Occurrences

Atharvaveda (Śaunaka)
Āpastambaśrautasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāratamañjarī
Commentary on Amaraughaśāsana
Narmamālā
Parāśarasmṛtiṭīkā
Tantrāloka
Āyurvedadīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 5, 2, 7.1 stuṣva varṣman puruvartmānaṃ sam ṛbhvāṇam inatamam āptam āptyānām /
Āpastambaśrautasūtra
ĀpŚS, 18, 3, 6.1 eṣa āpto vājapeyaḥ //
Arthaśāstra
ArthaŚ, 1, 21, 18.1 āptapuruṣādhiṣṭhitaṃ yānavāhanam ārohet nāvaṃ cāptanāvikādhiṣṭhitam //
ArthaŚ, 1, 21, 18.1 āptapuruṣādhiṣṭhitaṃ yānavāhanam ārohet nāvaṃ cāptanāvikādhiṣṭhitam //
ArthaŚ, 1, 21, 24.1 āptaśastragrāhādhiṣṭhitaḥ siddhatāpasaṃ paśyenmantripariṣadā saha sāmantadūtam //
ArthaŚ, 2, 5, 21.1 tasmād āptapuruṣādhiṣṭhitaḥ saṃnidhātā nicayān anutiṣṭhet //
Buddhacarita
BCar, 9, 76.1 imaṃ tu dṛṣṭvāgamamavyavasthitaṃ yaduktam āptais tad avehi sādhviti /
BCar, 9, 76.2 prahīṇadoṣatvamavehi cāptatāṃ prahīṇadoṣo hyanṛtaṃ na vakṣyati //
Carakasaṃhitā
Ca, Vim., 8, 82.1 sa yaduttaraṃ brūyāttat samīkṣyottaraṃ vācyaṃ syādyathoktaṃ ca prativacanavidhimavekṣya samyak yadi tu brūyānna cainaṃ mohayitumicchet prāptaṃ tu vacanakālaṃ manyeta kāmamasmai brūyādāptameva nikhilena //
Ca, Śār., 8, 19.5 yaccānyadapi brāhmaṇā brūyurāptā vā striyaḥ puṃsavanamiṣṭaṃ taccānuṣṭheyam /
Mahābhārata
MBh, 1, 133, 22.1 anāptair dattam ādatte naraḥ śastram alohajam /
MBh, 1, 134, 15.1 śilpibhiḥ sukṛtaṃ hyāptair vinītair veśmakarmaṇi /
MBh, 1, 135, 8.1 śucim āptaṃ priyaṃ caiva sadā ca dṛḍhabhaktikam /
MBh, 1, 192, 1.2 tato rājñāṃ carair āptaiścāraḥ samupanīyata /
MBh, 1, 193, 5.2 adya tān kuśalair vipraiḥ sukṛtair āptakāribhiḥ /
MBh, 1, 193, 17.2 te loptrahāraiḥ saṃdhāya vadhyantām āptakāribhiḥ //
MBh, 3, 54, 36.2 anyaiśca kratubhir dhīmān bahubhiścāptadakṣiṇaiḥ //
MBh, 3, 57, 10.2 vārṣṇeyam ānayāmāsa puruṣair āptakāribhiḥ //
MBh, 3, 78, 5.1 īje ca vividhair yajñair vidhivat svāptadakṣiṇaiḥ /
MBh, 3, 126, 6.2 anyaiś ca kratubhir mukhyair vividhair āptadakṣiṇaiḥ //
MBh, 3, 126, 34.2 teneṣṭaṃ vividhair yajñair bahubhiḥ svāptadakṣiṇaiḥ //
MBh, 3, 133, 17.2 tvayā nisṛṣṭaiḥ puruṣair āptakṛdbhir jale sarvān majjayatīti naḥ śrutam //
MBh, 3, 187, 8.1 mayā kratuśatair iṣṭaṃ bahubhiḥ svāptadakṣiṇaiḥ /
MBh, 3, 228, 17.1 tasmād gacchantu puruṣāḥ smāraṇāyāptakāriṇaḥ /
MBh, 4, 6, 13.2 āpto vivādaḥ paramo viśāṃ pate na vidyate kiṃcana matsya hīnataḥ /
MBh, 5, 30, 4.1 āpto dūtaḥ saṃjaya supriyo 'si kalyāṇavāk śīlavān dṛṣṭimāṃśca /
MBh, 5, 32, 29.1 anāptānāṃ pragrahāt tvaṃ narendra tathāptānāṃ nigrahāccaiva rājan /
MBh, 7, 9, 61.1 daśāśvamedhān ājahre svannapānāptadakṣiṇān /
MBh, 7, 16, 25.1 brahmacaryaśrutimukhaiḥ kratubhiścāptadakṣiṇaiḥ /
MBh, 8, 48, 3.1 mayi pratiśrutya vadhaṃ hi tasya balasya cāptasya tathaiva vīra /
MBh, 12, 14, 11.1 yajatāṃ vividhair yajñaiḥ samṛddhair āptadakṣiṇaiḥ /
MBh, 12, 68, 22.1 na yajñāḥ sampravarteran vidhivat svāptadakṣiṇāḥ /
MBh, 12, 69, 28.2 nyased amātyānnṛpatiḥ svāptān vā puruṣān hitān //
MBh, 12, 78, 10.1 nānāptadakṣiṇair yajñair yajante viṣaye mama /
