Occurrences

Baudhāyanadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kātyāyanasmṛti
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Tantrāloka
Śukasaptati
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 14, 16.1 madhūdake payovikāre ca pātrāt pātrāntarānayane śaucam //
Āpastambadharmasūtra
ĀpDhS, 2, 17, 17.0 udīcyavṛttis tv āsanagatānāṃ hasteṣūdapātrānayanam //
Arthaśāstra
ArthaŚ, 2, 16, 19.1 asaty udaye bhāṇḍanirvahaṇena paṇyapratipaṇyānayanena vā lābhaṃ paśyet //
Buddhacarita
BCar, 5, 71.2 manasīva pareṇa codyamānasturagasyānayane matiṃ cakāra //
Mahābhārata
MBh, 1, 27, 6.1 tatredhmānayane śakro niyuktaḥ kaśyapena ha /
MBh, 2, 61, 36.1 asyāḥ sabhām ānayanaṃ na citram iti me matiḥ /
MBh, 3, 8, 4.2 pāṇḍavānayane tāvan mantrayadhvaṃ hitaṃ mama //
MBh, 3, 67, 1.3 naravīrasya vai tasya nalasyānayane yata //
MBh, 3, 75, 4.2 upāyo 'yaṃ mayā dṛṣṭo naiṣadhānayane tava //
MBh, 3, 106, 19.2 hayasyānayanāt pautra narakān māṃ samuddhara //
MBh, 3, 261, 36.2 paurajānapadaiḥ sārdhaṃ rāmānayanakāṅkṣayā //
MBh, 3, 264, 14.2 sugrīvaś cāpi vaidehyāḥ punar ānayanaṃ nṛpa //
MBh, 13, 91, 26.1 udakānayane caiva stotavyo varuṇo vibhuḥ /
MBh, 14, 88, 16.2 na tad ātyayikaṃ hi syād yad arghyānayane bhavet //
Rāmāyaṇa
Rām, Bā, 12, 25.2 vyādiśat puruṣāṃs tatra rājñām ānayane śubhān //
Rām, Ay, 77, 6.2 rāmānayanasaṃhṛṣṭā yayur yānena bhāsvatā //
Rām, Ār, 33, 33.2 amṛtānayanārthaṃ vai cakāra matimān matim //
Amaruśataka
AmaruŚ, 1, 15.1 ekatrāsanasaṃsthitiḥ parihatā pratyudgamād dūratas tāmbūlānayanacchalena rabhasāśleṣo'pi saṃvighnitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 165.2 ācakṣate sma vṛttāntam āśramānayanād iti //
Daśakumāracarita
DKCar, 1, 1, 38.1 athārdharātre nidrānilīnanetre parijane vijane śokapārāvāram apāram uttartum aśaknuvatī senāniveśadeśaṃ niḥśabdaleśaṃ śanairatikramya yasmin rathasya saṃsaktatayā tadānayanapalāyanaśrāntā gantumakṣamāḥ kṣamāpatirathyāḥ pathyākulāḥ pūrvamatiṣṭhaṃstasya nikaṭavaṭataroḥ śākhāyāṃ mṛtirekhāyāmiva kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakalakaṇṭhakaṇṭhā sāśrukaṇṭhā vyalapal lāvaṇyopamitapuṣpasāyaka bhūnāyaka bhavāneva bhāvinyapi janmani vallabho bhavatu iti //
DKCar, 1, 1, 53.1 atha kadācidekena tāpasena rasena rājalakṣaṇavirājitaṃ kaccinnayanānandakaraṃ sukumāraṃ kumāraṃ rājñe samarpyāvoci bhūvallabha kuśasamidānayanāya vanaṃ gatena mayā kācidaśaraṇyā vyaktakārpaṇyāśru muñcantī vanitā vilokitā //
DKCar, 1, 5, 19.4 tasmātkumārānayanaṃ sukaram iti /
DKCar, 2, 9, 12.0 tavājñāpatramādāya tadānayanāya preṣyantāṃ śīghrameva sevakāḥ iti munivacanamākarṇya bhavadākāraṇāyājñāpatraṃ preṣitamasti //
Kirātārjunīya
Kir, 11, 50.2 bhāvam ānayane satyāḥ satyaṃkāram ivāntakaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 615.2 mūlānayanakālas tu deyo yojanasaṃkhyayā //
Matsyapurāṇa
MPur, 154, 548.2 vīrakānayanāyāśu duhitā himabhūbhṛtaḥ //
Suśrutasaṃhitā
Su, Cik., 8, 33.1 kṛmighnaṃ ca vidhiṃ kuryācchalyānayanam eva ca /
Sūryasiddhānta
SūrSiddh, 1, 56.2 madhyamānayanaṃ kāryaṃ grahāṇām iṣṭato yugāt //
Tantrākhyāyikā
TAkhy, 2, 71.1 sa tvaṃ pratyuṣasy utthāya samitkuśādyānayanārthaṃ vanaṃ gaccha //
Viṣṇupurāṇa
ViPur, 4, 3, 6.1 ityākarṇya bhagavate kṛtapraṇāmāḥ punar nāgilokam āgatāḥ pannagapatayo narmadāṃ ca purukutsānayanāya codayāmāsuḥ //
ViPur, 4, 4, 23.1 sagaro 'pyavagamyāśvānusāri tat putrabalam aśeṣaṃ paramarṣiṇā kapilena tejasā dagdhaṃ tato 'ṃśumantam asamañjasaputram aśvānayanāya yuyoja //
ViPur, 5, 15, 9.2 tayorānayanārthāya preṣayiṣyāmi gokulam //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 43.1 uvāca cāsahanty asya bandhanānayanaṃ satī /
Kathāsaritsāgara
KSS, 1, 4, 76.1 tacchrutvā vismayādrājā tadānayanamādiśat /
KSS, 5, 2, 211.2 ekatvannūpuraspardhidvitīyānayanaṃ mayā //
KSS, 5, 3, 239.1 atṛpyantaṃ ca vetālaṃ tam anyānayanāsaham /
KSS, 6, 1, 31.1 saṃvidhārya tadante ca punarānayanāya saḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 12.1 atha rājānayanam /
Tantrāloka
TĀ, 21, 25.3 yāvad dhūmābhirāmapracitataraśikhājālakenādhvacakraṃ saṃchādyābhīṣṭajīvānayanamiti mahājālanāmā prayogaḥ //
Śukasaptati
Śusa, 13, 2.6 taṃ ta dṛṣṭvā gṛhe 'dya dhṛtaṃ nāsti ityuktvā dravyaṃ tatsakāśādādāya ghṛtānayanadambhena veśmato nirgatya ca sā bahirjāreṇa saha ciraṃ sthitā /
Śusa, 17, 3.12 adyāhaṃ tṛṇānayanārthamāgataḥ /
Sātvatatantra
SātT, 4, 29.1 arthādīnām ānayanam īśvarārthena sarvaśaḥ /