamūlaṃ niśritya vihara mā ubhāvapi ākīrṇavihāriṇau bhaviṣyāvaḥ //
Divyāv, 17, 20.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya anyatamavṛkṣamūlaṃ niśritya niṣaṇṇo divāvihārāya //
Divyāv, 17, 53.1 athāyuṣmānānandaḥ sāyāhṇe 'bhisaṃlayanādvyutthāya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 17, 55.1 ekāntasthita āyuṣmānānando bhagavantamidamavocat ko bhadanta hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya aṣṭau ime ānanda aṣṭau pratyayā mahataḥ pṛthivīcālasya //
Divyāv, 17, 55.1 ekāntasthita āyuṣmānānando bhagavantamidamavocat ko bhadanta hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya aṣṭau ime ānanda aṣṭau pratyayā mahataḥ pṛthivīcālasya //
Divyāv, 17, 56.1 katame 'ṣṭau iyamānanda mahāpṛthivī apsu pratiṣṭhitā āpo vāyau pratiṣṭhitāḥ vāyurākāśe pratiṣṭhitaḥ //
Divyāv, 17, 57.1 bhavatyānanda samayo yadākāśe viṣamā vāyavo vānti āpaḥ kṣobhayanti āpaḥ kṣubdhāḥ pṛthivīṃ cālayanti //
Divyāv, 17, 58.1 ayamānanda prathamo hetuḥ prathamaḥ pratyayo mahataḥ pṛthivīcālasya //
Divyāv, 17, 59.1 punaraparamānanda bhikṣurmaharddhiko bhavati mahānubhāvaḥ //
Divyāv, 17, 65.1 punaraparamānanda //
Divyāv, 17, 69.1 ayamānanda tṛtīyo hetustṛtīyaḥ pratyayo mahataḥ pṛthivīcālasya //
Divyāv, 17, 70.1 punaraparamānanda yasmin samaye bodhisattvo mātuḥ kukṣer niṣkrāmati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 73.1 ayamānanda caturtho hetuścaturthaḥ pratyayo mahataḥ pṛthivīcālasya //
Divyāv, 17, 74.1 punaraparamānanda yasmin samaye bodhisattvo 'nuttaraṃ jñānamadhigacchati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 77.1 ayamānanda pañcamo hetuḥ pañcamaḥ pratyayo mahataḥ pṛthivīcālasya //
Divyāv, 17, 78.1 punaraparamānanda yasmin samaye tathāgatas triparivartadvādaśākāraṃ dharmacakraṃ parivartayati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 81.1 ayamānanda ṣaṣṭho hetuḥ ṣaṣṭhaḥ pratyayo mahataḥ pṛthivīcālasya //
Divyāv, 17, 82.1 punaraparamānanda yasmin samaye tathāgato jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinadanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 85.1 ayamānanda saptamo hetuḥ saptamaḥ pratyayo mahataḥ pṛthivīcālasya //
Divyāv, 17, 86.1 punaraparamānanda nacirasyedānīṃ tathāgatasya nirupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyati //
Divyāv, 17, 89.1 ayamānanda aṣṭamo heturaṣṭamaḥ pratyayo mahataḥ pṛthivīcālasya //
Divyāv, 17, 90.1 athāyuṣmānānando bhagavantamidamavocat yathā khalvahaṃ bhadanta bhagavatā bhāṣitasyārthamājānāmi ihaiva bhagavatā jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārā utsṛṣṭā bhaviṣyanti //
Divyāv, 17, 91.1 bhagavānāha evametadānanda evametat //
Divyāv, 17, 92.1 etarhi ānanda tathāgatena jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārā utsṛṣṭāḥ //
Divyāv, 17, 97.1 tavaivānanda aparādhastavaiva duṣkṛtam yastvaṃ tathāgatasya yāvat trirapyaudāre avabhāsanimitte prāviṣkṛte na śaknoṣi tannimittaṃ pratiśrāvayitum api tataḥ sphuṭo māreṇa pāpīyasā //
Divyāv, 17, 98.1 kimanyasya ānanda bhāṣeta tathāgatastāṃ vācam yā syād dvidhā no bhadanta //
Divyāv, 17, 99.1 sādhu sādhu ānanda asthānametadānanda anavakāśo yat tathāgatastāṃ vācaṃ bhāṣeta yā syāddvidhā //
Divyāv, 17, 99.1 sādhu sādhu ānanda asthānametadānanda anavakāśo yat tathāgatastāṃ vācaṃ bhāṣeta yā syāddvidhā //
Divyāv, 17, 100.1 gaccha tvamānanda yāvanto bhikṣavaścāpālaṃ caityamupaniśritya viharanti tān sarvānupasthānaśālāyāṃ saṃnipātaya //
Divyāv, 17, 102.1 āyuṣmānānando bhagavataḥ pratiśrutya yāvanto bhikṣavaścāpālaṃ caityamupaniśritya viharanti tān sarvānupasthānaśālāyāṃ saṃnipātya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 17, 104.1 ekāntasthita āyuṣmānānando bhagavantamidamavocat yāvanto bhadanta bhikṣavaścāpālaṃ caityamupaniśritya viharanti sarve te upasthānaśālāyāṃ niṣaṇṇāḥ saṃnipatitāḥ yasyedānīṃ bhagavān kālaṃ manyate //
Divyāv, 17, 113.1 āgamaya ānanda yena kuśigrāmakam //
Divyāv, 17, 114.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratyaśrauṣīt //
Divyāv, 17, 116.1 athāyuṣmānānando bhagavantamidamavocat nāhetvapratyayaṃ bhadanta tathāgatā arhantaḥ samyaksambuddhā dakṣiṇena nāgāvalokitamavalokayanti //
Divyāv, 17, 117.1 ko bhadanta hetuḥ kaḥ pratyayo nāgāvalokitasya evametadānanda evametat //
Divyāv, 17, 119.1 idamānanda tathāgatasyāpaścimaṃ vaiśālīdarśanam //
Divyāv, 17, 120.1 na bhūya ānanda tathāgato vaiśālīmāgamiṣyati //
Divyāv, 17, 126.1 sthavirānandaḥ kathayati na bhagavannameghenaiva varṣāsu pravṛṣṭo bhagavānāha vaiśālīvananivāsinībhirdaivatairmama viyogādaśrupātaḥ kṛtaḥ //
Divyāv, 17, 137.1 sthavirānandaḥ kṛtāñjalipuṭo bhagavantamidamavocat paśya bhadanta yāvat tvam //
Divyāv, 17, 147.1 atrānanda kimāścaryaṃ mayā etarhi sarvajñena sarvākārajñenānuttarajñānajñeyavaśiprāptena astatṛṣṇena nirupādānena sarvāhaṃkāramamakārāsmimānābhiniveśānuśayaprahīṇena evaṃvidhaṃ vaineyakāryaṃ kṛtam //
Divyāv, 17, 150.1 bhūtapūrvamānandopoṣadho nāma rājā babhūva //
Divyāv, 17, 471.1 yasminnānanda samaye rājā mūrdhāto devāṃstrāyastriṃśānadhirūḍha evaṃvidhaṃ cittamutpāditam aho bata me śakro devānāmindro 'rdhāsanenopanimantrayate kāśyapo bhikṣustena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 17, 472.1 yasmin khalvānanda samaye rājño mūrdhātasyaivaṃvidhaṃ cittamutpannam yannvahaṃ śakraṃ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṃ ca manuṣyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyaṃ kāśyapaḥ samyaksambuddhastena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 17, 474.1 yo 'sau rājā mūrdhāto 'hamevānanda tena kālena tena samayena //
Divyāv, 17, 475.1 tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṃvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ //
Divyāv, 19, 76.1 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha //
Divyāv, 19, 81.1 bhagavānāha evametadānanda evametat //
Divyāv, 19, 82.1 nāhetupratyayamānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti //
Divyāv, 19, 83.1 gaccha ānanda bhikṣūṇāmārocaya tathāgato bhikṣavaḥ śmaśānacārikāṃ gantukāmaḥ //
Divyāv, 19, 85.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati tathāgata āyuṣmantaḥ śmaśānacārikāṃ gantukāmaḥ //
Divyāv, 19, 203.1 iti viditvā āyuṣmantamānandamāmantrayate gaccha ānanda rājānaṃ bimbisāraṃ madvacanenārogyaya evaṃ ca vada anuprayaccha mahārāja subhadrasya gṛhapaterjyotiṣkaṃ kumāram //
Divyāv, 19, 203.1 iti viditvā āyuṣmantamānandamāmantrayate gaccha ānanda rājānaṃ bimbisāraṃ madvacanenārogyaya evaṃ ca vada anuprayaccha mahārāja subhadrasya gṛhapaterjyotiṣkaṃ kumāram //
Divyāv, 19, 205.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yena rājā bimbisārastenopasaṃkrāntaḥ //
Divyāv, 19, 208.1 rājā kathayati vande bhadantānanda buddhaṃ bhagavantam //
Divyāv, 19, 210.1 ārogyamityuktā āyuṣmānānandaḥ prakrāntaḥ //
Harṣacarita
Harṣacarita, 1, 2.1 harakaṇṭhagrahānandamīlitākṣīṃ namāmyumām /
Harṣacarita, 1, 130.1 kālena copārūḍhayauvanamimamālokyāhamivāsāvapyanubhavatu mukhakamalāvalokanānandamasyeti mātāmahaḥ kathaṃ katham apyenaṃ piturantikamadhunā vyasarjayat //
