Occurrences

Gautamadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāratamañjarī
Gṛhastharatnākara

Gautamadharmasūtra
GautDhS, 1, 5, 41.1 anyān bhṛtyaiḥ sahānṛśaṃsyārtham ānṛśaṃsyārtham //
GautDhS, 1, 5, 41.1 anyān bhṛtyaiḥ sahānṛśaṃsyārtham ānṛśaṃsyārtham //
Arthaśāstra
ArthaŚ, 1, 3, 13.1 sarveṣām ahiṃsā satyaṃ śaucam anasūyānṛśaṃsyaṃ kṣamā ca //
Carakasaṃhitā
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Cik., 1, 4, 32.1 ānṛśaṃsyaparaṃ nityaṃ nityaṃ karuṇavedinam /
Mahābhārata
MBh, 1, 2, 232.3 āroḍhuṃ sumahāprājña ānṛśaṃsyācchunā vinā /
MBh, 1, 68, 9.60 punaḥ provāca bhagavān ānṛśaṃsyāddhitaṃ vacaḥ /
MBh, 1, 80, 4.2 ānṛśaṃsyena śūdrāṃśca dasyūn saṃnigraheṇa ca //
MBh, 1, 88, 11.2 yad arhāya dadadhvaṃ tat santaḥ satyānṛśaṃsyataḥ /
MBh, 1, 99, 33.2 ānṛśaṃsyena yad brūyāṃ tacchrutvā kartum arhasi //
MBh, 1, 111, 14.2 putraiḥ śrāddhaiḥ pitṝṃścāpi ānṛśaṃsyena mānavān //
MBh, 2, 58, 34.1 tathaiva syād ānṛśaṃsyāt tathā syād rūpasaṃpadā /
MBh, 3, 30, 50.2 kṣamā caivānṛśaṃsyaṃ ca tat kartāsmy aham añjasā //
MBh, 3, 31, 2.1 neha dharmānṛśaṃsyābhyāṃ na kṣāntyā nārjavena ca /
MBh, 3, 34, 15.2 ānṛśaṃsyaparo rājan nānartham avabudhyase //
MBh, 3, 36, 18.1 śīladoṣād ghṛṇāviṣṭa ānṛśaṃsyāt paraṃtapa /
MBh, 3, 67, 15.2 ānṛśaṃsyaṃ paro dharmas tvatta eva hi me śrutam //
MBh, 3, 177, 16.2 satyaṃ dānaṃ kṣamā śīlam ānṛśaṃsyaṃ damo ghṛṇā /
MBh, 3, 177, 18.4 ānṛśaṃsyam ahiṃsā ca ghṛṇā caiva yudhiṣṭhira //
MBh, 3, 198, 87.1 ahiṃsā satyavacanam ānṛśaṃsyam athārjavam /
MBh, 3, 203, 41.1 ānṛśaṃsyaṃ paro dharmaḥ kṣamā ca paramaṃ balam /
MBh, 3, 206, 3.3 ānṛśaṃsyād ahaṃ kiṃcit kartānugraham adya te //
MBh, 3, 297, 56.2 ānṛśaṃsyaṃ paro dharmas trayīdharmaḥ sadāphalaḥ /
MBh, 3, 297, 72.2 ānṛśaṃsyaṃ paro dharmaḥ paramārthācca me matam /
MBh, 3, 297, 72.3 ānṛśaṃsyaṃ cikīrṣāmi nakulo yakṣa jīvatu //
MBh, 3, 297, 75.2 yasya te 'rthācca kāmācca ānṛśaṃsyaṃ paraṃ matam /
MBh, 3, 298, 10.2 ānṛśaṃsyena tuṣṭo 'smi varaṃ dāsyāmi te 'nagha //
MBh, 4, 17, 21.2 bibhartyavimanā nityam ānṛśaṃsyād yudhiṣṭhiraḥ //
