Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Lalitavistara
Mahābhārata
Saundarānanda
Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Ṭikanikayātrā
Bhadrabāhucarita
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Śyainikaśāstra
Haribhaktivilāsa
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 3, 3.0 ānuṣṭubhaṃ praugaṃ kuryād ity āhuḥ kṣatraṃ vā anuṣṭup kṣatrasyāptyā iti //
AĀ, 1, 2, 1, 15.0 sarvān pragāthāñchaṃsati sarveṣām ahnām āptyai sarveṣām ukthānāṃ sarveṣāṃ pṛṣṭhānāṃ sarveṣāṃ śastrāṇāṃ sarveṣāṃ praugāṇāṃ sarveṣāṃ savanānāṃ //
AĀ, 1, 2, 2, 4.0 tad aniruktaṃ prājāpatyaṃ śaṃsaty anirukto vai prajāpatiḥ prajāpater āptyai //
AĀ, 1, 2, 3, 9.0 ubhayyo rajjavo bhavanti dakṣiṇāś ca savyāś ca dakṣiṇā vā ekeṣāṃ paśūnāṃ rajjavaḥ savyā ekeṣāṃ tad yad ubhayyo rajjavo bhavanty ubhayeṣāṃ paśūnām āptyai //
AĀ, 1, 3, 8, 16.0 ṣaᄆṛcaṃ bhavati ṣaḍ vā ṛtava ṛtūnām āptyai //
Aitareyabrāhmaṇa
AB, 4, 26, 5.0 tasya saptadaśa sāmidhenīr anubrūyāt saptadaśo vai prajāpatiḥ prajāpater āptyai //
AB, 5, 18, 19.0 mahadvanti sūktāni śasyante mahad vā antarikṣam antarikṣasyāptyai //
AB, 5, 19, 6.0 mahadvanti sūktāni śasyante mahad vā antarikṣam antarikṣasyāptyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 6, 8, 3.0 ahīnābhir achāvākaḥ svargasya lokasyāptyā //
AB, 6, 8, 8.0 aparimitābhir uttarayoḥ savanayor aparimito vai svargo lokaḥ svargasya lokasyāptyai //
AB, 6, 20, 11.0 tad vai ṣaᄆṛcaṃ ṣaḍ vā ṛtava ṛtūnām āptyai //
AB, 6, 20, 18.0 tad aniruktam prājāpatyaṃ śaṃsaty anirukto vai prajāpatiḥ prajāpater āptyai //
AB, 6, 21, 2.0 ko vai prajāpatiḥ prajāpater āptyai //
AB, 6, 23, 12.0 aparimitābhiḥ tṛtīyasavane 'parimito vai svargo lokaḥ svargasya lokasyāptyai //
AB, 8, 7, 7.0 taddhaika āhuḥ sarvāptir vā eṣā yad etā vyāhṛtayo 'tisarveṇa hāsya parasmai kṛtam bhavatīti tam etenābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāyeti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 24, 9.0 sarvasyāptyai sarvasyāvaruddhyai //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 1, 3.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ mṛtyunāptaṃ sarvaṃ mṛtyunābhipannaṃ kena yajamāno mṛtyor āptim atimucyata iti /
BĀU, 3, 1, 4.1 yājñavalkyeti hovāca yad idaṃ sarvam ahorātrābhyām āptaṃ sarvam ahorātrābhyām abhipannaṃ kena yajamāno 'horātrayor āptim atimucyata iti /
BĀU, 3, 1, 5.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ pūrvapakṣāparapakṣābhyām āptaṃ sarvaṃ pūrvapakṣāparapakṣābhyām abhipannaṃ kena yajamānaḥ pūrvapakṣāparapakṣayor āptim atimucyata iti /
Gopathabrāhmaṇa
GB, 1, 4, 24, 26.0 ṛtūnām āptyai //
GB, 2, 1, 4, 24.0 paśūnām āptyai //
GB, 2, 1, 4, 29.0 yajñāya ca yajamānāya ca paśūnām āptyai //
GB, 2, 1, 19, 16.0 prajāpater āptyai //