Harṣacarita, 1, 201.1 dūrādeva ca dadhīcapremṇā sarasvatyā luṇṭhiteva manorathair ākṛṣṭeva kutūhalena pratyudgatevotkalikābhir āliṅgitevotkaṇṭhayā antaḥpraveśiteva hṛdayena snapitevānandāśrubhir vilipteva smitena vījitevocchvasitaiḥ ācchāditeva cakṣuṣā abhyarciteva vadanapuṇḍarīkeṇa sakhīkṛtevāśayā savidhamupayayau //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 81.2 jayaty asuraniḥśaṅkasurānandotsavadhvajaḥ //
Kāvyālaṃkāra
KāvyAl, 3, 55.2 vindhyaṃ mahāniva ghanaḥ samaye'bhivarṣann ānandajair nayanavāribhirukṣatu tvām //
Kūrmapurāṇa
KūPur, 1, 1, 72.2 bhedābhedavihīnāya namo 'stvānandarūpiṇe //
KūPur, 1, 1, 92.2 nityānandaṃ svayaṃjyotir akṣaraṃ tamasaḥ param //
KūPur, 1, 1, 116.2 ānandamacalaṃ brahma sthānaṃ tatpārameśvaram //
KūPur, 1, 2, 71.2 ānandamaiśvaraṃ dhāma sā kāṣṭhā sā parā gatiḥ //
KūPur, 1, 3, 26.2 nityānandaṃ nirābhāsaṃ tasminneva layaṃ vrajet //
KūPur, 1, 6, 16.1 namo 'stvānandarūpāya sākṣiṇe jagatāṃ namaḥ /
KūPur, 1, 10, 11.1 so 'nubhūya ciraṃ kālamānandaṃ paramātmanaḥ /
KūPur, 1, 10, 33.2 triśūlahastānṛṣṭighnān mahānandāṃs trilocanān //
KūPur, 1, 10, 65.1 yaḥ parānte parānandaṃ pītvā divyaikasākṣikam /
KūPur, 1, 11, 28.1 anayā parayā devaḥ svātmānandaṃ samaśnute /
KūPur, 1, 11, 50.1 ānandamakṣaraṃ brahma kevalaṃ niṣkalaṃ param /
KūPur, 1, 11, 141.1 sadānandā sadākīrtiḥ sarvabhūtāśrayasthitā /
KūPur, 1, 11, 151.1 bhāratī paramānandā parāparavibhedikā /
KūPur, 1, 11, 225.1 tvayaiva saṃgato devaḥ svamānandaṃ samaśnute /
KūPur, 1, 11, 225.2 tvameva paramānandastvamevānandadāyinī //
KūPur, 1, 11, 225.2 tvameva paramānandastvamevānandadāyinī //
KūPur, 1, 11, 238.2 ānandamātraṃ praṇavābhidhānaṃ tadeva rūpaṃ śaraṇaṃ prapadye //
KūPur, 1, 11, 248.1 avyāhataiśvaryam ayugmanetraṃ brahmāmṛtānandarasajñamekam /
KūPur, 1, 11, 290.2 sadānandāstu saṃsāre na jāyante punaḥ punaḥ //
KūPur, 1, 11, 303.2 nityānandaṃ nirābhāsaṃ nirguṇaṃ tamasaḥ param //
KūPur, 1, 13, 33.1 samāpya saṃstavaṃ śaṃbhor ānandāsrāvilekṣaṇaḥ /
KūPur, 1, 15, 158.2 śāntā satyā sadānandā paraṃ padamiti śrutiḥ //
KūPur, 1, 15, 193.1 tvamakṣaraṃ brahma paraṃ pavitramānandarūpaṃ praṇavābhidhānam /
KūPur, 1, 16, 16.2 vāsudevamanādyantamānandaṃ vyoma kevalam //
KūPur, 1, 16, 19.3 jayānādimadhyāntavijñānamūrte jayāśeṣakalpāmalānandarūpa //
KūPur, 1, 23, 21.1 namasye paramānandāṃ citkalāṃ brahmarūpiṇīm /
KūPur, 1, 25, 63.1 avyaktaṃ liṅgamityāhurānandaṃ jyotirakṣaram /
KūPur, 1, 27, 21.2 prajāstṛptāḥ sadā sarvāḥ sadānandāśca bhoginaḥ //
KūPur, 1, 30, 9.2 dehānte tatparaṃ jyotirānandaṃ viśate budhaḥ //
KūPur, 1, 31, 47.2 jñānamānandamadvaitaṃ koṭikālāgnisannibham //
KūPur, 1, 38, 24.3 ānandaśca śivaścaiva kṣemakaśca dhruvastathā //
KūPur, 1, 46, 26.2 pītvā yogāmṛtaṃ labdhvā sākṣādānandamaiśvaram //
KūPur, 1, 47, 42.1 nityapuṣṭā nirātaṅkā nityānandāśca bhoginaḥ /
KūPur, 1, 47, 48.1 sarvaśaktisamāyuktā nityānandāśca nirmalāḥ /
KūPur, 1, 47, 63.2 svātmānandāmṛtaṃ pītvā paraṃ tat tamasaḥ param //
KūPur, 1, 50, 22.2 etat parataraṃ brahma jyotirānandamuttamam //
KūPur, 2, 2, 13.2 vikārahīnaṃ nirduḥkham ānandātmānam avyayam //
KūPur, 2, 3, 3.2 sarvādhāraṃ sadānandamavyaktaṃ dvaitavarjitam //
KūPur, 2, 4, 10.2 teṣāṃ dadāmi tat sthānamānandaṃ paramaṃ padam //
KūPur, 2, 4, 33.1 so 'haṃ prerayitā devaḥ paramānandamāśritaḥ /
KūPur, 2, 5, 14.1 umāpatiṃ virūpākṣaṃ yogānandamayaṃ param /
KūPur, 2, 5, 21.2 samastuvan brahmamayairvacobhir ānandapūrṇāyatamānasās te //
KūPur, 2, 5, 28.2 sarvātmānaṃ bahudhā saṃniviṣṭaṃ brahmānandam anubhūyānubhūya //
KūPur, 2, 5, 32.2 svātmānandamanubhūyādhiśete svayaṃ jyotiracalo nityamuktaḥ //
KūPur, 2, 7, 2.2 nityānandaṃ nirvikalpaṃ taddhāma paramaṃ mama //
KūPur, 2, 9, 4.1 avyaktaṃ kāraṇaṃ prāhurānandaṃ jyotirakṣaram /
KūPur, 2, 9, 12.2 ānandaṃ brahmaṇo vidvān bibheti na kutaścana //
KūPur, 2, 9, 15.1 tadavyayaṃ kalilaṃ gūḍhadehaṃ brahmānandamamṛtaṃ viśvadhāma /
KūPur, 2, 10, 9.2 nityānandaṃ nirvikalpaṃ satyarūpamiti sthitiḥ //
KūPur, 2, 10, 10.1 bhajante paramānandaṃ sarvagaṃ yattadātmakam /
KūPur, 2, 10, 15.1 nityānandamamṛtaṃ satyarūpaṃ śuddhaṃ vadanti puruṣaṃ sarvavedāḥ /
KūPur, 2, 11, 7.1 yatra paśyati cātmānaṃ nityānandaṃ nirañjanam /
KūPur, 2, 11, 33.2 mandamadhyamamukhyānām ānandād uttamottamaḥ //
KūPur, 2, 11, 94.1 parānandātmakaṃ liṅgaṃ kevalaṃ sannirañjanam /
KūPur, 2, 29, 12.1 sarvasyādhārabhūtānām ānandaṃ jyotiravyayam /
KūPur, 2, 29, 13.2 dhyāyed anādim advaitam ānandādiguṇālayam //
KūPur, 2, 29, 16.1 kāraṇaṃ sarvabhāvānām ānandaikasamāśrayam /
KūPur, 2, 29, 18.2 ānandaṃ brahmaṇaḥ sūkṣmaṃ yat paśyanti mumukṣavaḥ //
KūPur, 2, 29, 22.2 ānandamajaraṃ jñānaṃ dhyāyīta ca punaḥ param //
KūPur, 2, 31, 21.2 svānandabhūtā kathitā devī nāgantukā śivā //
KūPur, 2, 31, 57.1 nityānandāya vibhave namo 'stvānandamūrtaye /
KūPur, 2, 31, 57.1 nityānandāya vibhave namo 'stvānandamūrtaye /
KūPur, 2, 31, 76.1 pītvā kadamṛtaṃ divyamānandaṃ parameṣṭhinaḥ /
KūPur, 2, 34, 73.1 ātmānandaparaṃ tattvaṃ cinmātraṃ paramaṃ padam /
KūPur, 2, 37, 133.2 ānando nirmalo nityaṃ syādetat sāṃkhyadarśanam //
KūPur, 2, 37, 158.1 ālokya devīmatha devamīśaṃ praṇemurānandamavāpuragryam /
KūPur, 2, 44, 11.1 pītvā tatparamānandaṃ prabhūtamamṛtaṃ svayam /
KūPur, 2, 44, 57.2 ānandāya namastubhyaṃ māyātītāya te namaḥ //
Liṅgapurāṇa
LiPur, 1, 8, 49.1 ānandodbhavayogārthaṃ nidrāghūrṇistathaiva ca /
LiPur, 1, 8, 113.1 ānandaṃ brahmaṇo vidvān sākṣātsamarase sthitaḥ /
LiPur, 1, 16, 28.1 ānandastu sa vijñeya ānandatve vyavasthitaḥ /
LiPur, 1, 16, 28.1 ānandastu sa vijñeya ānandatve vyavasthitaḥ /
LiPur, 1, 17, 55.2 ādimadhyāntarahitamānandasyāpi kāraṇam //
LiPur, 1, 17, 60.1 satyamānandamamṛtaṃ paraṃ brahma parātparam /
LiPur, 1, 28, 19.1 ānandaṃ brahmaṇo vidvānna bibheti kutaścana /
LiPur, 1, 28, 19.2 na bhetavyaṃ tathā tasmājjñātvānandaṃ pinākinaḥ //
LiPur, 1, 39, 15.1 prajāstṛptāḥ sadā sarvāḥ sarvānandāś ca bhoginaḥ /
LiPur, 1, 46, 43.2 ānandaś ca śivaścaiva kṣemakaś ca dhruvas tathā //
LiPur, 1, 64, 89.1 so 'pi dṛṣṭvā mahādevamānandāsrāvilekṣaṇaḥ /
LiPur, 1, 64, 95.2 śakte paśya sutaṃ bālamānandāsrāvilekṣaṇam /
LiPur, 1, 70, 42.2 gatirvisargo hyānandaḥ śilpaṃ vākyaṃ ca karma tat //
LiPur, 1, 72, 122.3 prasīda jagatāṃ nātha prasīdānandadāvyaya //
LiPur, 1, 75, 5.2 ubhābhyāṃ mucyate yogī tatrānandamayo bhavet //
LiPur, 1, 86, 57.2 ahrasvaṃ tadapāraṃ ca tadānandaṃ tadacyutam //
LiPur, 1, 86, 85.1 nāḍyāṃ prāṇe ca vijñāne tvānande ca yathākramam /
LiPur, 1, 98, 57.1 anantadṛṣṭirānando daṇḍo damayitā damaḥ /
LiPur, 1, 98, 142.1 niṣkaṇṭakaḥ kṛtānando nirvyājo vyājamardanaḥ /
LiPur, 1, 106, 28.2 yogānandena ca vibhostāṇḍavaṃ ceti cāpare //
LiPur, 2, 5, 36.1 ādidevaḥ kriyānandaḥ paramātmātmani sthitaḥ /
LiPur, 2, 9, 41.2 sa tair vinaśvaraiḥ śaṃbhur bodhānandātmakaḥ paraḥ //
LiPur, 2, 10, 20.1 ānandaṃ kurute śaśvadupasthaṃ vacanādvibhoḥ /
LiPur, 2, 14, 31.2 śivānandaṃ tadityāhur munayas tattvadarśinaḥ //
LiPur, 2, 20, 22.1 pratipannaṃ janānandaṃ śrutismṛtipathānugam /
