Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasaratnasamuccaya
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Yogaratnākara

Arthaśāstra
ArthaŚ, 14, 3, 68.1 varāhabhastrām ucchvāsamṛttikayā pūrayitvā markaṭasnāyunāvabadhnīyāt ānāhakāraṇam //
ArthaŚ, 14, 3, 71.1 eteṣām ekaḥ purīṣe mūtre vā nikhāta ānāhaṃ karoti pade 'syāsane vā nikhātaḥ śoṣeṇa mārayati āpaṇe kṣetre gṛhe vā vṛtticchedaṃ karoti //
Carakasaṃhitā
Ca, Sū., 1, 92.1 ajīrṇānāhayorvāte gulme śūle tathodare /
Ca, Sū., 1, 96.1 svedeṣvapi ca tadyuktamānāheṣvagadeṣu ca /
Ca, Sū., 7, 6.2 vināmo vaṅkṣaṇānāhaḥ syālliṅgaṃ mūtranigrahe //
Ca, Sū., 13, 21.2 ānāhamaruciṃ śūlaṃ pāṇḍutāṃ vā samṛcchati //
Ca, Sū., 13, 75.1 tandrā sotkleśa ānāho jvaraḥ stambho visaṃjñatā /
Ca, Sū., 14, 21.2 koṣṭhānāhavibandheṣu mūtrāghāte vijṛmbhake //
Ca, Sū., 17, 96.1 vyadhacchedabhramānāhaśabdasphuraṇasarpaṇaiḥ /
Ca, Sū., 18, 32.2 nādho vrajati nāpyūrdhvamānāhastasya jāyate //
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 26, 43.2 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca /
Ca, Vim., 2, 7.4 tatra vātaḥ śūlānāhāṅgamardamukhaśoṣamūrchābhramāgnivaiṣamyapārśvapṛṣṭhakaṭigrahasirākuñcanastambhanāni karoti pittaṃ punar jvarātīsārāntardāhatṛṣṇāmadabhramapralapanāni śleṣmā tu chardyarocakāvipākaśītajvarālasyagātragauravāṇi //
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Indr., 6, 8.1 ānāhaścātisāraśca yametau durbalaṃ naram /
Ca, Indr., 6, 9.1 ānāhaścātitṛṣṇā ca yametau durbalaṃ naram /
Ca, Indr., 9, 7.2 ānāhaḥ pārśvaśūlaṃ ca bhavatyantāya śoṣiṇaḥ //
Ca, Indr., 9, 10.1 virecanahṛtānāho yastṛṣṇānugato naraḥ /
Ca, Cik., 1, 32.2 kāsaṃ pramehamānāhaṃ plīhānam udaraṃ navam //
Ca, Cik., 3, 148.1 hṛdrogaṃ śvāsamānāhaṃ mohaṃ ca janayedbhṛśam /
Ca, Cik., 3, 319.2 sānāho madyasātmyānāṃ madirārasabhojanaiḥ //
Ca, Cik., 4, 26.2 gulmaṃ plīhānamānāhaṃ kilāsaṃ kṛcchramūtratām //
Ca, Cik., 4, 96.1 kāsajvarānāhavibandhaśūlaṃ tadraktapittaṃ ca ghṛtaṃ nihanyāt /
Ca, Cik., 5, 30.1 śūlānāhavibandheṣu gulme vātakapholbaṇe /
Ca, Cik., 5, 51.2 sānāhaṃ savibandhaṃ ca gulmaṃ kaṭhinamunnatam //
Ca, Cik., 5, 70.2 śūlānāhaharaṃ sarpirdadhnā cānilagulminām //
Ca, Cik., 5, 72.2 tat paraṃ vātagulmaghnaṃ śūlānāhavimokṣaṇam //
Ca, Cik., 5, 77.2 śūlānāhaharī peyā bījapūrarasena vā //
Ca, Cik., 5, 78.2 kuryādvartīḥ saguṭikā gulmānāhārtiśāntaye //
Ca, Cik., 5, 82.2 ānāhe mūtrakṛcchre ca śūle ca gudayonije //
Ca, Cik., 5, 89.1 gulmaṃ plīhānamānāhaṃ śvāsaṃ kāsamarocakam /
Ca, Cik., 5, 96.3 gulmaṃ jaṭharamānāhaṃ pītamekatra sādhayet //
Ca, Cik., 5, 99.1 śūlānāhavibandhārtaṃ svedayedvātagulminam /