MBh, 12, 84, 17.1 sambaddhāḥ puruṣair āptair abhijātaiḥ svadeśajaiḥ /
MBh, 12, 92, 33.1 yadāptadakṣiṇair yajñair yajate śraddhayānvitaḥ /
MBh, 12, 94, 26.2 eteṣvāptān pratiṣṭhāpya rājā bhuṅkte mahīṃ ciram //
MBh, 12, 104, 14.2 daṇḍaṃ ca dūṣayed asya puruṣair āptakāribhiḥ //
MBh, 12, 104, 40.2 āptair manuṣyair upacārayeta pureṣu rāṣṭreṣu ca samprayuktaḥ //
MBh, 12, 120, 48.2 āpto rājan kulīnaśca paryāpto rājyasaṃgrahe //
MBh, 12, 127, 10.1 aśvamedhaiśca yaṣṭavyaṃ bahubhiḥ svāptadakṣiṇaiḥ /
MBh, 12, 255, 31.1 svayaṃ yūpān upādāya yajante svāptadakṣiṇaiḥ /
MBh, 13, 60, 5.2 etasmāt kāraṇād yajñair yajed rājāptadakṣiṇaiḥ //
MBh, 13, 61, 70.1 agniṣṭomaprabhṛtibhir iṣṭvā ca svāptadakṣiṇaiḥ /
MBh, 13, 100, 19.1 ācāryasya pituścaiva sakhyur āptasya cātitheḥ /
MBh, 13, 119, 22.1 rājaputrasukhaṃ prāpya ṛtūṃścaivāptadakṣiṇān /
MBh, 13, 131, 35.1 dadāti yajate yajñaiḥ saṃskṛtair āptadakṣiṇaiḥ /
MBh, 13, 152, 6.1 yajasva vividhair yajñair bahvannaiḥ svāptadakṣiṇaiḥ /
MBh, 14, 2, 3.1 yajasva vividhair yajñair bahubhiḥ svāptadakṣiṇaiḥ /
MBh, 14, 13, 19.2 anyaiśca vividhair yajñaiḥ samṛddhair āptadakṣiṇaiḥ //
MBh, 14, 13, 21.1 sa tvam iṣṭvā mahāyajñaiḥ samṛddhair āptadakṣiṇaiḥ /
MBh, 14, 88, 9.1 āgamad dvārakāvāsī mamāptaḥ puruṣo nṛpa /
MBh, 15, 10, 10.2 tān āptaiḥ puruṣair dūrād ghātayethāḥ parasparam //
MBh, 15, 47, 14.1 preṣayāmāsa sa narān vidhijñān āptakāriṇaḥ /
MBh, 16, 8, 31.2 anviṣya dāhayāmāsa puruṣair āptakāribhiḥ //
Manusmṛti
ManuS, 7, 79.1 yajeta rājā kratubhir vividhair āptadakṣiṇaiḥ /
ManuS, 7, 190.1 gulmāṃś ca sthāpayed āptān kṛtasaṃjñān samantataḥ /
Rāmāyaṇa
Rām, Ay, 98, 31.1 dharmātmā sa śubhaiḥ kṛtsnaiḥ kratubhiś cāptadakṣiṇaiḥ /
Amarakośa
AKośa, 2, 479.2 cāraśca gūḍhapuruṣaścāptapratyayitau samau //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 300.2 guhyakādhipater āptā bhadreti paricārikā //
BKŚS, 12, 84.2 yācñāvṛttikadarthitair bahubhir apy āptair na hi prārthakāḥ prītiṃ yānti tathā yathā tanubhir apy arthaiḥ sukhābhyāgataiḥ //
BKŚS, 18, 243.2 āptair akārayad bhṛtyaiś cakṣūrakṣitam ādṛtaiḥ //
BKŚS, 18, 317.2 āptānām upadeśo hi pramāṇaṃ yoṣitām api //
BKŚS, 19, 108.1 āgamayya tataḥ potam āptaniryāmakāsthitam /
Daśakumāracarita
DKCar, 2, 9, 15.0 atha vaśīkṛtarājyarakṣāparyāptāni sainyāni samarthatarānpuruṣānāptānsthāne sthāne niyujya kiyatā sainyena mārgarakṣāṃ vidhāya pūrvavairiṇaṃ mālaveśaṃ mānasāraṃ parājitya tadapi rājyaṃ vaśīkṛtya puṣpapure rājño rājahaṃsasya devyā vasumatyāśca pādānnamasyāmaḥ //
Harivaṃśa
HV, 26, 2.2 mahākratubhir īje yo vividhair āptadakṣiṇaiḥ //
HV, 28, 19.1 prasenasya padaṃ gṛhya puruṣair āptakāribhiḥ /
Harṣacarita
Harṣacarita, 1, 270.1 tatra ca ciradarśanād abhinavībhūtasnehasadbhāvaiḥ sasaṃstavaprakaṭitajñāteyair āptair utsavadivasa ivānanditāgamano bālamitramaṇḍalamadhyagato mokṣasukhamivānvabhavat //
Kirātārjunīya
Kir, 3, 5.1 anāptapuṇyopacarair durāpā phalasya nirdhūtarajāḥ savitrī /
Kir, 3, 42.1 vrīḍānatair āptajanopanītaḥ saṃśayya kṛcchreṇa nṛpaiḥ prapannaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 361.2 tadbandhusuhṛdo bhṛtyā āptās te tu na sākṣiṇaḥ //