LiPur, 2, 20, 39.2 saṃvittijananaṃ tattvaṃ parānandasamudbhavam //
LiPur, 2, 20, 40.1 tattvaṃ tu viditaṃ yena sa evānandadarśakaḥ /
LiPur, 2, 21, 28.2 hṛddeśe 'vasthitaṃ devaṃ svānandamamṛtaṃ śivam //
LiPur, 2, 55, 20.2 cakāstyānandavapuṣā tena jñeyam idaṃ matam //
Matsyapurāṇa
MPur, 7, 20.2 hṛdaye sarvabhūtānāṃ ya ānando'bhidhīyate //
MPur, 7, 28.2 yaḥ smaraḥ saṃsmṛto viṣṇur ānandātmā maheśvaraḥ //
MPur, 11, 28.1 rūpaṃ tava kariṣyāmi lokānandakaraṃ prabho /
MPur, 17, 65.2 utsavānandasambhāre yajñodvāhādimaṅgale //
MPur, 23, 3.1 yadānandakaraṃ brahma jagatkleśavināśanam /
MPur, 23, 4.2 māhātmyāttapasā viprāḥ paramānandakārakam //
MPur, 49, 24.1 tataḥ kāmaṃ saṃnivartya tasyānandādbṛhaspateḥ /
MPur, 55, 30.1 bhaktāya dāntāya ca guhyametadākhyeyam ānandakaraṃ śivasya /
MPur, 55, 31.1 na bandhuputreṇa dhanairviyuktaḥ patnībhirānandakaraḥ surāṇām /
MPur, 57, 11.1 nāsā ca nāthāya vanauṣadhīnāmānandabhūtāya punarbhruvau ca /
MPur, 57, 24.1 yathā tvameva sarveṣāṃ paramānandamuktidaḥ /
MPur, 64, 4.2 jaṅghe śokavināśinyai ānandāya namaḥ prabho //
MPur, 64, 6.2 stanāvānandakāriṇyai śaṃkarasyendudhāriṇe //
MPur, 64, 28.1 ānandadāṃ sakaladuḥkhaharāṃ tṛtīyāṃ yā strī karotyavidhavā vidhavātha vāpi /
MPur, 70, 37.1 utkaṇṭhāyeti vaikuṇṭhamāsyamānandakāriṇe /
MPur, 70, 63.2 sā pūjitā devagaṇair aśeṣair ānandakṛtsthānam upaiti viṣṇoḥ //
MPur, 79, 7.2 pūṣṇa ityuttarataḥ pūjyamānandāyetyataḥ param //
MPur, 86, 6.2 sa yāti paramaṃ brahmalokamānandakārakam /
MPur, 92, 10.2 tasmādānandakārī tvaṃ bhava śailendra sarvadā //
MPur, 93, 66.1 dharmastvaṃ vṛṣarūpeṇa jagadānandakāraka /
MPur, 93, 161.1 iti kathitamidānīmutsavānandahetoḥ sakalakaluṣahārī devayajñābhiṣekaḥ /
MPur, 96, 25.2 pāpairviyuktavapuratra puraṃ murārerānandakṛtpadamupaiti munīndra so'pi //
MPur, 100, 32.3 lokeṣvānandajananī sakalāmarapūjitā //
MPur, 101, 53.3 mahāvratamidaṃ nāma paramānandakārakam //
MPur, 101, 70.3 iha cānandakṛtpuṃsāṃ śreyovratamidaṃ smṛtam //
MPur, 122, 38.1 ānandāśca sukhāścaiva kṣemakāśca navaiḥ saha /
MPur, 154, 83.1 priyakaṇṭhagrahānandadāyinī tvaṃ vibhāvarī /
MPur, 154, 199.1 ānandadivasāhāri hṛdayaṃ me'dhunā mune /
MPur, 154, 372.1 ānandāśruparītākṣāḥ sasvajustāṃ tapasvinīm /
MPur, 154, 448.2 śobhase deva rūpeṇa jagadānandadāyinā //
MPur, 154, 546.3 kadāham īdṛśaṃ putraṃ drakṣyāmyānandadāyinam //
MPur, 154, 547.2 eṣa eva sutaste'stu nayanānandahetukaḥ /
MPur, 154, 577.2 parikrīḍate bālalīlāvihārī gaṇeśādhipo devatānandakārī /
Meghadūta
Megh, Uttarameghaḥ, 4.1 ānandotthaṃ nayanasalilaṃ yatra nānyair nimittair nānyas tāpaṃ kusumaśarajād iṣṭasaṃyogasādhyāt /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 7, 20.0 tathā strīpratiṣedhād upasthendriyaṃ trivalīguhyapradeśasaṃniviṣṭam ānandakriyāsamarthaṃ siddham //
Saṃvitsiddhi
SaṃSi, 1, 161.1 ānandasvaprakāśatvanityatvamahimādy atha /
SaṃSi, 1, 167.2 jñānānandādiśabdānāṃ na sataḥ sadvitīyatā //
SaṃSi, 1, 190.1 ānandasatyajñānādinirdeśair eva vaidikaiḥ /
Suśrutasaṃhitā
Su, Sū., 6, 26.1 vāti kāmijanānandajanano 'naṅgadīpanaḥ /
Su, Śār., 1, 5.1 tatra buddhīndriyāṇāṃ śabdādayo viṣayāḥ karmendriyāṇāṃ yathāsaṃkhyaṃ vacanādānānandavisargaviharaṇāni //
Su, Utt., 55, 12.1 ānandajaṃ śokasamudbhavaṃ vā netrodakaṃ prāptamamuñcato hi /
Sāṃkhyakārikā
SāṃKār, 1, 28.2 vacanādānaviharaṇotsargānandāśca pañcānām //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 26.2, 1.8 tatra vāg vadati hastau nānāvyāpāraṃ kurutaḥ pādau gamanāgamanaṃ pāyur utsargaṃ karotyupastha ānandaṃ prajotpattyā /
SKBh zu SāṃKār, 27.2, 1.18 imānyekādaśendriyāṇi śabdasparśarūparasagandhāḥ pañcānāṃ vacanādānaviharaṇotsargānandāśca pañcānām /
SKBh zu SāṃKār, 28.2, 1.7 vacanādānaviharaṇotsargānandāśca pañcānāṃ karmendriyāṇām ityarthaḥ /
SKBh zu SāṃKār, 28.2, 1.8 vāco vacanaṃ hastayorādānaṃ pādayor viharaṇaṃ pāyor bhuktasyāhārasya pariṇatamalotsarga upasthasyānandaḥ sutotpattiḥ /
SKBh zu SāṃKār, 32.2, 1.11 śabdasparśarūparasagandhākhyaṃ vacanādānaviharaṇotsargānandākhyam etad daśavidhaṃ kāryaṃ buddhīndriyaiḥ prakāśitaṃ karmendriyāṇyāharanti dhārayanti ceti /
SKBh zu SāṃKār, 33.2, 1.9 pāyūpasthau ca vartamānāvutsargānandau kuruto nātītau nānāgatau /
Sūryaśataka
SūryaŚ, 1, 9.1 dattānandāḥ prajānāṃ samucitasamayākṛṣṭasṛṣṭaiḥ payobhiḥ pūrvāhṇe viprakīrṇā diśi diśi viramatyahni saṃhārabhājaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.14 nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 10, 21.1, 4.1 jagato'syānandakaraṃ vidyāśarvaryāḥ sadaiva yaścandram /
Viṣṇupurāṇa
ViPur, 2, 4, 4.1 sukhodayastathānandaḥ śivaḥ kṣemaka eva ca /
ViPur, 2, 4, 5.2 ānandaṃ ca śivaṃ caiva kṣemakaṃ dhruvameva ca //
ViPur, 5, 19, 13.1 strībhirnaraiśca sānandaṃ locanairabhivīkṣitau /
ViPur, 5, 33, 3.3 piśitāśijanānandaṃ prāpsyase tvaṃ tadā raṇam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 7.1 sa ca vitarkānugato vicārānugata ānandānugato 'smitānugata iti upariṣṭāt pravedayiṣyāmaḥ //
YSBhā zu YS, 1, 17.1, 1.3 ānando hlādaḥ /
YSBhā zu YS, 1, 17.1, 1.7 tṛtīyo vicāravikalaḥ sānandaḥ /
Śatakatraya
ŚTr, 3, 15.1 dhanyānāṃ girikandareṣu vasatāṃ jyotiḥ paraṃ dhyāyatāmānandāśru jalaṃ pibanti śakunā niḥśaṅkam aṅkeśayāḥ /
ŚTr, 3, 74.2 muktvaikaṃ bhavaduḥkhabhāraracanāvidhvaṃsakālānalaṃ svātmānandapadapraveśakalanaṃ śeṣair vaṇigvṛttibhiḥ //
ŚTr, 3, 96.2 atyāge 'pi tanor akhaṇḍaparamānandāvabodhaspṛśā madhvāko 'pi śivaprasādasulabhaḥ sampatsyate yoginām //
Śikṣāsamuccaya
ŚiSam, 1, 43.3 śraddhāyām ānanda yogaḥ karaṇīya idaṃ tathāgato vijñapayatīti //
Śivasūtra
ŚSūtra, 1, 16.1 lokānandaḥ samādhisukham //
Abhidhānacintāmaṇi
AbhCint, 2, 228.2 ānandānandathū garvastvahaṃkāro 'vilaptatā //
Amaraughaśāsana
AmarŚās, 1, 26.1 vivekabodhasaṃtoṣaharṣapulakakṣamopaśamadhyānajñānotsavarāgavairāgyānandakampamūrchāvikāramanovāsanādīni prakṛtisvarūpāṇi //
AmarŚās, 1, 34.1 tatraiva kāmaviṣaharanirañjanānāṃ saṃyogaṃ bījapātāt ānandāgamaḥ pralayakālaviṣakālayoḥ kartā nirañjanaś ca iti //
AmarŚās, 1, 36.1 vajrapūjāpadānandaṃ yaḥ karoti sa manmathaḥ //
AmarŚās, 1, 50.1 kecid vadanti pūjāpūjakamadyamāṃsādisurataprasaṅgasānandalakṣaṇo mokṣaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 10.2 ānandaparamānandaḥ sa bodhas tvaṃ sukhaṃ cara //
Aṣṭāvakragīta, 1, 10.2 ānandaparamānandaḥ sa bodhas tvaṃ sukhaṃ cara //
Aṣṭāvakragīta, 15, 19.2 upaśāmya sukhaṃ tiṣṭha svātmany ānandavigrahe //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 18.2 ānandasamplave līno nāpaśyam ubhayaṃ mune //
BhāgPur, 1, 14, 36.2 krīḍanti paramānandaṃ mahāpauruṣikā iva //
BhāgPur, 2, 1, 39.2 taṃ satyam ānandanidhiṃ bhajeta nānyatra sajedyata ātmapātaḥ //
BhāgPur, 2, 2, 31.1 tenātmanātmānam upaiti śāntam ānandam ānandamayo 'vasāne /
BhāgPur, 2, 2, 31.1 tenātmanātmānam upaiti śāntam ānandam ānandamayo 'vasāne /
BhāgPur, 2, 6, 7.2 puṃsaḥ śiśna upasthastu prajātyānandanirvṛteḥ //
BhāgPur, 2, 10, 26.1 nirabhidyata śiśno vai prajānandāmṛtārthinaḥ /
BhāgPur, 3, 6, 19.2 retasāṃśena yenāsāv ānandaṃ pratipadyate //
BhāgPur, 3, 9, 3.1 nātaḥ paraṃ parama yad bhavataḥ svarūpam ānandamātram avikalpam aviddhavarcaḥ /
