Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Parāśaradharmasaṃhitā
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 3, 9, 11.0 yāḥ kāś caikatantrā iṣṭayaḥ syur avyavahitāḥ kāmaṃ tā ekatantre samāveśya haviṣām ānupūrvyeṇa pracaret //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 10.1 vasanto grīṣmaḥ śarad ity ṛtavo varṇānupūrvyeṇa //
BaudhDhS, 1, 16, 2.1 teṣāṃ varṇānupūrvyeṇa catasro bhāryā brāhmaṇasya //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 4.0 katham atrānupūrvyaṃ bhavati //
BaudhŚS, 16, 2, 9.0 teṣāṃ yathaiva pravarānupūrvyam evaṃ gharmocchiṣṭe 'tigrāhyabhakṣeṣu ṣoḍaśini //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 4, 4.0 dīkṣānupūrvyeṇa vā sarveṣu //
Gautamadharmasūtra
GautDhS, 1, 4, 16.1 brāhmaṇyajījanat putrān varṇebhya ānupūrvyād brāhmaṇasūtamāgadhacaṇḍālān //
Gobhilagṛhyasūtra
GobhGS, 4, 7, 40.0 ānupūrvyeṇāvyatiharan //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 17, 7.1 prajotpattyānupūrvyeṇa //
Kātyāyanaśrautasūtra
KātyŚS, 1, 5, 1.0 karmaṇām ānupūrvyaṃ na yugapadbhāvāt //
KātyŚS, 1, 5, 3.0 syād vānupūrvyaniyamaḥ śrutyarthakramebhyaḥ //
KātyŚS, 1, 5, 10.0 tulyasamavāye sāmānyapūrvam ānupūrvyayogāt //
KātyŚS, 1, 5, 15.0 ṣoḍaśini tv ānupūrvyabhūyastvāt //
KātyŚS, 1, 6, 4.0 sviṣṭakṛdvad ānupūrvyayogāt //
KātyŚS, 10, 3, 4.0 adhvaryum anu juhoti saśastre tv ānupūrvyayogāt //
KātyŚS, 15, 8, 12.0 ekaṃ tv ānupūrvyayogāt //
KātyŚS, 15, 10, 25.0 traidhātavy ānupūrvyayogāt //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 8.1 tisro brāhmaṇasya varṇānupūrvyeṇa //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 2, 7.0 sahopareṇa yūpaṃ saṃcakṣītāṣṭāśrim asthūlam anaṇuṃ gopucchavad ānupūrvyeṇāgrato 'ṇīyāṃsam viśiṣṭāgniṣṭhāśrimat aṣṭadviprādeśoparaṃ yūpaṃ takṣayati //
Vasiṣṭhadharmasūtra
VasDhS, 11, 6.1 tato 'tithiṃ bhojayecchreyāṃsaṃ śreyāṃsam ānupūrvyeṇa //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 18.1 pūrvāmnānād aṅgānām ānupūrvyaṃ pūrvaprakaraṇaṃ codanāc cāniyamaḥ kratūnām //
Āpastambadharmasūtra
ĀpDhS, 2, 22, 6.0 atha vānaprasthasyaivānupūrvyam eka upadiśanti //
Āpastambagṛhyasūtra
ĀpGS, 10, 4.1 vasanto grīṣmaḥ śarad ity ṛtavo varṇānupūrvyeṇa //
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 5.1 yathāhitās tenānupūrvyeṇāhavanīyād vā prakramya //
ĀpŚS, 6, 13, 12.1 yathāhitās tenānupūrvyeṇāhavanīyād vā prakramya //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 6.0 avyayaṃ vibhaktisamīpasamṛddhivyṛddhyarthābhāvātyayāsampratiśabdaprādurbhāvapaścādyathānupūrvyayaugapadyasādṛśyasampattisākalyāntavacaneṣu //
Mahābhārata
MBh, 1, 61, 83.7 dhṛtarāṣṭrasya putrāṇām ānupūrvyeṇa kīrtaya /