MBh, 4, 27, 26.2 hrīḥ śrīḥ kīrtiḥ paraṃ teja ānṛśaṃsyam athārjavam //
MBh, 4, 32, 47.1 ānṛśaṃsyaparo nityaṃ susukhaḥ satataṃ bhava /
MBh, 4, 53, 6.1 kṣamā damaśca satyaṃ ca ānṛśaṃsyam athārjavam /
MBh, 5, 27, 15.1 antaṃ gatvā karmaṇāṃ yā praśaṃsā satyaṃ damaścārjavam ānṛśaṃsyam /
MBh, 5, 30, 13.1 yasmiñ śauryam ānṛśaṃsyaṃ tapaśca prajñā śīlaṃ śrutisattve dhṛtiśca /
MBh, 5, 30, 38.2 aṅgahīnān kṛpaṇān vāmanāṃśca ānṛśaṃsyād dhṛtarāṣṭro bibharti //
MBh, 5, 32, 11.1 paraṃ dharmāt pāṇḍavasyānṛśaṃsyaṃ dharmaḥ paro vittacayānmato 'sya /
MBh, 5, 34, 83.1 ānṛśaṃsyād anukrośād yo 'sau dharmabhṛtāṃ varaḥ /
MBh, 5, 35, 47.2 damaḥ satyam ārjavam ānṛśaṃsyaṃ catvāryetānyanvavayanti santaḥ //
MBh, 5, 68, 14.3 āgantā hi mahābāhur ānṛśaṃsyārtham acyutaḥ //
MBh, 5, 93, 6.1 kṛpānukampā kāruṇyam ānṛśaṃsyaṃ ca bhārata /
MBh, 5, 130, 20.1 na hi vaiklavyasaṃsṛṣṭa ānṛśaṃsye vyavasthitaḥ /
MBh, 6, 21, 10.2 yathā satyānṛśaṃsyābhyāṃ dharmeṇaivodyamena ca //
MBh, 7, 126, 34.2 ānṛśaṃsye dame satye ārjave ca sthiro bhava //
MBh, 7, 158, 61.2 ānṛśaṃsyaṃ tapo dānaṃ kṣamāṃ satyaṃ ca pāṇḍava //
MBh, 7, 161, 8.2 asaṃbhāvitarūpaḥ sann ānṛśaṃsyaṃ kariṣyasi //
MBh, 7, 168, 8.2 ānṛśaṃsye ca te diṣṭyā buddhiḥ satatam acyuta //
MBh, 12, 10, 3.1 kṣamānukampā kāruṇyam ānṛśaṃsyaṃ na vidyate /
MBh, 12, 18, 37.2 ānṛśaṃsyaguṇopetaiḥ kāmakrodhavivarjitāḥ //
MBh, 12, 21, 17.2 ānṛśaṃsyaguṇair yuktāḥ kāmakrodhavivarjitāḥ //
MBh, 12, 42, 11.2 ānṛśaṃsyaparo rājā cakārānugrahaṃ prabhuḥ //
MBh, 12, 66, 13.2 ānṛśaṃsyapravṛttasya sarvāvasthaṃ padaṃ bhavet //
MBh, 12, 76, 18.2 vedāhaṃ tava yā buddhir ānṛśaṃsyaguṇaiva sā /
MBh, 12, 76, 18.3 na ca śuddhānṛśaṃsyena śakyaṃ mahad upāsitum //
MBh, 12, 76, 21.1 na hi vaiklavyasaṃsṛṣṭam ānṛśaṃsyam ihāsthitaḥ /
MBh, 12, 80, 4.1 yeṣvānṛśaṃsyaṃ satyaṃ cāpyahiṃsā tapa ārjavam /
MBh, 12, 80, 17.1 ahiṃsā satyavacanam ānṛśaṃsyaṃ damo ghṛṇā /
MBh, 12, 89, 28.2 satyam ārjavam akrodham ānṛśaṃsyaṃ ca pālaya //
MBh, 12, 107, 3.1 ānṛśaṃsyena dharmeṇa loke hyasmiñ jijīviṣuḥ /