BhāgPur, 3, 16, 27.2 atha te munayo dṛṣṭvā nayanānandabhājanam /
BhāgPur, 3, 19, 33.3 kṣattānandaṃ paraṃ lebhe mahābhāgavato dvija //
BhāgPur, 4, 7, 32.2 idam apy acyuta viśvabhāvanaṃ vapur ānandakaraṃ manodṛśām /
BhāgPur, 4, 9, 16.2 tad brahma viśvabhavam ekam anantam ādyamānandamātram avikāram ahaṃ prapadye //
BhāgPur, 4, 12, 18.1 bhaktiṃ harau bhagavati pravahannajasramānandabāṣpakalayā muhurardyamānaḥ /
BhāgPur, 4, 13, 8.2 avabodharasaikātmyamānandamanusaṃtatam //
BhāgPur, 4, 25, 39.1 dharmo hyatrārthakāmau ca prajānando 'mṛtaṃ yaśaḥ /
BhāgPur, 10, 2, 18.2 dadhāra sarvātmakam ātmabhūtaṃ kāṣṭhā yathānandakaraṃ manastaḥ //
BhāgPur, 10, 3, 13.3 kevalānubhavānandasvarūpaḥ sarvabuddhidṛk //
BhāgPur, 11, 7, 30.1 tvaṃ hi naḥ pṛcchatāṃ brahmann ātmany ānandakāraṇam /
BhāgPur, 11, 9, 18.2 kevalānubhavānandasaṃdoho nirupādhikaḥ //
BhāgPur, 11, 14, 23.2 vinānandāśrukalayā śudhyed bhaktyā vināśayaḥ //
BhāgPur, 11, 16, 36.1 gatyuktyutsargopādānam ānandasparśalakṣaṇam /
Bhāratamañjarī
BhāMañj, 1, 274.2 kaḥ putraṃ nayanānandamṛte tvāmavamanyate //
BhāMañj, 1, 584.1 tamahaṃ nayanānandabandhuṃ praṇayinaṃ katham /
BhāMañj, 1, 668.1 atha taddarśanānandapulakāṅkurito vyadhāt /
BhāMañj, 1, 818.1 avyaktabhāṣī bālo 'yaṃ hṛdayānandanirjharaḥ /
BhāMañj, 1, 1070.1 ānandotphullanayano drupado 'pi sahātmajaiḥ /
BhāMañj, 1, 1190.2 ānandaḥ pauravṛndānāmastu taddarśanodyataḥ //
BhāMañj, 1, 1196.1 atha taddarśanānandasudhāniṣyandacetasām /
BhāMañj, 1, 1348.2 iti bruvāṇe sānande pāṇḍave sajanārdane //
BhāMañj, 5, 100.1 tataḥ śāntanavo dhīmānuvācānandanirbharaḥ /
BhāMañj, 6, 50.1 īśvarādaparo nāhamiti svānandanirbharaḥ /
BhāMañj, 6, 77.1 jñānāgninā dagdhakarmā nityānando nirāśrayaḥ /
BhāMañj, 6, 320.2 amandaciddhanānanda saṃvitsamarasadyute //
BhāMañj, 7, 253.1 hā putra nayanānanda mandirāmṛtadīdhite /
BhāMañj, 7, 552.1 kṛṣṇāvatha pariṣvajya mānandaṃ dharmanandanaḥ /
BhāMañj, 7, 685.2 viṣaṇṇe pāṇḍavānīke nanartānandanirbharaḥ //
BhāMañj, 7, 710.2 droṇena vadhyamānānāmānandastumulo 'bhavat //
BhāMañj, 13, 211.2 taddarśanānandasudhāṃ dantakāntyā kiranniva //
BhāMañj, 13, 224.2 prapadye bhagavadbhaktimānandodyānavāhinīm //
BhāMañj, 13, 238.1 ityuktvā nirbharānandaḥ praṇamya manasā harim /
BhāMañj, 13, 746.2 nityānandaṃ purā vipramūce svacchandacāriṇām //
BhāMañj, 13, 895.2 naṣṭāḥ śokena naśyanti dviṣadānandadāyinaḥ //
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1265.2 labdho 'vakāśa ityuktvā babhūvānandanirbharaḥ //
BhāMañj, 13, 1349.1 praśāntaramaṇīyena satvenānandadāyinā /
BhāMañj, 13, 1350.2 tatsaṃbhāṣaṇasaṃjātaparānandamayo 'bhavam //
BhāMañj, 13, 1360.2 abhavaṃ nirbharānandaprasaradbāṣpanirjharaḥ //
BhāMañj, 13, 1429.2 smṛtvā vavande sānandaḥ puṇyāṃ mandākinīṃ muniḥ //
BhāMañj, 14, 117.1 yāte dvāravatīṃ kṛṣṇe yādavānandadāyini /
BhāMañj, 14, 155.2 ānandanirbharastasya praśaśaṃsa parākramam //
BhāMañj, 14, 164.2 tvāṃ prāptaṃ nayanānandaṃ paśyāmi nihataṃ kṣitau //
BhāMañj, 14, 209.2 kraturbabhūva yenendro vavarṣānandanirbharaḥ //
BhāMañj, 16, 39.2 aviśrāntamabhūdyatra śravaṇānandanirjharaiḥ //
BhāMañj, 18, 31.2 āsasāda sadānandaṃ vandyaṃ nandanavāsinām /
BhāMañj, 18, 34.2 niśamya śaunakamukhāstasthurānandanirbharāḥ //
Bījanighaṇṭu
BījaN, 1, 27.0 bījam ānandabhairavyā mūkānandakaraṃ param hasakhaphreṃ //
Devīkālottarāgama
DevīĀgama, 1, 29.2 parānandamarūpaṃ tu paśyannānandabhāgbhavet //
DevīĀgama, 1, 29.2 parānandamarūpaṃ tu paśyannānandabhāgbhavet //
Garuḍapurāṇa
GarPur, 1, 14, 9.1 tatsākṣī tanniyantā ca paramānandarūpakaḥ /
GarPur, 1, 15, 139.1 upasthasya niyantā ca tadānandakaraśca ha /
GarPur, 1, 15, 152.1 paramānandarūpī ca dharmāṇāṃ ca pravartakaḥ /
GarPur, 1, 44, 4.2 nityaṃ śuddhaṃ buddhamṛddhaṃ satyamānandamadvayam //
GarPur, 1, 44, 13.1 nityaḥ śuddho bhūtiyuktaḥ satyānandāhvayaḥ paraḥ /
GarPur, 1, 49, 28.2 ānandaṃ brahma tatsthānaṃ yasmānnāvartate muniḥ //
GarPur, 1, 49, 29.2 ānandamaiśvaraṃ yasmānmukto nāvartate naraḥ //
GarPur, 1, 49, 38.1 brahma vijñānamānandaḥ sa tattvamasi kevalam /
GarPur, 1, 49, 40.1 nityaṃ śuddhaṃ buddhamuktaṃ satyamānandamadvayam /
GarPur, 1, 50, 2.1 cintayeddhṛdi padmasthamānandamajaraṃ harim /
GarPur, 1, 145, 27.2 ānande tu pade līno vimale muktakilbiṣe //
Gītagovinda
GītGov, 1, 53.1 viśveṣām anurañjanena janayan ānandam indīvaraśreṇīśyāmalakomalaiḥ upanayan aṅgaiḥ anaṅgotsavam /
GītGov, 10, 1.2 savrīḍam īkṣitasakhīvadanām dinānte sānandagadgadapadam hariḥ iti uvāca //
GītGov, 11, 39.1 sā sasādhvasasānandam govinde lolalocanā /
GītGov, 12, 37.2 tat sarvam jayadevapaṇḍitakaveḥ kṛṣṇaikatānātmanaḥ sānandāḥ pariśodhayantu sudhiyaḥ śrīgītagovindataḥ //
Hitopadeśa
Hitop, 1, 186.2 tac chrutvā mṛgaḥ sānando bhūtvā kṛtasvecchāhāraḥ pānīyaṃ pītvā jalāsannavaṭatarucchāyāyām upaviṣṭaḥ /
Hitop, 1, 201.3 atha rājaputraiḥ sānandam uktaṃ sarve śrutavantaḥ sukhino vayam /
Hitop, 3, 33.1 etat sarvaṃ śrutvā mandamatiḥ sa rathakāraḥ dhanyo 'haṃ yasyedṛśī priyavādinī svāmivatsalā ca bhāryā iti manasi nidhāya tāṃ khaṭvāṃ strīpuruṣasahitāṃ mūrdhni kṛtvā sānandaṃ nanarta /
Hitop, 3, 102.43 tacchrutvā sānandaḥ śaktidharo brūte dhanyo 'ham evambhūtaḥ /
Kathāsaritsāgara
KSS, 1, 4, 91.1 tena me paramāṃ bhūmimātmanyānandavismayau /
KSS, 2, 2, 181.2 mṛgāṅkavatyā sānando rātryeva kumudākaraḥ //
KSS, 2, 2, 191.1 niṣiddhavatyā madhyasthāndasyūnānandapūrṇayā /
KSS, 2, 2, 205.2 cirānmṛgāvatīṃ rājñīṃ sānandāmiva nirvṛtim //
KSS, 2, 2, 206.2 ānandabāṣpapūrṇāyāṃ vavarṣevāmṛtaṃ dṛśi //
KSS, 2, 4, 24.2 śaśīva locanānando vatsarājo navāgataḥ //
KSS, 2, 6, 8.1 tataḥ sānandayā sākaṃ tayā vāsavadattayā /
KSS, 2, 6, 23.1 kṛtapratyudgamaṃ rājñā tamānandamivāparam /
KSS, 2, 6, 28.1 sāpi priyakarasparśasāndrānandanimīlitā /
KSS, 3, 2, 73.1 pratyudyayau ca taṃ sadyaḥ sānando magadheśvaraḥ /
KSS, 3, 4, 10.1 janakolāhalānandasaṃlāpā saudhahāsinī /
KSS, 3, 4, 48.2 nananduśca hatānandadundubhidhvānasundaram //
KSS, 3, 4, 119.2 tadāgamanajānandalasatkalakalāravāḥ //
KSS, 3, 4, 343.1 vidūṣako 'pi sānandamabhinanditavikramaḥ /
KSS, 4, 2, 158.1 tataḥ satputrasānandāḥ sukalatramanoramāḥ /
KSS, 4, 2, 247.2 tasya sānandagīrvāṇadundubhidhvanibhiḥ saha //
KSS, 4, 3, 85.2 ānandamayyāṃ sarvasyām api tasyām abhūt puri //
KSS, 4, 3, 89.2 śiśave śiśūnmahīpatihṛdayānandān samarpayāmāsuḥ //
KSS, 4, 3, 94.2 putraṃ smerānanasarasijaṃ sādaraṃ paśyataste baddhānandāḥ kimapi divasā vatsarājasya jagmuḥ //
KSS, 5, 1, 122.2 tenāpyabhyudgamānandasvāgatair abhyanandyata //
KSS, 5, 2, 224.2 avarṇayad yathāvṛttaṃ svaṃ karṇānandadāyi tat //
KSS, 6, 2, 6.2 śokakandaḥ kva kanyā hi kvānandaḥ kāyavān sutaḥ //
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 2.1 ratyānandasyodbodhe anirvacanīyānandasya kāraṇabhūtatvāt //
KādSvīS, 1, 2.1 ratyānandasyodbodhe anirvacanīyānandasya kāraṇabhūtatvāt //
Kālikāpurāṇa
KālPur, 55, 27.2 ādiṣoḍaśacakrasthāṃ sādhakānandakāriṇīm //
Mahācīnatantra
Mahācīnatantra, 7, 24.1 akhaṇḍānandanilayam advaitaṃ paramaṃ padam /
Mukundamālā