Ca, Cik., 5, 160.1 kuṣṭhaṃ plīhānamānāhameṣā hantyupasevitā /
Mahābhārata
MBh, 3, 122, 14.1 tato ruddhe śakṛnmūtre sainyam ānāhaduḥkhitam /
MBh, 3, 122, 18.1 ānāhārtaṃ tato dṛṣṭvā tat sainyam asukhārditam /
Amarakośa
AKośa, 2, 319.1 ānāhastu nibandhaḥ syādgrahaṇīrukpravāhikā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 25.2 śastaṃ vātakaphānāhakṛmiśophodarārśasām //
AHS, Sū., 5, 83.1 kṛmiśophodarānāhaśūlapāṇḍukaphānilān /
AHS, Sū., 6, 91.1 rocanaṃ dīpanaṃ hṛdyam aṣṭhīlānāhanullaghu /
AHS, Sū., 6, 147.1 vibandhānāhaviṣṭambhaśūlagauravanāśanam /
AHS, Sū., 6, 150.1 gulmahṛdgrahaṇīpāṇḍuplīhānāhagalāmayān /
AHS, Sū., 6, 152.2 hiṅgu vātakaphānāhaśūlaghnaṃ pittakopanam //
AHS, Sū., 6, 156.2 śvāsakāsaprasekārśaḥplīhānāhagarodaram //
AHS, Sū., 6, 167.1 gulmaplīhodarānāhaśūlaghnaṃ dīpanaṃ param /
AHS, Sū., 8, 8.2 tatra śūlabhramānāhakampastambhādayo 'nilāt //
AHS, Sū., 11, 6.1 kārśyakārṣṇyoṣṇakāmatvakampānāhaśakṛdgrahān /
AHS, Sū., 28, 9.1 ānāho 'nnaśakṛnmūtradarśanaṃ ca vraṇānane /
AHS, Sū., 29, 38.2 tataḥ śopharujāpākadāhānāhān avāpnuyāt //
AHS, Śār., 5, 77.1 yakṣmā pārśvarujānāharaktacchardyaṃsatāpinam /
AHS, Śār., 5, 84.2 satṛṭśvāsajvaracchardidāhānāhapravāhikaḥ //
AHS, Śār., 5, 91.1 virecanahṛtānāham ānahyantaṃ punaḥ punaḥ /
AHS, Nidānasthāna, 4, 5.1 ānāhaḥ śaṅkhabhedaśca tatrāyāsātibhojanaiḥ /
AHS, Nidānasthāna, 4, 12.1 sasvedamūrchaḥ sānāho vastidāhanirodhavān /
AHS, Nidānasthāna, 11, 7.1 vyadhacchedabhramānāhaspandasarpaṇaśabdavān /
AHS, Nidānasthāna, 11, 60.2 ūrdhvādhovātarodhena tam ānāhaṃ pracakṣate //
AHS, Nidānasthāna, 11, 61.2 ānāhaliṅgas tiryak tu pratyaṣṭhīlā tadākṛtiḥ //
AHS, Nidānasthāna, 12, 27.1 udāvartarujānāhair mohatṛḍdahanajvaraiḥ /
AHS, Nidānasthāna, 13, 10.1 śophānāhāsyavairasyaviṭśoṣāḥ pārśvamūrdharuk /
AHS, Nidānasthāna, 14, 50.2 mūrchāchardijvarānāhakārśyakṣavathupīnasān //
AHS, Nidānasthāna, 15, 7.1 tatra pakvāśaye kruddhaḥ śūlānāhāntrakūjanam /
AHS, Cikitsitasthāna, 6, 26.1 pibet sukhoṣṇaṃ saviḍaṃ gulmānāhārtijicca tat /
AHS, Cikitsitasthāna, 8, 78.2 hantyājyaṃ siddham ānāhaṃ mūtrakṛcchraṃ pravāhikām //
AHS, Cikitsitasthāna, 8, 92.1 kaṭyūrupṛṣṭhadaurbalyam ānāhaṃ vaṅkṣaṇāśrayam /
AHS, Cikitsitasthāna, 8, 133.1 mūtrakṛcchre gudabhraṃśe vastyānāhe pravāhaṇe /
AHS, Cikitsitasthāna, 8, 143.2 mehaplīharujānāhaśvāsakāsāṃśca nāśayet //
AHS, Cikitsitasthāna, 8, 148.2 pāṇḍugarodaragulmaplīhānāhāśmakṛcchraghnam //
AHS, Cikitsitasthāna, 9, 2.1 śūlānāhaprasekārtaṃ vāmayed atisāriṇam /
AHS, Cikitsitasthāna, 14, 2.2 ānāhavedanāstambhavibandheṣu viśeṣataḥ //