MBh, 12, 158, 1.2 ānṛśaṃsyaṃ vijānāmi darśanena satāṃ sadā /
MBh, 12, 182, 4.1 satyaṃ dānaṃ damo 'droha ānṛśaṃsyaṃ kṣamā ghṛṇā /
MBh, 12, 220, 109.2 ānṛśaṃsyaṃ paro dharmo 'nukrośastathā tvayi //
MBh, 12, 262, 37.1 ānṛśaṃsyaṃ kṣamā śāntir ahiṃsā satyam ārjavam /
MBh, 12, 285, 23.1 ānṛśaṃsyam ahiṃsā cāpramādaḥ saṃvibhāgitā /
MBh, 12, 288, 12.2 śreṣṭhaṃ hyetat kṣamam apyāhur āryāḥ satyaṃ tathaivārjavam ānṛśaṃsyam //
MBh, 12, 288, 29.1 satyaṃ damaṃ hyārjavam ānṛśaṃsyaṃ dhṛtiṃ titikṣām abhisevamānaḥ /
MBh, 12, 309, 4.2 ahiṃsāṃ cānṛśaṃsyaṃ ca vidhivat paripālaya //
MBh, 12, 316, 12.1 ānṛśaṃsyaṃ paro dharmaḥ kṣamā ca paramaṃ balam /
MBh, 13, 5, 9.2 tiryagyonāvasaṃbhāvyam ānṛśaṃsyaṃ samāsthitaḥ //
MBh, 13, 5, 22.2 ānṛśaṃsye 'nuraktasya bhaktasyānugatasya ca //
MBh, 13, 5, 26.2 śukaṃ provāca dharmajñam ānṛśaṃsyena toṣitaḥ //
MBh, 13, 5, 27.2 ānṛśaṃsyaparo nityaṃ tasya vṛkṣasya saṃbhavam //
MBh, 13, 5, 30.1 śukaśca karmaṇā tena ānṛśaṃsyakṛtena ha /
MBh, 13, 23, 19.2 ahiṃsā satyam akrodha ānṛśaṃsyaṃ damastathā /
MBh, 13, 47, 20.1 ānṛśaṃsyaṃ paro dharma iti tasmai pradīyate /
MBh, 13, 48, 33.2 ānṛśaṃsyam anukrośaḥ satyavākyam atha kṣamā //
MBh, 13, 59, 6.1 ānṛśaṃsyaṃ paro dharmo yācate yat pradīyate /
MBh, 13, 60, 3.1 antarvedyāṃ ca yad dattaṃ śraddhayā cānṛśaṃsyataḥ /
MBh, 13, 111, 4.2 ahiṃsā sarvabhūtānām ānṛśaṃsyaṃ damaḥ śamaḥ //
MBh, 13, 140, 22.1 tathā tān duḥkhitāñ jānann ānṛśaṃsyaparo muniḥ /
MBh, 13, 153, 34.2 ānṛśaṃsyaparaṃ hyenaṃ jānāmi guruvatsalam //
MBh, 13, 153, 48.1 ānṛśaṃsyaparair bhāvyaṃ sadaiva niyatātmabhiḥ /
MBh, 14, 18, 15.1 saṃyamaścānṛśaṃsyaṃ ca parasvādānavarjanam /
MBh, 14, 38, 6.2 ānṛśaṃsyam asaṃmoho dayā bhūteṣvapaiśunam //
MBh, 15, 2, 3.1 ānṛśaṃsyaparo rājā prīyamāṇo yudhiṣṭhiraḥ /
MBh, 17, 3, 30.2 ānṛśaṃsyasamāyuktaṃ pratyuvāca yudhiṣṭhiram //
Manusmṛti
ManuS, 1, 101.2 ānṛśaṃsyād brāhmaṇasya bhuñjate hītare janāḥ //
ManuS, 3, 54.2 arhaṇaṃ tat kumārīṇām ānṛśaṃsyaṃ ca kevalam //
ManuS, 3, 112.2 bhojayet saha bhṛtyais tāv ānṛśaṃsyaṃ prayojayan //
ManuS, 8, 411.2 bibhṛyād ānṛśaṃsyena svāni karmāṇi kārayet //