MukMā, 1, 14.1 ānanda govinda mukunda rāma nārāyaṇānanta nirāmayeti /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 17.2, 1.0 uktavaddevatāstitvaprastāvāyāyātaparameśvarapraśaṃsāharṣapravṛttānandāśruvaśād avispaṣṭagirastān bharadvājādīn dṛṣṭvā indras tān prati paraṃ tutoṣa ity evaṃ hārītamuniḥ svaśiṣyān āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 1.0 vacanaṃ bhāṣaṇam ādānaṃ grahaṇaṃ saṃhlādaḥ ānandaḥ visargo malaviyogaḥ vihṛtiḥ sañcāraḥ //
Narmamālā
KṣNarm, 1, 41.1 yaḥ sphītaḥ śrīdayābodhaparamānandasampadā /
KṣNarm, 1, 43.1 sarvānandasvarūpāya sarvamaṅgalyahetave /
KṣNarm, 3, 82.1 athaikabhujamānandādudyamyaikena pāṇinā /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 32.0 etena karmendriyāṇām api vacanādānaviharaṇotsargānandeṣv apyayam eva hetuḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 152.0 tasmātkāvye doṣābhāvaguṇālaṃkāramayatvalakṣaṇena nāṭye caturvidhābhinayarūpeṇa nibiḍanijamohasaṃkaṭakāriṇā vibhāvādisādhāraṇīkaraṇātmanābhidhāto dvitīyenāṃśena bhāvakatvavyāpāreṇa bhāvyamāno raso 'nubhavasmṛtyādivilakṣaṇena rajastamo'nuvedhavaicitryabalād drutivistāravikāsalakṣaṇena sattvodrekaprakāśānandamayanijasaṃvidviśrāntilakṣaṇena parabrahmāsvādasavidhena bhogena paraṃ bhujyata iti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 499.0 kāntāṃ kamanīyāṃ udvoḍhurmanonayanānandakāriṇīm //
Rasahṛdayatantra
RHT, 1, 20.1 galitānalpavikalpasarvārthavivarjitaś cidānandaḥ /
RHT, 1, 22.1 paramānandaikamayaṃ paramaṃ jyotiḥsvabhāvamavikalpam /
RHT, 19, 49.2 āśvāsayan trivargaṃ vijitya rasānandaparitṛptaḥ //
Rasamañjarī
RMañj, 6, 313.2 arśāṃsi grahaṇīpramehanicayaśleṣmātiraktapraṇun nityānandakaraṃ viśeṣaviduṣāṃ vācāṃ vilāsodbhavam //
Rasaratnasamuccaya
RRS, 1, 1.1 yasyānandabhavena maṅgalakalāsaṃbhāvitena sphuradhāmnā siddharasāmṛtena karuṇāvīkṣāsudhāsindhunā /
RRS, 1, 53.1 tiṣṭhantyaṇimādiyutā vilasaddehāḥ sadoditānandāḥ /
Rasaratnākara
RRĀ, Ras.kh., 3, 220.3 icchāsiddho mahāvīro nityānandamayo bhavet //
RRĀ, V.kh., 2, 1.1 bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt /
Rasendracintāmaṇi
RCint, 8, 24.2 māṣānnapiṣṭāni bhavanti pathyānyānandadāyīnyaparāṇi cātra //
RCint, 8, 35.2 ānandasūtam akhilāmayakumbhisiṃhaṃ gadyāṇakārdhasitayā saha dehi paścāt //
RCint, 8, 239.2 nityānandakaro viśeṣakavitāvācāṃ vilāsodbhavaṃ dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne 'pyalam //
Rājanighaṇṭu
RājNigh, Kar., 77.2 manojño madhupānandakārī pittaprakopahṛt //
Skandapurāṇa
SkPur, 21, 41.1 namo 'stvānandakartre ca ānandāya ca vai namaḥ /
SkPur, 21, 41.1 namo 'stvānandakartre ca ānandāya ca vai namaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 10.2, 1.0 tadetyupadeśyāpekṣayā akṛtrimaḥ sahajo dharmaḥ prāṅ nirdiṣṭasvatantratārūpaḥ parameśvarasvabhāvo jñatvakartṛtve sāmarasyāvasthitaprakāśānandātmanī jñānakriye lakṣaṇamavyabhicāri svarūpaṃ yasya tādṛk tadā kṣobhopaśame 'sya puruṣasya syād abhivyajyata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 33.0 yadyapi ca samāveśadaśā vyutthitena prāṇādisaṃskāravaśāt smaryate tathāpi na tāvadeva spandatattvamapi tu sarvānusyūtānavacchinnaprakāśānandasāraparapramātṛrūpam eva tat //
SpandaKārNir zu SpandaKār, 1, 22.2, 6.0 ānande mahati prāpte dṛṣṭe vā bāndhave cirāt //
SpandaKārNir zu SpandaKār, 1, 22.2, 7.0 ānandam udgataṃ dhyātvā tallayas tanmanā bhavet //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 2.0 sāvadhāne'pi cetasi dūratvādidoṣair yathā kilārtho 'sphuṭo dṛṣṭo bhūyo 'dhyakṣanirīkṣaṇātmanā svabalodyogena bhāvito bhṛśam ālokito na kevalaṃ sphuṭo yāvat sphuṭataro'pi bhāti tathā yatspandatattvātmakaṃ balaṃ yenānandaghanatātmanā paramārthena yatreti śaṃkarātmani svasvabhāve yatheti abhedavyāptyā sthitaṃ tatkartṛ tatheti svabalodyogena antarmukhatadekātmatāpariśīlanaprayatnena saṃbhāvitaṃ śīghrameva sphuṭataratvena pravartate abhivyajyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 1.0 tasya paśoryaḥ pratyayānāṃ laukikaśāstrīyavikalpānāṃ tadadhivāsitānāṃ bhinnārthajñānānāṃ vikalpānām apyudbhavaḥ vināśāghrāta utpādaḥ sa parasyāmṛtarasasya cidghanasyānandaprasarasyāpāyo nimajjanam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 3.0 iti śrīvijñānabhaṭṭārakoktanītyā prāptyupāyaḥ parāśaktistadātmatayāsau kriyāśaktirjñāyate yoginā yadā vā vikalpakāvikalpakaprasare 'pi śivasvarūpasya svātmano 'ṃśabhūtam evāśeṣavedyam anenekṣyate tadāsyāsau parānandamayīṃ parāṃ siddhim upapādayati //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 3.0 dattānandāḥ datto vitīrṇa ānando yābhistāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 3.0 dattānandāḥ datto vitīrṇa ānando yābhistāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 20.0 tā api payobhirdugdhaiḥ samucitasamayākṛṣṭasṛṣṭaiḥ prajānāṃ dattānandā bhavanti //
Tantrasāra
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 10.0 tatra mukhyās tāvat tisraḥ parameśvarasya śaktayaḥ anuttarecchonmeṣa iti tad eva parāmarśatrayam a i u iti etasmād eva tritayāt sarvaḥ śaktiprapañcaḥ caryate anuttara eva hi viśrāntir ānandaḥ icchāyām eva viśrāntiḥ īśanam unmeṣa eva hi viśrāntir ūrmiḥ yaḥ kriyāśakteḥ prārambhaḥ tad eva parāmarśatrayam ā ī ū iti //
TantraS, 3, 14.0 anuttarānandayoḥ icchādiṣu yadā prasaraḥ tadā varṇadvayam e oṃ iti //
TantraS, 3, 15.0 tatrāpi punar anuttarānandasaṃghaṭṭāt varṇadvayam ai au iti //
TantraS, 3, 24.0 tasya ca ekaiva kaulikī visargaśaktiḥ yayā ānandarūpāt prabhṛti iyatā bahiḥsṛṣṭiparyantena praspandataḥ vargādiparāmarśā eva bahis tattvarūpatāṃ prāptāḥ //
TantraS, 5, 9.2 antaḥkṛtya sthitaṃ dhyāyeddhṛdayānandadhāmani //
TantraS, 5, 16.0 evaṃ śūnyāt prabhṛti vyānāntaṃ yā etā viśrāntayaḥ tā eva nijānando nirānandaḥ parānando brahmānando mahānandaḥ cidānanda iti ṣaṭ ānandabhūmaya upadiṣṭāḥ yāsām ekaḥ anusaṃdhātā udayāstamayavihīnaḥ antarviśrāntiparamārtharūpo jagadānandaḥ //
TantraS, 5, 19.0 tatra prāg ānandaḥ pūrṇatāṃśasparśāt tata udbhavaḥ kṣaṇaṃ niḥśarīratāyāṃ rūḍheḥ tataḥ kampaḥ svabalākrāntau dehatādātmyaśaithilyāt tato nidrā bahirmukhatvavilayāt //
TantraS, 6, 59.0 yathā ca hṛtkaṇṭhatālulalāṭarandhradvādaśānteṣu brahmaviṣṇurudreśasadāśivānāśritākhyaṃ kāraṇaṣaṭkam tathaiva apāne 'pi hṛtkandānandasaṃkocavikāsadvādaśānteṣu bālyayauvanavārddhakanidhanapunarbhavamuktyadhipataya ete //
TantraS, 8, 16.0 citprādhānye śivatattvam ānandaprādhānye śaktitattvam icchāprādhānye sadāśivatattvam icchāyā hi jñānakriyayoḥ sāmyarūpābhyupagamātmakatvāt jñānaśaktiprādhānye īśvaratattvam kriyāśaktiprādhānye vidyātattvam iti //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, 12, 4.0 tad iha svatantrānandacinmātrasāre svātmani viśvatrāpi vā tadanyarūpasaṃvalanābhimānaḥ aśuddhiḥ sā ca mahābhairavasamāveśena vyapohyate so 'pi kasyacit jhaṭiti bhavet kasyāpi upāyāntaramukhaprekṣī //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, 12, 9.0 viśeṣas tu ānandadravyaṃ vīrādhāragataṃ nirīkṣaṇena śivamayīkṛtya tatraiva mantracakrapūjanam tataḥ tenaiva dehaprāṇobhayāśritadevatācakratarpaṇam iti mukhyaṃ snānam //