AHS, Cikitsitasthāna, 14, 10.2 śūlānāhaharaṃ sarpiḥ sādhayed vātagulminām //
AHS, Cikitsitasthāna, 14, 12.2 vātagulmodarānāhapārśvahṛtkoṣṭhavedanāḥ //
AHS, Cikitsitasthāna, 14, 28.2 śūlānāhavibandheṣu jñātvā sasneham āśayam //
AHS, Cikitsitasthāna, 14, 48.1 gulmaṃ jaṭharam ānāhaṃ pītam ekatra sādhayet /
AHS, Cikitsitasthāna, 14, 49.1 śūlānāhavibandheṣu sahiṅguviḍasaindhavaiḥ /
AHS, Cikitsitasthāna, 14, 78.1 ānāhādiyutaṃ gulmaṃ saṃsvedya vinayed anu /
AHS, Cikitsitasthāna, 14, 96.2 gulmahṛdrogadurnāmaśophānāhagarodarān //
AHS, Cikitsitasthāna, 14, 129.3 ānāhādāvudāvartabalāsaghnyo yathāyatham //
AHS, Cikitsitasthāna, 15, 3.2 dāhānāhātitṛṇmūrchāparītas tu viśeṣataḥ //
AHS, Cikitsitasthāna, 15, 18.2 ānāhavāte surayā vātaroge prasannayā //
AHS, Cikitsitasthāna, 15, 30.2 udaraṃ garaṃ aṣṭhīlām ānāhaṃ gulmavidradhī //
AHS, Cikitsitasthāna, 15, 38.1 pīlukalkopasiddhaṃ vā ghṛtam ānāhabhedanam /
AHS, Cikitsitasthāna, 15, 130.1 gauravārocakānāhamandavahnyatisāriṇām /
AHS, Cikitsitasthāna, 16, 12.2 gulmānāhāmavātāṃśca raktapittaṃ ca tajjayet //
AHS, Kalpasiddhisthāna, 3, 14.2 yavāgūḥ sukṛtā śūlavibandhānāhanāśanī //
AHS, Kalpasiddhisthāna, 4, 25.1 prasṛtāḥ sarṣapaiḥ piṣṭair viṭsaṅgānāhabhedanaḥ /
AHS, Kalpasiddhisthāna, 4, 66.1 ānāham aśmarīṃ cāśu hanyāt tad anuvāsanam /
AHS, Utt., 15, 1.3 vātena netre 'bhiṣyaṇṇe nāsānāho 'lpaśophatā /
AHS, Utt., 19, 17.1 smṛto 'sau nāsikāśoṣo nāsānāhe tu jāyate /
AHS, Utt., 20, 20.1 snigdho dhūmastathā svedo nāsānāhe 'pyayaṃ vidhiḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 30.2 vibandhānāhaviṣṭambhaśūlagauravanāśanam //
ASaṃ, 1, 12, 33.2 gulmahṛdgrahaṇīpāṇḍuplīhānāhagalāmayān //
ASaṃ, 1, 12, 39.2 śvāsakāsaprasekārśaḥplīhānāhagarodaram //
Suśrutasaṃhitā
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 38, 30.2 ānāhodaraviḍbhedī tathodāvartanāśanaḥ //
Su, Sū., 45, 96.1 ghṛtaṃ tu madhuraṃ saumyaṃ mṛduśītavīryam alpābhiṣyandi snehanam udāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanam agnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastejobalakaram āyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca //
Su, Sū., 45, 178.1 prasannā kaphavātārśovibandhānāhanāśanī /
Su, Sū., 45, 221.1 śūlagulmodarānāhavirekāsthāpanādiṣu /
Su, Sū., 45, 222.2 ānāhaśophagulmeṣu pāṇḍuroge ca māhiṣam //
Su, Sū., 46, 38.1 ānāhamedogudakīlahikkāśvāsāpahaḥ śoṇitapittakṛcca /
Su, Sū., 46, 196.2 uṣṇaṃ kṛmijvarānāhamehodāvartanāśanam /
Su, Sū., 46, 220.2 bhedanaṃ dīpanaṃ hṛdyam ānāhāṣṭhīlanul laghu //
Su, Sū., 46, 227.1 kaphānilaharaṃ svaryaṃ vibandhānāhaśūlanut /
