Occurrences

Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Pāraskaragṛhyasūtra
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṭikanikayātrā
Rājanighaṇṭu

Bhāradvājagṛhyasūtra
BhārGS, 2, 1, 5.0 śvetāya vāyavyāyāntarikṣāṇām adhipataye svāheti dvitīyām //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 3, 3.2 vāyuś cāntarikṣaś ca /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 16, 4.3 namo vāyave vibhumata āntarikṣāṇām adhipataye svāhā /
HirGS, 2, 16, 6.3 ya āntarikṣāḥ /
Jaiminīyabrāhmaṇa
JB, 1, 83, 3.0 atha dvitīyāṃ juhoti sūryo mā devo divyebhyo rakṣobhyaḥ pātu vāta āntarikṣebhyo 'gniḥ pārthivebhyaḥ svāheti //
Jaiminīyaśrautasūtra
JaimŚS, 10, 6.0 dvitīyāṃ juhoti sūryo mā devo divyebhyo rakṣobhyaḥ pātu vāta āntarikṣebhyo 'gniḥ pārthivebhyaḥ svāheti //
Pāraskaragṛhyasūtra
PārGS, 2, 14, 9.0 āgneyapāṇḍupārthivānāṃ sarpāṇām adhipataye svāhā śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipataye svāhābhibhūḥ sauryadivyānāṃ sarpāṇām adhipataye svāheti //
PārGS, 2, 14, 12.0 āgneyapāṇḍupārthivānāṃ sarpāṇāmadhipate 'vanenikṣva śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipate 'vanenikṣvābhibhūḥ sauryadivyānāṃ sarpāṇāmadhipate 'vanenikṣveti //
PārGS, 2, 14, 14.0 āgneyapāṇḍupārthivānāṃ sarpāṇāmadhipata eṣa te baliḥ śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipata eṣa te balir abhibhūḥ sauryadivyānāṃ sarpāṇām adhipata eṣa te baliriti //
PārGS, 2, 14, 16.0 āgneyapāṇḍupārthivānāṃ sarpāṇām adhipate pralikhasva śvetavāyavāntarikṣāṇāṃ sarpāṇām adhipate pralikhasvābhibhūḥ sauryadivyānāṃ sarpāṇām adhipate pralikhasveti //
Āpastambaśrautasūtra
ĀpŚS, 20, 14, 6.2 dhūmrā āntarikṣāḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 15, 14.0 evam āntarikṣāṇām //
Ṛgveda
ṚV, 5, 53, 8.1 ā yāta maruto diva āntarikṣād amād uta /
ṚV, 9, 64, 6.2 pavantām āntarikṣyā //
Avadānaśataka
AvŚat, 19, 3.3 tadyathā saṃkṣiptāni viśālībhavanti hastinaḥ krośanti aśvāś ca heṣante ṛṣabhā nardante gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti andhāś cakṣūṃṣi pratilabhante badhirāḥ śrotraṃ mūkāḥ pravyāharaṇasamarthā bhavanti pariśiṣṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante madyamadākṣiptā vimadībhavanti viṣapītā nirviṣībhavanti anyonyavairiṇo maitrīṃ pratilabhante gurviṇyaḥ svastinā prajāyante bandhanabaddhā vimucyante adhanā dhanāni pratilabhante āntarikṣāś ca devāsuragaruḍakinnaramahoragā divyaṃ puṣpam utsṛjanti //
Carakasaṃhitā
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 26, 8.5 pañca rasā iti kumāraśirā bharadvājaḥ bhaumaudakāgneyavāyavyāntarikṣāḥ /
Mahābhārata
MBh, 3, 38, 25.2 svasti te 'stv āntarikṣebhyaḥ pārthivebhyaś ca bhārata /
MBh, 3, 292, 10.1 svasti te 'stvāntarikṣebhyaḥ pārthivebhyaś ca putraka /
MBh, 9, 44, 109.1 divyāścāpyāntarikṣāśca pārthivāścānilopamāḥ /
Rāmāyaṇa
Rām, Ay, 22, 10.1 svasti te 'stv āntarikṣebhyaḥ pārthivebhyaḥ punaḥ punaḥ /
Rām, Utt, 6, 44.1 bhaumāstathāntarikṣāśca kālājñaptā bhayāvahāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 5.1 tadabhāve ca bhūmiṣṭham āntarikṣānukāri yat /
Nāṭyaśāstra
NāṭŚ, 3, 72.2 divyāntarikṣabhaumāśca tebhyaścāyaṃ baliḥ kṛtaḥ //
Suśrutasaṃhitā
Su, Sū., 45, 8.1 tatra varṣāsvāntarikṣamaudbhidaṃ vā seveta mahāguṇatvāt śaradi sarvaṃ prasannatvāt hemante sārasaṃ tāḍāgaṃ vā vasante kaupaṃ prāsravaṇaṃ vā grīṣme 'pyevaṃ prāvṛṣi cauṇṭyam anabhivṛṣṭaṃ sarvaṃ ceti //
Su, Sū., 45, 11.4 ta ete āntarikṣe na santi //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Utt., 12, 10.2 nyastam apsv āntarikṣāsu hitamāścyotanaṃ bhavet //
Su, Utt., 55, 24.2 kolapramāṇāni pibedāntarikṣeṇa vāriṇā //
Viṣṇupurāṇa
ViPur, 5, 37, 28.1 bhagavānapyathotpātāndivyabhaumāntarikṣagān /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 4.2 ā saptāhād divyāntarikṣabhaumais tathotpātaiḥ //
Rājanighaṇṭu
RājNigh, 2, 19.2 yacca sthānaṃ pāvanaṃ devatānāṃ prāha kṣetraṃ trīkṣaṇas tv āntarikṣam //