TantraS, Trayodaśam āhnikam, 47.0 tataḥ śuddhavidyāntam āsanaṃ dattvā gaṇapateḥ pūjā tataḥ kumbham ānandadravyapūritam alaṃkṛtaṃ pūjayet tato yājyam anu pūgaṃ nyasya tatra mukhyaṃ mantraṃ sarvādhiṣṭhātṛtayā vidhipūrvakatvena smaran aṣṭottaraśatamantritaṃ tena taṃ kumbhaṃ kuryāt //
TantraS, Caturdaśam āhnikam, 21.0 evaṃ krameṇa pādāṅguṣṭhāt prabhṛti dvādaśāntaparyantaṃ svātmadehasvātmacaitanyābhinnīkṛtadehacaitanyasya śiṣyasya āsādya tatraiva anantānandasarasi svātantryaiśvaryasāre samastecchājñānakriyāśaktinirbharasamastadevatācakreśvare samastādhvabharite cinmātrāvaśeṣaviśvabhāvamaṇḍale tathāvidharūpaikīkāreṇa śiṣyātmanā saha ekībhūto viśrāntim āsādayet ity evaṃ parameśvarābhinno 'sau bhavati //
TantraS, Viṃśam āhnikam, 15.0 ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye 'harniśam //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
TantraS, Dvāviṃśam āhnikam, 1.0 atha samastā iyam upāsā samunmiṣattādṛśadṛḍhavāsanārūḍhān adhikāriṇaḥ prati śrīmatkaulikaprakriyayā nirūpyate tatra uktaṃ yogasaṃcārādau ānandaṃ brahma taddehe tridhauṣṭyāntyavyavasthitam //
TantraS, Dvāviṃśam āhnikam, 2.0 abrahmacāriṇas tasya tyāgād ānandavarjitāḥ //
TantraS, Dvāviṃśam āhnikam, 3.0 ānandakṛtrimāhāravarjaṃ cakrasya yājakāḥ //
TantraS, Dvāviṃśam āhnikam, 8.0 tatra bāhyaṃ sthaṇḍilam ānandapūrṇaṃ vīrapātram aruṇaḥ paṭaḥ pūrvoktam api vā liṅgādi //
TantraS, Dvāviṃśam āhnikam, 18.2 kᄆptāvato mitho 'bhyarcya tarpyānandāntikatvataḥ //
TantraS, Dvāviṃśam āhnikam, 25.1 taddhruvadhāmānuttaram ubhayātmakajagad udāram ānandam /
Tantrāloka
TĀ, 1, 101.1 heyopādeyakathāvirahe svānandaghanatayocchalanam /
TĀ, 1, 242.2 ānandaśaktiviśrāntamanuttaramihocyate //
TĀ, 3, 36.1 śabdo nabhasi sānande sparśadhāmani sundaraḥ /
TĀ, 3, 68.2 ānandaśaktiḥ saivoktā yato viśvaṃ visṛjyate //
TĀ, 3, 93.2 yo 'nuttaraḥ paraḥ spando yaścānandaḥ samucchalan //
TĀ, 3, 94.2 anuttarānandacitī icchāśaktau niyojite //
TĀ, 3, 95.2 anuttarānandaśaktī tatra rūḍhimupāgate //
TĀ, 3, 98.2 nanvanuttaratānandau svātmanā bhedavarjitau //
TĀ, 3, 118.2 netrānandatvamabhyeti paśyopādheḥ prabhāvitām //
TĀ, 3, 132.1 kṣobhānandavaśāddīrghaviśrāntyā soma ucyate /
TĀ, 3, 132.2 yattatparaṃ plutaṃ nāma somānandātparaṃ sthitam //
TĀ, 3, 144.1 visargatā ca saivāsyā yadānandodayakramāt /
TĀ, 3, 157.1 icchaivānuttarānandayātā śīghratvayogataḥ /
TĀ, 3, 160.2 anuttaraṃ yattatraikaṃ taccedānandasūtaye //
TĀ, 3, 189.2 anuttarānandabhuvāmicchādye bhogyatāṃ gate //
TĀ, 3, 190.2 anuttarānandamayo devo bhoktaiva kathyate //
TĀ, 3, 209.1 tata evasamasto 'yamānandarasavibhramaḥ /
TĀ, 3, 210.2 ānandaśaktiḥ saivoktā yataḥ sahṛdayo janaḥ //
TĀ, 4, 29.2 paraprakṛtisāyujyaṃ yad vāpy ānandarūpatā //
TĀ, 4, 139.1 tatrānandaśca sarvasya brahmacārī ca tatparaḥ /
TĀ, 5, 44.1 nijānande pramātraṃśamātre hṛdi purā sthitaḥ /
TĀ, 5, 45.1 prāṇodaye prameye tu parānandaṃ vibhāvayet /
TĀ, 5, 46.1 parānandagatastiṣṭhedapānaśaśiśobhitaḥ /
TĀ, 5, 47.1 samānabhūmimāgatya brahmānandamayo bhavet /
TĀ, 5, 48.1 udānavahnau viśrānto mahānandaṃ vibhāvayet /
TĀ, 5, 49.2 tadā khalu cidānando yo jaḍānupabṛṃhitaḥ //
TĀ, 5, 52.1 tadeva jagadānandamasmabhyaṃ śaṃbhurūcivān /
TĀ, 5, 58.2 rāsabhī vaḍavā yadvatsvadhāmānandamandiram //
TĀ, 5, 70.1 ānandanāḍīyugalaspandanāvahitau sthitaḥ /
TĀ, 5, 72.2 agnīṣomātmake dhāmni visargānanda unmiṣet //
TĀ, 5, 101.1 vivikṣoḥ pūrṇatāsparśātprāgānandaḥ prajāyate /
TĀ, 5, 107.2 ānanda udbhavaḥ kampo nidrā ghūrṇiśca pañcakam //
TĀ, 5, 108.2 pradarśite 'smin ānandaprabhṛtau pañcake yadā //
TĀ, 5, 111.1 ānandacakraṃ vahnyaśri kanda udbhava ucyate /
TĀ, 5, 121.1 yoginīhṛdayaṃ liṅgamidamānandasundaram /
TĀ, 5, 122.2 ānandapūrṇe dhāmnyāste nityoditacidātmakaḥ //
TĀ, 5, 124.1 etalliṅgasamāpattivisargānandadhārayā /
TĀ, 5, 145.2 ānandamadhyanāḍyantaḥ spandanaṃ bījamāvahet //
TĀ, 6, 78.2 saṃvitpratikṣaṇaṃ yasmātprakāśānandayoginī //
TĀ, 6, 188.2 hṛtkandānandasaṃkocavikāsadvādaśāntagāḥ //
TĀ, 8, 155.1 ānandaniṣṭhāstatrordhve koṭir vairiñcamāsanam /
TĀ, 17, 104.2 marudānandasaṃsparśaṃ vyoma vaitatyamāvahet //
TĀ, 17, 105.2 parānandamahāvyāptir aśeṣamalavicyutiḥ //
TĀ, 20, 13.1 ānanda udbhavaḥ kampo nidrā ghūrṇiśca pañcamī /
TĀ, 26, 24.2 iti jñātvā guruḥ samyak paramānandaghūrṇitaḥ //
TĀ, 26, 60.2 citaḥ svātantryasāratvāt tasyānandaghanatvataḥ //
TĀ, 26, 64.2 ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye 'harniśam //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 26.2 tathā cānandagāyatrīm ṛcaṃ ca trir japet sudhīḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 55.1 māṃsapūritavaktrāś ca madirānandacetasaḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 15.0 prāṇapuryaṣṭakaśūnyapramātṛniviṣṭābhimānavigalanena nistaraṅgapravikacacciddhāmabaddhāspado daiśikavaro niḥspandānandasundaraparamaśūnyadṛgbalena kāryakaraṇakarmanirapekṣatayā yadyat kiṃcit sarvagatātmasvarūpapratipattau avalokayati tattat parataracinmayam eva satataṃ bhavati iti nāsty atra saṃdehaḥ //
Ānandakanda
ĀK, 1, 1, 1.2 prasannaṃ parameśānaṃ jagadānandakāraṇam //
ĀK, 1, 2, 188.2 hrīṃ ānandaśivamūrtimārādhayāmi /
ĀK, 1, 2, 188.4 hrīṃ parāparānandaśivamūrtimārādhayāmi /
ĀK, 1, 2, 188.5 hrīṃ ānandasiddhamūrtimārādhayāmi /
ĀK, 1, 2, 188.7 hrīṃ parāparānandasiddhamūrtimārādhayāmi /
ĀK, 1, 2, 188.8 klīṃ ānandagurumūrtimārādhayāmi /
ĀK, 1, 2, 188.10 klīṃ parāparānandagurumūrtimārādhayāmi /
ĀK, 1, 3, 25.1 sa śaktimānandaśivamūrtimārādhayāmi ca /
ĀK, 1, 3, 118.2 sa eva citsadānandaḥ paramātmā dhruvaṃ bhavet //
ĀK, 1, 7, 145.2 saṃcikrīḍe mahāmāyā citsadānandarūpiṇī //
ĀK, 1, 7, 146.1 ānandāśrukaṇāḥ kṣaume nyapatanbahavo dṛśoḥ /
ĀK, 1, 15, 326.1 sāndrānandena ca mayā sphūtkṛtir lajjayā kṛtā /
ĀK, 1, 15, 343.2 saṃvidānandadatvācca cidāhlādeti kīrtitā //
ĀK, 1, 15, 361.2 oṃ klīṃ vaṃ saṃ krauṃ śivānandāmṛtodbhave tribhuvanavijaye vijayaṃ prayaccha svāhā /
ĀK, 1, 16, 30.1 saṃbhoge sthavirāgniyoṣiti made yūnāṃ smare darpahā nityānandanidānam ādipuruṣair apyāhitāsvādanaḥ /
ĀK, 1, 20, 43.2 jagatprāṇamayaṃ vāyuṃ cidānandapradaṃ jalam //
ĀK, 1, 20, 168.2 ghrāṇāgradṛṣṭirātmānaṃ dhyātvānandamayo bhavet //
ĀK, 1, 20, 169.2 nāsāgradṛṣṭirātmānaṃ dhyātvānandamayo bhavet //
ĀK, 1, 20, 170.2 jitaprāṇo bhavedyogī yogānandamayo bhavet //
Āryāsaptaśatī
Āsapt, 2, 70.2 kurute sarasā ca tadā brahmānandaṃ tṛṇaṃ manye //
Āsapt, 2, 114.2 cyutavasanajaghanabhāvanasāndrānandena nirvāmi //
Āsapt, 2, 258.1 tvatsaṃkathāsu mukharaḥ sanindasānandasāvahittha iva /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 10.1 anusyūtiḥ parānandarūpā syād iti śiṣyate /
ŚSūtraV zu ŚSūtra, 1, 10.1, 2.0 turyānandarasāsārāc churitaṃ bhedavarjanāt //
ŚSūtraV zu ŚSūtra, 1, 10.1, 3.0 ānandarasanirmagnaṃ paramaṃ vyoma bhāvayan //
ŚSūtraV zu ŚSūtra, 1, 11.1, 1.0 yathā sātiśayānande kasyacid vismayo bhavet //
ŚSūtraV zu ŚSūtra, 1, 11.1, 3.0 niḥsāmānyaparānandānubhūtistimitendriye //
ŚSūtraV zu ŚSūtra, 1, 16.1, 6.0 ānando yo bhavaty antas tat samādhisukhaṃ smṛtam //
ŚSūtraV zu ŚSūtra, 1, 16.1, 8.0 tad eva loke lokānām ānando 'ntarvicinvatām //