Su, Nid., 1, 24.1 kṛcchramūtrapurīṣatvamānāhaṃ trikavedanām /
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 5, 28.1 hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasauvarcalasvarjikāpippalīmūlāmlavetasaśaṭīpuṣkaramūlahapuṣācavyājājīpathyāś cūrṇayitvā mātuluṅgāmlena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet tataḥ prātarekaikāṃ vātavikārī bhakṣayet eṣa yogaḥ kāsaśvāsagulmodarārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchraplīhārśastūnīpratūnīr apahanti //
Su, Cik., 6, 10.1 paraṃ ca yatnamāsthāya gude kṣārāgniśastrāṇyavacārayet tadvibhramāddhi ṣāṇḍhyaśophadāhamadamūrchāṭopānāhātīsārapravāhaṇāni bhavanti maraṇaṃ vā //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 12.1 madanaphalamajjakuṭajajīmūtakekṣvākudhāmārgavatrivṛttrikaṭukasarṣapalavaṇāni mahāvṛkṣakṣīramūtrayor anyatareṇa piṣṭvāṅguṣṭhamātrāṃ vartiṃ kṛtvodariṇa ānāhe tailalavaṇābhyaktagudasyaikāṃ dve tisro vā pāyau nidadhyāt eṣānāhavartikriyā vātamūtrapurīṣodāvartādhmānānāheṣu vidheyā //
Su, Cik., 14, 12.1 madanaphalamajjakuṭajajīmūtakekṣvākudhāmārgavatrivṛttrikaṭukasarṣapalavaṇāni mahāvṛkṣakṣīramūtrayor anyatareṇa piṣṭvāṅguṣṭhamātrāṃ vartiṃ kṛtvodariṇa ānāhe tailalavaṇābhyaktagudasyaikāṃ dve tisro vā pāyau nidadhyāt eṣānāhavartikriyā vātamūtrapurīṣodāvartādhmānānāheṣu vidheyā //
Su, Cik., 34, 15.1 saśeṣānnena bahudoṣeṇa rūkṣeṇānilaprāyakoṣṭhenānuṣṇamasnigdhaṃ vā pītamauṣadham ādhmāpayati tatrānilamūtrapurīṣasaṅgaḥ samunnaddhodaratā pārśvabhaṅgo gudabastinistodanaṃ bhaktāruciśca bhavati taṃ cādhmānamityācakṣate tam upasvedyānāhavartidīpanabastikriyābhir upacaret //
Su, Cik., 35, 5.1 tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅgarogādhmānodarayoniśūlaśarkarāśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśukrārtavastanyanāśahṛddhanumanyāgrahaśarkarāśmarīmūḍhagarbhaprabhṛtiṣu cātyartham upayujyate //
Su, Cik., 36, 18.2 atimātrau tathānāhaklamātīsārakārakau //
Su, Cik., 37, 10.1 arśāṃsi grahaṇīdoṣamānāhaṃ viṣamajvaram /
Su, Cik., 37, 14.1 gulmānāhāgniṣaṅgārśograhaṇīmūtrasaṅginām /
Su, Cik., 37, 26.1 bṛṃhaṇaṃ vātapittaghnaṃ gulmānāhaharaṃ param /
Su, Cik., 37, 42.1 plīhodāvartavātāsṛggulmānāhakaphāmayān /
Su, Cik., 38, 19.1 śūlāratijvarānāhānmaraṇaṃ vā pravartayet /
Su, Ka., 2, 13.1 sarṣape vātavaiguṇyamānāho granthijanma ca /
Su, Ka., 2, 32.1 unmādam anyajjanayet tathānyadānāham anyat kṣapayecca śukram /
Su, Ka., 2, 53.1 jvare dāhe ca hikkāyāmānāhe śukrasaṃkṣaye /
Su, Utt., 22, 4.1 kṣavathur bhraṃśathur dīpto nāsānāhaḥ parisravaḥ /
Su, Utt., 23, 9.1 nāsānāhe snehapānaṃ pradhānaṃ snigdhā dhūmā mūrdhabastiśca nityam /
