Occurrences

Mahābhārata
Rāmāyaṇa
Amaruśataka
Daśakumāracarita
Kātyāyanasmṛti
Tantrākhyāyikā
Viṣṇupurāṇa
Kathāsaritsāgara
Śukasaptati

Mahābhārata
MBh, 3, 261, 36.2 paurajānapadaiḥ sārdhaṃ rāmānayanakāṅkṣayā //
Rāmāyaṇa
Rām, Ay, 77, 6.2 rāmānayanasaṃhṛṣṭā yayur yānena bhāsvatā //
Rām, Ār, 33, 33.2 amṛtānayanārthaṃ vai cakāra matimān matim //
Amaruśataka
AmaruŚ, 1, 15.1 ekatrāsanasaṃsthitiḥ parihatā pratyudgamād dūratas tāmbūlānayanacchalena rabhasāśleṣo'pi saṃvighnitaḥ /
Daśakumāracarita
DKCar, 1, 1, 38.1 athārdharātre nidrānilīnanetre parijane vijane śokapārāvāram apāram uttartum aśaknuvatī senāniveśadeśaṃ niḥśabdaleśaṃ śanairatikramya yasmin rathasya saṃsaktatayā tadānayanapalāyanaśrāntā gantumakṣamāḥ kṣamāpatirathyāḥ pathyākulāḥ pūrvamatiṣṭhaṃstasya nikaṭavaṭataroḥ śākhāyāṃ mṛtirekhāyāmiva kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakalakaṇṭhakaṇṭhā sāśrukaṇṭhā vyalapal lāvaṇyopamitapuṣpasāyaka bhūnāyaka bhavāneva bhāvinyapi janmani vallabho bhavatu iti //
Kātyāyanasmṛti
KātySmṛ, 1, 615.2 mūlānayanakālas tu deyo yojanasaṃkhyayā //
Tantrākhyāyikā
TAkhy, 2, 71.1 sa tvaṃ pratyuṣasy utthāya samitkuśādyānayanārthaṃ vanaṃ gaccha //
Viṣṇupurāṇa
ViPur, 5, 15, 9.2 tayorānayanārthāya preṣayiṣyāmi gokulam //
Kathāsaritsāgara
KSS, 5, 3, 239.1 atṛpyantaṃ ca vetālaṃ tam anyānayanāsaham /
Śukasaptati
Śusa, 13, 2.6 taṃ ta dṛṣṭvā gṛhe 'dya dhṛtaṃ nāsti ityuktvā dravyaṃ tatsakāśādādāya ghṛtānayanadambhena veśmato nirgatya ca sā bahirjāreṇa saha ciraṃ sthitā /
Śusa, 17, 3.12 adyāhaṃ tṛṇānayanārthamāgataḥ /