ŚSūtraV zu ŚSūtra, 2, 5.1, 5.0 sphurattā saiva sampūrṇasvānandocchalanātmikām //
ŚSūtraV zu ŚSūtra, 3, 13.1, 4.0 svatantrabhāva evāsya svānandabharitātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 16.1, 5.0 svacchatvādiguṇair yukte svānandabharite hrade //
ŚSūtraV zu ŚSūtra, 3, 20.1, 6.0 turyānandarasenārdrīkuryān madhyadaśām api //
ŚSūtraV zu ŚSūtra, 3, 25.1, 3.0 śivena cinmayasvacchasvacchadānandaśālinā //
ŚSūtraV zu ŚSūtra, 3, 39.1, 3.0 anuprāṇanamuktena turyeṇānandarūpiṇā //
ŚSūtraV zu ŚSūtra, 3, 39.1, 6.0 evaṃ svānandarūpāsya śaktiḥ svātantryalakṣaṇā //
ŚSūtraV zu ŚSūtra, 3, 43.1, 8.0 śakticakrasya jananī parānandāmṛtātmikā //
Śukasaptati
Śusa, 23, 4.1 ārogyaṃ paramānandaḥ sukhamutsāha eva ca /
Śyainikaśāstra
Śyainikaśāstra, 5, 22.2 sthānaṃ vilocanānandajananaṃ ghrāṇatarpaṇam //
Śyainikaśāstra, 5, 40.1 tajjñaiḥ suśikṣitāḥ śyenā bhavantyānandadāyinaḥ /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 2.0 anutṛṣyanti anirvacanīyānandaṃ prāpnuvanti anenety anutarṣaṃ kādambaraṃ tasya svīkaraṇam anuprāśanaṃ tasya prāśanasyātyāvaśyakatvam atīva īpsitatamatvam anirvacanīyānandapradātṛtvena retaḥstambhakatvena hetunā karmānuṣṭhānāt pūrvaṃ pracetasaḥ kanyāyāḥ svīkaraṇaṃ kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 1.1, 2.0 anutṛṣyanti anirvacanīyānandaṃ prāpnuvanti anenety anutarṣaṃ kādambaraṃ tasya svīkaraṇam anuprāśanaṃ tasya prāśanasyātyāvaśyakatvam atīva īpsitatamatvam anirvacanīyānandapradātṛtvena retaḥstambhakatvena hetunā karmānuṣṭhānāt pūrvaṃ pracetasaḥ kanyāyāḥ svīkaraṇaṃ kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 2.1, 3.0 anena vākyena anayoḥ kāryakāraṇasaṃgatiḥ upapāditā bhavati tathā cāyam arthaḥ anutarṣasvīkaraṇe kṛte sati nidhuvanavyāpāre ratyānando 'nirvacanīya utpadyate netarathā sāmudrikaṇāmiśritasya sūpaśākādidravyasyeva nīrasaḥ svāduḥ prādurbhūyate ity arthaḥ //
KādSvīSComm zu KādSvīS, 3.1, 2.0 pāśinaḥ ātmajayā saha atiprītyupacayena tādātmyabhāvaṃ gamite sati nimittakāraṇasyātyupakārakatayā taddvārā svakīyānandasyānirvacanīyāhlāde prayojakībhūtaṃ bhavatīty arthaḥ //
KādSvīSComm zu KādSvīS, 5.1, 5.0 kiṃca dvitīyāvasthām atikrāntasya diṣṭyātmajāyayā saha asaṃstutapremaprāduṣkaraṇe saṃyuktasya janasya saprakārakarasotpattyanubhave tādṛṅmanīṣāyā abhāvāt sīdhusaṃgrahaṇaṃ paramakāraṇatvena nābhimatam taditarāvasthāyāṃ tu andhasaḥ śamalasya anirvacanīyānandaprakāśane svīkaraṇatvena saṃgrahaṇam atyāvaśyakatvenābhimatam eva īdṛksaṃvidā yāthārthyajñānaṃ parikalpya tādṛkkarmādhikāre anutarṣasvīkaraṇam atyāvaśyakatamam iti narmavyāpārakartṝṇām āptavākyavat yathārthopadeśam anuśāsti //
KādSvīSComm zu KādSvīS, 9.1, 3.0 idānīṃ narmavyāpāravistāre 'paricitanarmasukhānandāya nidhuvanāt pūrvaṃ kāpiśāyanaprāśanaṃ narmakhedāpanuttaye 'tyāvaśyakatvenānudarśayati //
KādSvīSComm zu KādSvīS, 14.1, 2.0 aprāptayauvanābhiḥ saha bāhyatantre manīṣāyāḥ samupasthitau aṇumātraṃ tasyai prāśayitavyaṃ tāvanmātreṇaiva ubhayoḥ ānandasukhānulabdheḥ cumbanādivyāpāre anuvidhīyamāne alpasvīkāramātreṇa ānandānubhavadarśanāt na tatra ādhikyena pāśinaḥ //
KādSvīSComm zu KādSvīS, 14.1, 2.0 aprāptayauvanābhiḥ saha bāhyatantre manīṣāyāḥ samupasthitau aṇumātraṃ tasyai prāśayitavyaṃ tāvanmātreṇaiva ubhayoḥ ānandasukhānulabdheḥ cumbanādivyāpāre anuvidhīyamāne alpasvīkāramātreṇa ānandānubhavadarśanāt na tatra ādhikyena pāśinaḥ //
KādSvīSComm zu KādSvīS, 22.1, 2.0 pariśeṣasya bhāvaḥ pāriśeṣyaṃ tasmāt niṣedhavyāptyā rahitāt pārāvāratanūjayā saṃyukteṣv eva kāpi śāyanasvīkaraṇaśāstrasya pravṛttiḥ anirvacanīyānandabodhāya pravartata ity arthaḥ //
Gheraṇḍasaṃhitā
GherS, 3, 31.1 nānāvidhisamudbhūtam ānandaṃ ca dine dine /
GherS, 3, 41.2 ānandamānaso bhūtvā ahaṃ brahmeti sambhavet //
GherS, 5, 58.3 ānando jāyate citte prāṇāyāmī sukhī bhavet //
GherS, 5, 84.1 ātmani manasaṃyogād ānandaṃ jāyate dhruvam /
GherS, 5, 84.2 evaṃ nānāvidhānando jāyate nityam abhyāsāt /
GherS, 7, 11.2 samādhir jāyate tatra ānandaḥ so 'ham ity ataḥ //
GherS, 7, 13.1 ānandamayaḥ sambhūtvā aikyaṃ brahmaṇi sambhavet /
GherS, 7, 15.1 ānandāśrupulakena daśābhāvaḥ prajāyate /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 22.1 namo vedaśirovedyajyotirānandamūrtaye /
GokPurS, 11, 31.3 kṣamā satyaṃ damaḥ kīrtir ahiṃsānanda eva ca //
Gorakṣaśataka
GorŚ, 1, 1.2 śrīguruṃ paramānandaṃ vande svānandavigraham /
GorŚ, 1, 3.2 abhīṣṭaṃ yogināṃ brūte paramānandakārakam //
Haribhaktivilāsa
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 4, 259.1 yac cānandapure proktaṃ cakrasvāmīsamīpataḥ /
HBhVil, 5, 213.4 sacandrābhis tārābhir ānandaṃ sukhakaraṃ yad vimalam ambaraṃ vyoma tatsadṛśam /
Haṃsadūta
Haṃsadūta, 1, 10.1 ciraṃ vismṛtyāsmān virahadahanajvālavikalāḥ kalāvān sānandaṃ vasati mathurāyāṃ madhuripuḥ /
Haṃsadūta, 1, 17.2 tamālaśyāmāṅgī saralamuralīcumbitamukhī jagau citraṃ yatra prakaṭaparamānandalaharī //
Haṃsadūta, 1, 21.2 sa dhenūnāṃ bandhur madhumathanakhaṭvāyitaśilaḥ kariṣyatyānandaṃ sapadi tava govardhanagiriḥ //
Haṃsadūta, 1, 33.2 niviṣṭā kālindītaṭabhuvi tavādhāsyati sakhe samantādānandaṃ madhurajanavṛndā madhupurī //
Haṃsadūta, 1, 40.3 muhus tatrābhīrīsamudayaśironyastavipadas tavākṣṇor ānandaṃ vidadhati purā pauravanitāḥ //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 34.2 mandāgnisaṃdīpanapācanādisaṃdhāyikānandakarī sadaiva //
HYP, Dvitīya upadeśaḥ, 68.2 yogīndrāṃśam evam abhyāsayogāc citte jātā kācid ānandalīlā //
HYP, Caturthopadeśaḥ, 2.2 mṛtyughnaṃ ca sukhopāyaṃ brahmānandakaraṃ param //
HYP, Caturthopadeśaḥ, 30.2 manaḥprāṇalaye kaścid ānandaḥ sampravartate //
HYP, Caturthopadeśaḥ, 38.2 bhavec cittalayānandaḥ śūnye citsukharūpiṇi //
HYP, Caturthopadeśaḥ, 70.1 brahmagranther bhaved bhedo hy ānandaḥ śūnyasambhavaḥ /
HYP, Caturthopadeśaḥ, 73.1 viṣṇugranthes tato bhedāt paramānandasūcakaḥ /
HYP, Caturthopadeśaḥ, 75.1 cittānandaṃ tadā jitvā sahajānandasambhavaḥ /
HYP, Caturthopadeśaḥ, 75.1 cittānandaṃ tadā jitvā sahajānandasambhavaḥ /
HYP, Caturthopadeśaḥ, 81.2 ānandam ekaṃ vacasām agamyaṃ jānāti taṃ śrīgurunātha ekaḥ //
Janmamaraṇavicāra
JanMVic, 1, 1.0 sāndrodrekakṣubhitam abhitaḥ svāntam antar niyamya prāyo dhatte navanavarasollekham ānandakandam //
JanMVic, 1, 3.0 iha khalu nikhilajagadātmā sarvottīrṇaś ca sarvamayaś ca vikalpāsaṃkucitasaṃvitprakāśarūpaḥ anavacchinnacidānandaviśrāntaḥ prasaradaviralavicitrapañcavāhavāhavāhinīmahodadhiḥ niratiśayasvātantryasīmani pragalbhamānaḥ sarvaśaktikhacita eka eva asti saṃvid ātmā maheśvaraḥ //
JanMVic, 1, 4.0 tasya prakāśarūpatā cicchaktiḥ svātantryam ānandaśaktiḥ taccamatkāraḥ icchāśaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ iti //
JanMVic, 1, 10.0 na ca etāvatā bhagavato deśakālākāropādhivirahitaniratiśayānandaparispandātmakasya kācid api kṣatiḥ pratyuta paramamahimnaḥ paripuṣṭir ity uktam //
JanMVic, 1, 142.0 atha kadācit parameśvarānugrahaśaktipātapavitritaḥ kenāpi dīkṣādinā upāyena saṃvidānandaviśrāntam advayaṃ nijaṃ rūpaṃ parāmṛśati tataḥ svarūpam ālambate yathoktaṃ śrīmālinīvijaye evam asyātmanaḥ kāle kasmiṃścid yogyatāvaśāt //