MBh, 1, 89, 1.5 ānupūrvyeṇa ye cānye pūror vaṃśavivardhanāḥ /
MBh, 1, 108, 1.3 dhṛtarāṣṭrasya putrāṇām ānupūrvyeṇa kīrtaya //
MBh, 1, 108, 15.1 nāmadheyānupūrvyeṇa viddhi janmakramaṃ nṛpa /
MBh, 1, 176, 5.2 ānupūrvyeṇa samprāptāḥ pāñcālān kurunandanāḥ //
MBh, 1, 187, 14.2 sa tasmai sarvam ācakhyāvānupūrvyeṇa pāṇḍavaḥ //
MBh, 1, 187, 25.2 ānupūrvyeṇa sarveṣāṃ gṛhṇātu jvalane karam //
MBh, 1, 187, 28.3 pūrveṣām ānupūrvyeṇa yātaṃ vartmānuyāmahe /
MBh, 1, 207, 6.1 ānupūrvyeṇa tīrthāni dṛṣṭavān kurusattamaḥ /
MBh, 1, 210, 1.3 sarvāṇyevānupūrvyeṇa jagāmāmitavikramaḥ //
MBh, 1, 213, 80.1 jātakarmāṇyānupūrvyāccūḍopanayanāni ca /
MBh, 2, 6, 1.3 pratyuvācānupūrvyeṇa dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 114, 1.3 ānupūrvyeṇa sarvāṇi jagāmāyatanānyuta //
MBh, 3, 116, 11.1 tān ānupūrvyād bhagavān vadhe mātur acodayat /
MBh, 3, 170, 32.2 tato 'ham ānupūrvyeṇa sarvāṇyastrāṇyayojayam //
MBh, 3, 172, 6.1 śośubhyamānaḥ kaunteya ānupūrvyān mahābhujaḥ /
MBh, 3, 229, 13.2 agacchad ānupūrvyeṇa puṇyaṃ dvaitavanaṃ saraḥ /
MBh, 3, 280, 11.2 abhivādyānupūrvyeṇa prāñjalirniyatā sthitā //
MBh, 3, 286, 18.2 tat sarvam ānupūrvyeṇa śaśaṃsāsmai vṛṣas tadā //
MBh, 5, 43, 37.2 vedānāṃ cānupūrvyeṇa etad vidvan bravīmi te //
MBh, 5, 138, 4.2 ānupūrvyeṇa vākyāni ślakṣṇāni ca mṛdūni ca /
MBh, 6, 6, 9.1 ānupūrvyād vinaśyanti jāyante cānupūrvaśaḥ /
MBh, 9, 49, 49.2 ānupūrvyeṇa lokāṃstān sarvān avatatāra ha //
MBh, 11, 1, 8.2 gurūṇāṃ cānupūrvyeṇa pretakāryāṇi kāraya //
MBh, 12, 89, 11.2 ānupūrvyeṇa sāntvena yathākālaṃ yathāvidhi //
MBh, 12, 155, 3.1 tapaso hyānupūrvyeṇa phalamūlānilāśanāḥ /
MBh, 12, 240, 10.1 sarvāṇyevānupūrvyeṇa yad yannānuvidhīyate /
MBh, 12, 300, 1.3 mayā proktānupūrvyeṇa saṃhāram api me śṛṇu //
MBh, 12, 310, 5.2 yathāvad ānupūrvyeṇa tanme brūhi pitāmaha //
MBh, 12, 328, 50.1 ānupūrvyeṇa vidhinā keśaveti punaḥ punaḥ /
MBh, 13, 47, 5.2 ānupūrvyeṇa kasteṣāṃ pitryaṃ dāyādyam arhati //
MBh, 13, 48, 4.2 ānupūrvyād dvayor hīnau mātṛjātyau prasūyataḥ //
MBh, 13, 100, 10.2 tathaiva cānupūrvyeṇa balikarma prayojayet //
MBh, 13, 110, 134.2 vyākhyāto hyānupūrvyeṇa upavāsaphalātmakaḥ //
MBh, 14, 17, 5.3 ānupūrvyeṇa vārṣṇeya yathā tanme vacaḥ śṛṇu //
MBh, 14, 46, 12.2 prāśnīyād ānupūrvyeṇa yathādīkṣam atandritaḥ //
MBh, 14, 50, 15.1 tapasaścānupūrvyeṇa phalamūlāśinastathā /
MBh, 14, 90, 21.2 savanānyānupūrvyeṇa cakruḥ śāstrānusāriṇaḥ //
Manusmṛti
ManuS, 2, 41.2 vasīrann ānupūrvyeṇa śāṇakṣaumāvikāni ca //
ManuS, 9, 148.1 brāhmaṇasyānupūrvyeṇa catasras tu yadi striyaḥ /
Rāmāyaṇa
Rām, Bā, 56, 15.2 abhivādyānupūrvyeṇa hriyā kiṃcid avāṅmukhaḥ /
Rām, Bā, 59, 9.1 ṛtvijaś cānupūrvyeṇa mantravan mantrakovidāḥ /