Su, Utt., 40, 30.1 plīhapāṇḍvāmayānāhamehakuṣṭhodarajvarān /
Su, Utt., 42, 28.2 śūlānāhaharaṃ sarpirdadhnā cānilagulminām //
Su, Utt., 46, 23.2 ābhiḥ kriyābhiśca na labdhasaṃjñaḥ sānāhalālāśvasanaśca varjyaḥ //
Su, Utt., 51, 6.2 ānāhaḥ pārśvayoḥ śūlaṃ vairasyaṃ vadanasya ca //
Su, Utt., 56, 21.1 pravartamānaṃ na yathāsvamenaṃ vikāramānāhamudāharanti /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 198.1 śophagulmodarānāhakṛmijālavināśinī /
Garuḍapurāṇa
GarPur, 1, 150, 5.2 ānāhaḥ śaṅkhabhedaśca tatrāyāso 'tibhojanaiḥ //
GarPur, 1, 150, 12.2 sasvedamūrchaḥ sānāho bastidāhavibodhavān //
GarPur, 1, 160, 7.2 saṃjñāchedabhramānāhasyandasarpaṇaśabdavān //
GarPur, 1, 160, 58.2 ūrdhvādho vātarodhena tamānāhaṃ pracakṣate //
GarPur, 1, 161, 27.2 udāvartena cānāhamohatṛḍgahanajvaraiḥ //
GarPur, 1, 165, 8.2 mūrchāchardijvarānāhakārśyakṣavathupīnasān //
GarPur, 1, 166, 7.2 tava vāyuḥ sakṛtkruddhaḥ śūlānāhāntrakūjanam //
GarPur, 1, 167, 43.1 rajovṛddhis tāpanaṃ ca tathā cānāhamehanam /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 24.1 kāmalāṃ śūlam ānāhaṃ plīhānaṃ cāpakarṣati /
MPālNigh, Abhayādivarga, 67.5 tandrāsvedajvarānāhārucipārśvarujo jayet //
MPālNigh, Abhayādivarga, 88.1 bradhnaśvāsakaphānāhakāsakuṣṭhāmamārutān /
MPālNigh, Abhayādivarga, 145.2 rūkṣaḥ kuṣṭhakaphānāhaśophagulmavraṇāpahaḥ //
MPālNigh, Abhayādivarga, 147.2 kṛmiśothodarādhmānagulmānāhakaphāpaham //
MPālNigh, Abhayādivarga, 150.3 kṛmipāṇḍukaphānāhaviṣakuṣṭhavināśinī //
MPālNigh, Abhayādivarga, 152.2 tiktā śophakaphānāhapittodāvartaraktajit //
MPālNigh, Abhayādivarga, 245.2 hanti dāhodarānāhaśophakuṣṭhakṛmijvarān //
MPālNigh, Abhayādivarga, 278.2 vātaśleṣmodarānāhakuṣṭhārśograhaṇīgadān /
MPālNigh, 2, 4.2 hanti ślīpadaśophārśaānāhodaramārutān //
MPālNigh, 2, 21.2 pañcakolaṃ kaphānāhagulmaśūlārucīr jayet /
MPālNigh, 2, 32.2 vātaśleṣmodarānāhaśūlakrimīñjayet //
MPālNigh, 2, 49.2 śūlagulmodarānāhakṛmijit pittavarddhanam //
MPālNigh, 2, 54.2 udgāraśuddhidaṃ sūkṣmaṃ vibandhānāhaśūlajit //
MPālNigh, 2, 55.3 hantyānāhakaphau sūkṣmam adhovātānulomanam //
MPālNigh, 2, 68.1 raktapittakarā ghnanti vibandhānāhapīnasān /
Rasaratnasamuccaya
RRS, 9, 6.1 aṣṭāṅgulaparīṇāhamānāhena daśāṅgulam /
RRS, 16, 23.1 sarvātisāraṃ grahaṇīṃ ca hikkāṃ mandāgnim ānāhamarocakaṃ ca /
Rājanighaṇṭu
RājNigh, Guḍ, 68.2 ānāhajvaraśūlārtināśinī pācanī parā //
RājNigh, Pipp., 76.2 viṣṭhāvibandhadoṣaghnam ānāhāmayahāri ca //
RājNigh, Āmr, 68.2 kaphavātodarānāhamehadurnāmanāśanaḥ //
RājNigh, Āmr, 69.1 bhallātasya phalaṃ kaṣāyamadhuraṃ koṣṇaṃ kaphārtiśramaśvāsānāhavibandhaśūlajaṭharādhmānakrimidhvaṃsanam /