Mugdhāvabodhinī
MuA zu RHT, 1, 17.2, 4.0 punaḥ kiṃviśiṣṭena kṣaṇabhaṅgureṇa kṣaṇavināśinā dehena tadbrahma cidghanānandasvarūpam upāsituṃ sevituṃ kathaṃ kena prakāreṇa śakyaṃ kuto yataḥ sūkṣmam indriyāgrāhyatvāt //
MuA zu RHT, 1, 20.2, 4.0 punaḥ kathaṃbhūtaḥ cidānandaś cidā prakāśena ānandaḥ sukhasampattir yasya sa tathoktaḥ //
MuA zu RHT, 1, 20.2, 4.0 punaḥ kathaṃbhūtaḥ cidānandaś cidā prakāśena ānandaḥ sukhasampattir yasya sa tathoktaḥ //
MuA zu RHT, 1, 20.2, 5.0 prakāśahetunā ānandatā bhavet jaḍahetunā tadviparyayaḥ //
MuA zu RHT, 1, 22.2, 1.0 pūrvavarṇitaṃ cinmayaṃ viśeṣayannāha paramānandaikamayam ityādi //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 1, 26.2, 4.0 punarvilasaddehāḥ tejaḥprāyaśarīrāḥ punaḥ sadānandāḥ kena mudā harṣeṇa sadā sarvasminkāle ānando yeṣāṃ te tathoktāḥ paramānande magnatvāt //
MuA zu RHT, 3, 1.2, 1.2 tathā vibhūtayaścāsya sajjanānandakārakāḥ //
MuA zu RHT, 19, 49.2, 2.0 rasāyanakartā parame brahmaṇi citsvarūpe līnaḥ tanmayatāṃ prāpto bhavet praśāntacittaśca viṣayebhyo nivṛttamanā bhavet samatvamāpannaḥ svasute śatrau ca nirvairo yathā syāt tathā trivargaṃ dharmārthakāmarūpaṃ vijitya rasānandaparitṛpto bhavet harṣaparipūrita ityarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 1.1 agaṇitamahimāyai sādhakānandadāyai sakalavibhavasiddhyai durgatidhvāntahantryai /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 12.1 ānandaṃ brahmaṇo rūpaṃ tac ca dehe vyavasthitaṃ tasyābhivyañjakāḥ pañca makārāḥ tair arcanaṃ guptyā prākaṭyān nirayaḥ //
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Rasakāmadhenu
RKDh, 1, 1, 1.2 nityānandamayo nātho gurur nārāyaṇaḥ svayam //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 3.0 tasyāpi tatkālamānandena mandacetanatvāt //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.3 ebhiścānyaiśca mahāśrāvakaiḥ āyuṣmatā ca ānandena śaikṣeṇa /
SDhPS, 9, 1.1 atha khalvāyuṣmānānandastasyāṃ velāyāmevaṃ cintayāmāsa /
SDhPS, 9, 8.1 atha khalu bhagavānāyuṣmantamānandamāmantrayate sma /
SDhPS, 9, 8.2 bhaviṣyasi tvamānanda anāgate 'dhvani sāgaravaradharabuddhivikrīḍitābhijño nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 9, 10.1 sa tvamānanda anuttarāṃ samyaksaṃbodhiṃ saṃbuddhaḥ samāno viṃśatigaṅgānadīvālukāsamāni bodhisattvakoṭīnayutaśatasahasrāṇi paripācayiṣyasyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 9, 16.1 yāvacca ānanda tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasyāyuṣpramāṇaṃ bhaviṣyati taddviguṇaṃ parinirvṛtasya saddharmaḥ sthāsyati //
SDhPS, 9, 18.1 tasya khalu punarānanda sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasya daśasu dikṣu bahūni gaṅgānadīvālukāsamāni buddhakoṭīnayutaśatasahasrāṇi varṇaṃ bhāṣiṣyanti //
SDhPS, 9, 25.5 samamasmābhiḥ kulaputrā ekakṣaṇe ekamuhūrte mayā ca ānandena ca anuttarāyāṃ samyaksaṃbodhau cittamutpāditaṃ dharmagaganābhyudgatarājasya tathāgatasyārhataḥ samyaksaṃbuddhasya saṃmukham //
SDhPS, 9, 28.1 ayaṃ punarānandabhadro buddhānāṃ bhagavatāṃ saddharmakośadhara eva bhavati sma /
SDhPS, 9, 29.1 atha khalvāyuṣmānānando bhagavato 'ntikādātmano vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhāv ātmanaśca buddhakṣetraguṇavyūhān śrutvā pūrvapraṇidhānacaryāṃ ca śrutvā tuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto 'bhūt //
SDhPS, 9, 31.1 atha khalvāyuṣmānānandastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 9, 45.1 atha khalu bhagavāṃstasyāṃ velāyām āyuṣmantamānandamāmantrayate sma /
SDhPS, 9, 45.2 paśyasi tvamānanda ete dve śrāvakasahasre śaikṣāśaikṣāṇāṃ śrāvakāṇām /
SDhPS, 9, 46.2 sarva evaite ānanda dve bhikṣusahasre samaṃ bodhisattvacaryāṃ samudānayiṣyanti pañcāśallokadhātuparamāṇurajaḥsamāṃśca buddhān bhagavataḥ satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyitvā saddharmaṃ ca dhārayitvā paścime samucchraye ekakṣaṇenaikamuhūrtenaikalavenaikasaṃnipātena daśasu dikṣvanyonyāsu lokadhātuṣu sveṣu sveṣu buddhakṣetreṣvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 44.2 tatra raudrotsave jātā rudrānandavivardhinī //
SkPur (Rkh), Revākhaṇḍa, 65, 2.2 ānandaścaiva saṃjāto rudrasya dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 65, 4.2 ānandasaṃyuto devo nanarta vṛṣavāhanaḥ //
SkPur (Rkh), Revākhaṇḍa, 65, 11.3 ānando hi bhavatteṣāṃ pratijanmani bhārata //
SkPur (Rkh), Revākhaṇḍa, 84, 3.2 mahānandas tadā jātastriṣu lokeṣu putraka //
SkPur (Rkh), Revākhaṇḍa, 111, 10.1 tena gatvā mahādevaḥ paramānandasaṃsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 166, 1.3 ānandaṃ paramaṃ prāptā dṛṣṭvā sthānaṃ suśobhanam //
SkPur (Rkh), Revākhaṇḍa, 169, 30.1 mātāpitṛsuhṛdvarge krīḍānandavivardhinī /
SkPur (Rkh), Revākhaṇḍa, 182, 11.1 evaṃ śriyā vṛtaṃ kṣetraṃ paramānandananditam /
SkPur (Rkh), Revākhaṇḍa, 186, 3.2 uvāca paramaṃ vākyaṃ vinatānandavardhanam //
SkPur (Rkh), Revākhaṇḍa, 186, 15.2 vinatānandajananas tatra tāṃ yoginīṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 231, 2.1 vibhakto bhaktalokānāmānandaprathanaḥ śubhaḥ /
Sātvatatantra
SātT, 1, 1.3 tam ahaṃ śaraṇaṃ yāmi paramānandavigraham //
SātT, 2, 8.2 tasmā adād varamajātmajaputrarūpam ānandabindupayasā ca cakāra tīrtham //
SātT, 3, 42.2 śrīkṛṣṇākhyaṃ paraṃ dhāma paramānandam uttamam //
SātT, 3, 46.1 ānandamātraṃ saṃśuddhaṃ cidvyaktaṃ sarvakāraṇam /
SātT, 3, 47.1 sahasraśirasaṃ devaṃ paramānandam avyayam /
SātT, 3, 48.2 sarvānandakaraṃ śāntaṃ saṃsārārṇavatārakam //
SātT, 4, 12.2 nirguṇatvād akhaṇḍatvād ānandatvād dvijottama //
SātT, 4, 38.1 āśu sampadyate śāntiṃ paramānandadāyinīm /
SātT, 4, 64.2 kimutānye vibhūtādyāḥ paramānandarūpiṇaḥ //
SātT, 5, 25.1 tasyāśu paramānandaḥ sampad āśu bhaviṣyati /
SātT, 5, 29.1 acirāt paramānandasaṃdohaṃ manasāpnuyāt /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 45.2 anasūyānandakaraḥ sarvayogijanastutaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 81.2 janakānandajanako jānakīpriyanāyakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 105.1 rohiṇīhṛdayānando balabhadro balāśrayaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 120.1 sarvaprāṇijanānando vasudevanutipriyaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 125.2 jananyānandajanako jananyāmukhaviśvadṛk //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 147.1 tātamātṛkṛtānando nandagopaprasādadaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 180.2 śrutadevapriyakaro maithilānandavardhanaḥ //
SātT, 7, 15.2 sampūrṇānandabodhaṃ ca tatas tasmin labhet sthiram //
SātT, 7, 21.2 jñānaṃ ca paramaṃ śuddhaṃ brahmānandapradāyakam //
SātT, 8, 37.2 tata eva vidur nānya ānandamayam uttamam //
SātT, 8, 38.2 teṣāṃ premalatābaddhaḥ paramānandavigrahaḥ //
SātT, 9, 21.1 sāndrānandamahendranīlamaṇivad dehodgataprollasatsvarṇair mauliṣu hārakuṇḍalayugaiḥ keyūrakāñcyaṅgadaiḥ /
SātT, 9, 48.2 paramānandasaṃdohaṃ prāpnuvanti nirantaram //
Yogaratnākara
YRā, Dh., 221.2 vṛṣyaṃ mṛtyuvināśanaṃ balakaraṃ kāntājanānandadaṃ śārdūlātulasattvakṛt kramabhujāṃ yogānusāri sphuṭam //