GB, 2, 1, 22, 11.0 prajāpater āptyai //
GB, 2, 1, 24, 19.0 pitṝṇām āptyai //
GB, 2, 3, 2, 6.0 ṛtūnām āptyai //
GB, 2, 3, 9, 4.0 hiṃkāreṇa vā etat prajāpatir hatam abhijighrati yajñasyāhatatāyai yajñasyāptyai yajñasya vīryavattāyā iti //
GB, 2, 3, 16, 5.0 paśūnām āptyai //
GB, 2, 4, 2, 5.0 paśūnām āptyai //
GB, 2, 4, 16, 7.0 paśūnām āptyai //
GB, 2, 4, 18, 5.0 paśūnām āptyai //
GB, 2, 5, 10, 9.0 paśūnām āptyai //
GB, 2, 5, 14, 5.0 svargasya lokasyāptyai //
GB, 2, 6, 15, 4.0 asyaiva sarvasyāptyai prajātyai //
Jaiminīyabrāhmaṇa
JB, 1, 111, 13.0 trayo vā ime lokā eṣāṃ lokānām āptyai //
Kauṣītakibrāhmaṇa
KauṣB, 1, 2, 31.0 saṃvatsarasya evāptyai //
KauṣB, 1, 2, 33.0 yas trayodaśo māsas tasyāptyai //
KauṣB, 1, 3, 19.0 sarveṣām eva kāmānām āptyai //
KauṣB, 1, 3, 33.0 pāṅkto vai yajño yajñasya eva āptyai //
KauṣB, 1, 5, 3.0 pāṅkto vai yajño yajñasya eva āptyai //
KauṣB, 1, 5, 10.0 sarveṣām eva kāmānām āptyai //
KauṣB, 2, 2, 3.0 asyaiva sarvasya āptyai //
KauṣB, 2, 2, 5.0 pāṅkto vai yajño yajñasyaivāptyai //
KauṣB, 3, 3, 16.0 sarveṣām eva chandasām āptyai //
KauṣB, 3, 3, 19.0 asyaiva sarvasyāptyai //
KauṣB, 3, 9, 6.0 paśūnām evāptyai //
KauṣB, 3, 9, 10.0 pāṅkto vai yajño yajñasyaiva āptyai //
KauṣB, 4, 4, 7.0 sarveṣām eva kāmānām āptyai //
KauṣB, 4, 10, 4.0 paurṇamāsaṃ vāmāvāsyaṃ vā haviṣkurvīta navānām ubhayasyāptyai //
KauṣB, 4, 10, 6.0 api vā yavāgvaiva sāyaṃ prātar agnihotraṃ juhuyān navānām ubhayasyāptyai //
KauṣB, 4, 10, 8.0 api vāgnihotrīm eva navān ādayitvā tasyai dugdhena sāyaṃ prātar agnihotraṃ juhuyād ubhayasyāptyai //
KauṣB, 7, 6, 37.0 sarveṣām eva kāmānām āptyai //
KauṣB, 7, 12, 41.0 saṃvatsarasyaivāptyai //
KauṣB, 7, 12, 43.0 upacaro vijñāta iva tasyāptyai tasyāptyai //
KauṣB, 7, 12, 43.0 upacaro vijñāta iva tasyāptyai tasyāptyai //
KauṣB, 8, 1, 9.0 saṃvatsarasyaivāptyai //
KauṣB, 8, 2, 4.0 asyaiva sarvasyāptyai //
KauṣB, 8, 2, 7.0 traiṣṭubhāḥ paśavaḥ paśūnām evāptyai //
KauṣB, 9, 2, 19.0 saṃvatsarasyaivāptyai //
KauṣB, 9, 3, 4.0 sarveṣām eva kāmānām āptyai //
KauṣB, 9, 3, 33.0 saṃvatsarasyaiva āptyai //
KauṣB, 9, 5, 22.0 saṃvatsarasyaivāptyai //
KauṣB, 10, 3, 8.0 sarveṣām eva chandasām āptyai //
KauṣB, 10, 3, 11.0 traiṣṭubhāḥ paśavaḥ paśūnām evāptyai //
KauṣB, 11, 5, 9.0 pratiṣṭhā vā avasānaṃ pratiṣṭhityā evātho ubhayoḥ kāmayor āptyai //
KauṣB, 13, 1, 11.0 paśūnām evāptyai //
KauṣB, 13, 1, 17.0 yajñasya ca paśūnāṃ cāptyai //
Kaṭhopaniṣad
KaṭhUp, 1, 14.2 anantalokāptim atho pratiṣṭhāṃ viddhi tvam etaṃ nihitaṃ guhāyām //
KaṭhUp, 2, 11.1 kāmasya āptiṃ jagataḥ pratiṣṭhāṃ krator anantyam abhayasya pāram /
Kātyāyanaśrautasūtra
KātyŚS, 5, 8, 21.0 dakṣiṇena dakṣiṇāgniṃ parivṛtam udagdvāraṃ tanmadhye vediṃ karoty avāntaradiksraktim āptyānte //
