Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 61, 83.7 dhṛtarāṣṭrasya putrāṇām ānupūrvyeṇa kīrtaya /
MBh, 1, 89, 1.5 ānupūrvyeṇa ye cānye pūror vaṃśavivardhanāḥ /
MBh, 1, 108, 1.3 dhṛtarāṣṭrasya putrāṇām ānupūrvyeṇa kīrtaya //
MBh, 1, 108, 15.1 nāmadheyānupūrvyeṇa viddhi janmakramaṃ nṛpa /
MBh, 1, 176, 5.2 ānupūrvyeṇa samprāptāḥ pāñcālān kurunandanāḥ //
MBh, 1, 187, 14.2 sa tasmai sarvam ācakhyāvānupūrvyeṇa pāṇḍavaḥ //
MBh, 1, 187, 25.2 ānupūrvyeṇa sarveṣāṃ gṛhṇātu jvalane karam //
MBh, 1, 187, 28.3 pūrveṣām ānupūrvyeṇa yātaṃ vartmānuyāmahe /
MBh, 1, 207, 6.1 ānupūrvyeṇa tīrthāni dṛṣṭavān kurusattamaḥ /
MBh, 1, 210, 1.3 sarvāṇyevānupūrvyeṇa jagāmāmitavikramaḥ //
MBh, 1, 213, 80.1 jātakarmāṇyānupūrvyāccūḍopanayanāni ca /
MBh, 2, 6, 1.3 pratyuvācānupūrvyeṇa dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 114, 1.3 ānupūrvyeṇa sarvāṇi jagāmāyatanānyuta //
MBh, 3, 116, 11.1 tān ānupūrvyād bhagavān vadhe mātur acodayat /
MBh, 3, 170, 32.2 tato 'ham ānupūrvyeṇa sarvāṇyastrāṇyayojayam //
MBh, 3, 172, 6.1 śośubhyamānaḥ kaunteya ānupūrvyān mahābhujaḥ /
MBh, 3, 229, 13.2 agacchad ānupūrvyeṇa puṇyaṃ dvaitavanaṃ saraḥ /
MBh, 3, 280, 11.2 abhivādyānupūrvyeṇa prāñjalirniyatā sthitā //
MBh, 3, 286, 18.2 tat sarvam ānupūrvyeṇa śaśaṃsāsmai vṛṣas tadā //
MBh, 5, 43, 37.2 vedānāṃ cānupūrvyeṇa etad vidvan bravīmi te //
MBh, 5, 138, 4.2 ānupūrvyeṇa vākyāni ślakṣṇāni ca mṛdūni ca /
MBh, 6, 6, 9.1 ānupūrvyād vinaśyanti jāyante cānupūrvaśaḥ /
MBh, 9, 49, 49.2 ānupūrvyeṇa lokāṃstān sarvān avatatāra ha //
MBh, 11, 1, 8.2 gurūṇāṃ cānupūrvyeṇa pretakāryāṇi kāraya //
MBh, 12, 89, 11.2 ānupūrvyeṇa sāntvena yathākālaṃ yathāvidhi //
MBh, 12, 155, 3.1 tapaso hyānupūrvyeṇa phalamūlānilāśanāḥ /
MBh, 12, 240, 10.1 sarvāṇyevānupūrvyeṇa yad yannānuvidhīyate /
MBh, 12, 300, 1.3 mayā proktānupūrvyeṇa saṃhāram api me śṛṇu //
MBh, 12, 310, 5.2 yathāvad ānupūrvyeṇa tanme brūhi pitāmaha //
MBh, 12, 328, 50.1 ānupūrvyeṇa vidhinā keśaveti punaḥ punaḥ /
MBh, 13, 47, 5.2 ānupūrvyeṇa kasteṣāṃ pitryaṃ dāyādyam arhati //
MBh, 13, 48, 4.2 ānupūrvyād dvayor hīnau mātṛjātyau prasūyataḥ //
MBh, 13, 100, 10.2 tathaiva cānupūrvyeṇa balikarma prayojayet //
MBh, 13, 110, 134.2 vyākhyāto hyānupūrvyeṇa upavāsaphalātmakaḥ //
MBh, 14, 17, 5.3 ānupūrvyeṇa vārṣṇeya yathā tanme vacaḥ śṛṇu //
MBh, 14, 46, 12.2 prāśnīyād ānupūrvyeṇa yathādīkṣam atandritaḥ //
MBh, 14, 50, 15.1 tapasaścānupūrvyeṇa phalamūlāśinastathā /
MBh, 14, 90, 21.2 savanānyānupūrvyeṇa cakruḥ śāstrānusāriṇaḥ //