ManuS, 9, 161.2 śeṣāṇām ānṛśaṃsyārthaṃ pradadyāt tu prajīvanam //
Rāmāyaṇa
Rām, Ay, 30, 12.1 ānṛśaṃsyam anukrośaḥ śrutaṃ śīlaṃ damaḥ śamaḥ /
Rām, Ay, 101, 10.1 satyam evānṛśaṃsyaṃ ca rājavṛttaṃ sanātanam /
Rām, Ki, 54, 2.1 sthairyaṃ sarvātmanā śaucam ānṛśaṃsyam athārjavam /
Rām, Su, 1, 88.1 kākutsthasyānṛśaṃsyaṃ ca maithilyāśca vivāsanam /
Rām, Su, 13, 47.2 kāruṇyenānṛśaṃsyena śokena madanena ca //
Rām, Su, 13, 48.1 strī pranaṣṭeti kāruṇyād āśritetyānṛśaṃsyataḥ /
Rām, Su, 35, 15.1 utsāhaḥ pauruṣaṃ sattvam ānṛśaṃsyaṃ kṛtajñatā /
Rām, Su, 36, 34.2 ānṛśaṃsyaṃ paro dharmastvatta eva mayā śrutaḥ //
Rām, Su, 51, 33.1 sītāyāścānṛśaṃsyena tejasā rāghavasya ca /
Rām, Yu, 12, 14.2 na hanyād ānṛśaṃsyārtham api śatruṃ paraṃtapa //
Saundarānanda
SaundĀ, 2, 40.1 ānṛśaṃsyānna yaśase tenādāyi sadārthine /
Kāmasūtra
KāSū, 6, 6, 16.2 śrotriyasya brahmacāriṇo dīkṣitasya vratino liṅgino vā māṃ dṛṣṭvā jātarāgasya mumūrṣor mitravākyād ānṛśaṃsyācca gamanaṃ dharmo 'dharma iti saṃśayaḥ /
Matsyapurāṇa
MPur, 34, 5.2 ānṛśaṃsyena śūdrāṃśca dasyūnnigrahaṇena ca //
MPur, 42, 20.1 dānaṃ śaucaṃ satyamatho hy ahiṃsā hrīḥ śrīstitikṣā samatānṛśaṃsyam /
Suśrutasaṃhitā
Su, Śār., 1, 18.1 sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti //
Viṣṇusmṛti
ViSmṛ, 67, 37.2 bhojayet saha bhṛtyais tāv ānṛśaṃsyaṃ prayojayan //
Bhāratamañjarī
BhāMañj, 1, 1174.1 ānṛśaṃsyena sabhaṭā bandhuprītyā kulādhikāḥ /
BhāMañj, 6, 404.1 kāruṇyādānṛśaṃsyādvā rakṣyāste yadi pāṇḍavāḥ /
BhāMañj, 13, 669.2 ānṛśaṃsyaṃ paro dharmaḥ sāro 'yaṃ dharmavādinām //
BhāMañj, 13, 1282.1 ānṛśaṃsyaguṇaṃ rājñā punaḥ pṛṣṭaḥ suravrataḥ /
BhāMañj, 13, 1290.1 ānṛśaṃsyātsa ca śukaḥ prayayau paramāṃ gatim /
BhāMañj, 13, 1528.2 ānṛśaṃsyena satyena dānena ca samīhitam //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 31.3 arhaṇaṃ tu kumārīṇām ānṛśaṃsyaṃ ca kevalam //
GṛRĀ, Āsuralakṣaṇa, 32.0 ānṛśaṃsyamanukanyādānaṃ vikrayadharmmaścāpatyasya na vidyate ityabhihitaṃ tat kathamārṣe vivāhe kanyāpitre gomithunadānādikam āśaṅkyāha //