Kāvyālaṃkāra
KāvyAl, 4, 22.2 tam āptaśrāvakāḥ siddheḥ śabdahīnaṃ viduryathā //
Kūrmapurāṇa
KūPur, 2, 14, 40.2 āptaḥ priyo 'tha vidhivat ṣaḍadhyāpyā dvijātayaḥ /
Liṅgapurāṇa
LiPur, 1, 24, 7.1 na tīrthaphalayogena kratubhir vāptadakṣiṇaiḥ /
LiPur, 1, 68, 23.2 mahākratubhir īje'sau vividhairāptadakṣiṇaiḥ //
Suśrutasaṃhitā
Su, Utt., 27, 7.2 āptaṃ vākyaṃ tatsamīkṣyābhidhāsye liṅgānyeṣāṃ yāni dehe bhavanti //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.22 āptā prāptā yukteti yāvat /
STKau zu SāṃKār, 5.2, 3.23 āptā cāsau śrutiś cety āptaśrutiḥ /
Viṣṇupurāṇa
ViPur, 3, 18, 31.1 na hyāptavādā nabhaso nipatanti mahāsurāḥ /
Viṣṇusmṛti
ViSmṛ, 3, 16.1 ākaraśulkataranāgavaneṣvāptān niyuñjīta //
Yājñavalkyasmṛti
YāSmṛ, 1, 28.2 adhyāpyā dharmataḥ sādhu śaktāptajñānavittadāḥ //
YāSmṛ, 2, 71.1 patitāptārthasaṃbandhisahāyariputaskarāḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 156.2 rāddhasiddhakutebhyo 'nte āptoktiḥ samayāgamau //
Bhāratamañjarī
BhāMañj, 7, 331.2 idamantaramityāptānekaḥ sarvānayodhayat //
BhāMañj, 13, 269.1 narmasācivyamāptāste bhūpaterlaghucetasaḥ /
BhāMañj, 13, 335.1 āpteṣvapi na viśvāsaḥ kartavyaḥ kila bhūbhujā /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 12.0 bhūmityāgaṃ kavitvaṃ parapuraviśanaṃ vaśyam ākarṣaṇaṃ ca hy evaṃ vā cetanāptā prabhavati nikhilā khecaratvapratiṣṭhā //
Narmamālā
KṣNarm, 2, 126.2 puraścāptāṃ siddhikāmaścaṇḍālīṃ sakaraṇḍakām //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 608.3 mātuśca bhrātur āptasya gatvā cāndrāyaṇaṃ caret //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 611.0 āptasyeti māturbhrātṛviśeṣaṇam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 613.0 āptasya saṃnikṛṣṭasya sapiṇḍasya gāndharvādivivāhoḍhāyāḥ māturbhrātur ityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 618.0 tasmād bhaginyāptapadopetamanuvacanabalād aviśeṣe niṣedho viśeṣaviṣaya evopasaṃhriyate //
Tantrāloka
TĀ, 21, 29.1 tajjñānamantrayogāptaḥ puruṣaścaiṣa kṛtrimam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 5.1, 5.0 kiṃca dvitīyāvasthām atikrāntasya diṣṭyātmajāyayā saha asaṃstutapremaprāduṣkaraṇe saṃyuktasya janasya saprakārakarasotpattyanubhave tādṛṅmanīṣāyā abhāvāt sīdhusaṃgrahaṇaṃ paramakāraṇatvena nābhimatam taditarāvasthāyāṃ tu andhasaḥ śamalasya anirvacanīyānandaprakāśane svīkaraṇatvena saṃgrahaṇam atyāvaśyakatvenābhimatam eva īdṛksaṃvidā yāthārthyajñānaṃ parikalpya tādṛkkarmādhikāre anutarṣasvīkaraṇam atyāvaśyakatamam iti narmavyāpārakartṝṇām āptavākyavat yathārthopadeśam anuśāsti //
Dhanurveda
DhanV, 1, 209.1 ye rājaputrāḥ sāmantāḥ āptāḥ sevakajātayaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 30.1 daśāśvamedhāvabhṛthena sāmyaṃ vadanty āptāḥ koṭitīrthe dvijāgryāḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 12.1 pitṛdārān samāruhya mātur āptāṃ tu bhrātṛjām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 172, 73.2 agniṣṭomādiyajñaiśca vidhivaccāptadakṣiṇaiḥ //