Rām, Ay, 84, 6.2 ānupūrvyāc ca dharmajñaḥ papraccha kuśalaṃ kule //
Rām, Ay, 85, 37.1 ānupūrvyān niṣeduś ca sarve mantripurohitāḥ /
Rām, Ay, 104, 24.1 athānupūrvyāt pratipūjya taṃ janaṃ gurūṃś ca mantriprakṛtīs tathānujau /
Rām, Ki, 53, 19.2 ānupūrvyāt tu sugrīvo rājye tvāṃ sthāpayiṣyati //
Rām, Su, 1, 30.1 ānupūrvyācca vṛttaṃ ca lāṅgūlaṃ romabhiścitam /
Rām, Su, 63, 26.2 devyā cākhyātaṃ sarvam evānupūrvyād vācā sampūrṇaṃ vāyuputraḥ śaśaṃsa //
Rām, Yu, 4, 65.2 āsedur ānupūrvyeṇa samudraṃ bhīmaniḥsvanam //
Liṅgapurāṇa
LiPur, 1, 2, 55.2 liṅge 'sminnānupūrvyeṇa vistareṇānukīrtyate //
LiPur, 1, 68, 1.3 saṃkṣepeṇānupūrvyācca gadato me nibodhata //
LiPur, 1, 89, 93.1 aśaucaṃ cānupūrvyeṇa yatīnāṃ naiva vidyate /
Matsyapurāṇa
MPur, 25, 5.2 ānupūrvyācca me śaṃsa pūrorvaṃśadharānnṛpān //
MPur, 48, 103.3 vistareṇānupūrvyācca pūrostu śṛṇuta dvijāḥ //
MPur, 122, 48.2 ānupūrvyātsamāsena kuśadvīpaṃ nibodhata //
MPur, 122, 90.1 teṣāṃ nisargo deśānāmānupūrvyeṇa sarvaśaḥ /
MPur, 141, 85.2 vistareṇānupūrvyācca bhūyaḥ kiṃ kathayāmi vaḥ //
MPur, 144, 92.1 vistareṇānupūrvyācca namaskṛtya svayambhuve /
MPur, 145, 2.1 vistareṇānupūrvyācca sthitiṃ vakṣye yuge yuge /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 2.1 nibandhaḥ khalvekagranthopayamo 'rthānām ekagranthopayatāḥ khalvarthā anyonyasmṛtihetava ānupūrvyeṇetarathā vā bhavantīti //
Suśrutasaṃhitā
Su, Sū., 46, 432.2 pravakṣyāmyānupūrvyeṇa sarveṣām eva me śṛṇu //
Su, Utt., 65, 29.1 prakaraṇānupūrvyābhihitaṃ vidhānam /
Su, Utt., 65, 29.2 yathā sakthimarmāṇyekādaśa prakaraṇānupūrvyābhihitāni //
Yājñavalkyasmṛti
YāSmṛ, 1, 57.1 tisro varṇānupūrvyeṇa dve tathaikā yathākramam /
Bhāgavatapurāṇa
BhāgPur, 2, 8, 29.2 ānupūrvyeṇa tat sarvam ākhyātum upacakrame //
BhāgPur, 3, 10, 2.2 tān vadasvānupūrvyeṇa chinddhi naḥ sarvasaṃśayān //
BhāgPur, 4, 9, 16.1 yasmin viruddhagatayo hy aniśaṃ patanti vidyādayo vividhaśaktaya ānupūrvyāt /
BhāgPur, 11, 17, 22.1 dvitīyaṃ prāpyānupūrvyāj janmopanayanaṃ dvijaḥ /
Garuḍapurāṇa
GarPur, 1, 95, 6.1 tisro varṇānupūrvyeṇa dve tathaikā yathākramam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 214.1 varṇānupūrvyeṇopanayanasyetikartavyatām āha manuḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 214.3 vasīrannānupūrvyeṇa śāṇakṣaumāvikāni ca //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 40.2 pade pade yajñaphalam ānupūrvyāllabhanti te //
Sātvatatantra
SātT, 4, 13.2 tān śṛṇuṣvānupūrvyeṇa mattaḥ svavahito dvija //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 17, 2.0 dviprabhṛtiṣu codanānupūrvyeṇa //
ŚāṅkhŚS, 4, 2, 7.0 mahāvyāhṛtīnāṃ vā sthāne catasro vihavyasyānupūrvyeṇa //