RājNigh, Kṣīrādivarga, 18.2 ānāhārtijantugulmodarākhyaṃ śvāsollāsaṃ nāśayatyāśu pītam //
RājNigh, Kṣīrādivarga, 99.1 māhiṣaṃ mūtram ānāhaśophagulmākṣidoṣanut /
RājNigh, Kṣīrādivarga, 107.1 śūlagulmodarānāhavātavicchardanādiṣu /
RājNigh, Rogādivarga, 12.1 viṣṭambhastu vibandhaḥ syādānāho malarodhanam /
Ānandakanda
ĀK, 1, 17, 90.1 gulmaplīhāśmarīśūlānāhājīrṇaviṣūcikāḥ /
ĀK, 2, 1, 330.1 gulmānāhavamighnaśca mehajāṭhararogahṛt /
ĀK, 2, 7, 9.2 rītikā kaṭutiktoṣṇā plīhānāhanibarhaṇī //
ĀK, 2, 10, 20.2 ānāhaśūlajūrtyartināśanī pācanī parā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 14.0 pānīyas tu gulmodaragarāgniśūlājīrṇānāhaśarkarāśmaryabhyantaravidradhiḥ kṛmiviṣārśaḥsūpayujyate iti //
Bhāvaprakāśa
BhPr, 6, 2, 23.1 kāmalāṃ śūlamānāhaṃ plīhānaṃ ca yakṛttathā /
BhPr, 6, 2, 47.2 hanti ślīpadaśothārśaānāhodaramārutān //
BhPr, 6, 2, 66.2 ānāhaplīhagulmaghnaṃ kṛmiśvāsakṣayāpaham //
BhPr, 6, 2, 74.3 gulmaplīhodarānāhaśūlaghnaṃ pittakopanam //
BhPr, 6, 2, 78.2 vātaśleṣmodarānāhagulmaplīhakṛmipraṇut //
BhPr, 6, 2, 102.2 śūlagulmodarānāhakṛmighnaṃ pittavardhanam //
BhPr, 6, 2, 147.3 hanti recī kaṭūṣṇaśca mehānāhaviṣāśmanut //
BhPr, 6, 2, 163.3 rūkṣaḥ kuṣṭhakaphānāhaśothagulmavraṇāpahaḥ //
BhPr, 6, 2, 179.2 kṛmikaṇḍūviṣānāhakaphapittāsrakuṣṭhanut //
BhPr, 6, 2, 232.2 kuṣṭhārśograhaṇīgulmaśophānāhajvarakrimīn //
BhPr, 6, 2, 234.2 vātaśleṣmodarānāhakuṣṭhārśograhaṇīgadān /
BhPr, 6, 2, 249.2 vibandhānāhaviṣṭambhahṛdruggauravaśūlanut //
BhPr, 6, 2, 251.2 udgāraśuddhidaṃ sūkṣmaṃ vibandhānāhaśūlajit //
BhPr, 6, 2, 256.2 pāṇḍvarśograhaṇīgulmānāhaplīhahṛdāmayān //
BhPr, 6, Guḍūcyādivarga, 49.3 tandrāśothajvarānāhapārśvapīḍārucīr haret //
BhPr, 6, 8, 163.2 kṛmiśothodarādhmānagulmānāhakaphāpaham //
Kaiyadevanighaṇṭu
KaiNigh, 2, 106.1 vibandhānāhaviṣṭambhahṛdruggauravaśūlanut /
KaiNigh, 2, 121.1 gulmārśograhaṇīplīhapāṇḍvānāhahṛdāmayān /
KaiNigh, 2, 126.2 vibandhānāhapāṇḍutvabalāsagrahaṇīkṛmīn //
Mugdhāvabodhinī
MuA zu RHT, 2, 7.2, 10.2 aṣṭāṅgulaparīṇāhamānāhena daśāṅgulam /
Rasakāmadhenu
RKDh, 1, 1, 54.4 aṣṭāṅgulaparīṇāhamānāhena daśāṅgulam /
RKDh, 1, 1, 143.1 aṣṭāṃgulaparīṇāham ānāhena daśāṃgulam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 8.3, 3.0 ānāhaḥ aunnatyaṃ dairghyamiti yāvat //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 8.3, 5.0 tathānāhena bandhena saha daśāṅgulaṃ yathā syāttathā bandha ālavālaṃ tatpradeśaṃ saṃgṛhya daśāṅgulavistāram ityarthaḥ //
Yogaratnākara
YRā, Dh., 19.2 hikkānāhaharaṃ paraṃ kaphaharaṃ nṛṇāṃ hitaṃ sarvadā tattadrogaharānupānasahitaṃ sarvāmayadhvaṃsanam //