Kāṭhakasaṃhitā
KS, 8, 8, 26.0 saṃvatsarasyāptyai //
KS, 13, 7, 21.0 saṃvatsarasyāptyai //
KS, 13, 7, 25.0 sarvasyāptyai //
KS, 13, 10, 34.0 paśor āptyai //
KS, 19, 9, 15.0 dvādaśamāsas saṃvatsaraḥ saṃvatsarasyāptyai //
Pañcaviṃśabrāhmaṇa
PB, 4, 1, 6.0 yaj jyotiṣṭomo bhavati yajñamukhaṃ tad ṛdhnuvanti yad uktho yajñakrator anantarayāya yad rātriḥ sarvasyāptyai //
PB, 11, 4, 2.0 kayā naś citra ābhuvad iti kavatyas tena prājāpatyāḥ ko hi prajāpatiḥ prajāpater āptyai //
PB, 13, 9, 20.0 vājajid bhavati sarvasyāptyai sarvasya jityai sarvaṃ vā ete vājaṃ jayanti ye ṣaṣṭham ahar āgacchanti //
PB, 13, 10, 13.0 śyeno ha vai pūrvapretāni vayāṃsy āpnoti pūrvapretānīva vai pūrvāṇy ahāni teṣām āptyai śyenaḥ kriyate //
Taittirīyabrāhmaṇa
TB, 2, 2, 1, 2.4 prajāpater āptyai pūrṇayā juhoti /
TB, 2, 2, 1, 2.6 prajāpaterāptyai /
TB, 2, 2, 6, 2.6 prajāpater āptyai /
Taittirīyasaṃhitā
TS, 1, 7, 3, 23.1 prajāpater āptyai //
TS, 5, 1, 3, 36.1 āhutyor āptyai //
TS, 5, 1, 6, 43.1 eṣāṃ lokānām āptyai //
TS, 5, 1, 8, 6.1 puruṣasyāptyai //
TS, 5, 1, 8, 39.1 prajāpater āptyai //
TS, 5, 1, 9, 14.1 prajāpater āptyai //
TS, 5, 2, 8, 35.1 prajāpater āptyai //
TS, 5, 4, 2, 31.0 sāhasraḥ prajāpatiḥ prajāpater āptyai //
TS, 5, 4, 7, 18.0 prajāpater āptyai //
TS, 5, 4, 7, 49.0 prajāpater āptyai //
TS, 5, 5, 7, 41.0 eṣā vā agner āptiḥ //
TS, 6, 1, 2, 73.0 pūrṇa iva hi prajāpatiḥ prajāpater āptyai //
TS, 6, 2, 10, 55.0 saptadaśaḥ prajāpatiḥ prajāpater āptyai //
TS, 6, 3, 3, 6.7 saptadaśāratnim prajākāmasya saptadaśaḥ prajāpatiḥ prajāpater āptyai /
TS, 6, 3, 7, 1.2 saptadaśa sāmidhenīr anvāha saptadaśaḥ prajāpatiḥ prajāpater āptyai /
TS, 6, 6, 10, 9.0 mana iva hi prajāpatiḥ prajāpater āptyai //
Taittirīyāraṇyaka
TĀ, 5, 3, 3.9 eṣāṃ lokānām āptyai /
Āpastambaśrautasūtra
ĀpŚS, 20, 11, 7.0 agnaye svāhā vāyave svāhety etaṃ hutvārvāṅ yajñaḥ saṃkrāmatv ity āptīḥ //
ĀpŚS, 20, 25, 16.1 sarvasyāptyai sarvasyāvaruddhyā iti vijñāyate //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 7, 7.2 adbhir vā idaṃ sarvam āptaṃ sarvasyaivāptyai vaiṣṇavavāruṇyarcā /
ŚBM, 5, 2, 1, 1.2 āhavanīyam abhyaiti sa etā dvādaśāptīrjuhoti vā vācayati vā yadi juhoti yadi vācayati samāna eva bandhuḥ //
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 10, 1, 2, 9.3 tato yā aśītayaḥ saivāśītīnām āptiḥ /
ŚBM, 10, 2, 2, 8.9 tad yad evam mimīta etasyaivāptyai //
ŚBM, 10, 4, 3, 13.1 tad yāḥ pariśritaḥ rātrilokās tā rātrīṇām eva sāptiḥ kriyate rātrīṇām pratimā /
ŚBM, 10, 4, 3, 19.2 tato yāḥ ṣaṣṭiś ca trīṇi ca śatāny aharlokās tā ahnām eva sāptiḥ kriyate 'hnām pratimā /
ŚBM, 10, 4, 3, 19.6 tato yāś caturviṃśatir ardhamāsalokās tā ardhamāsānām eva sāptiḥ kriyate 'rdhamāsānām pratimā /
ŚBM, 10, 4, 3, 19.7 atha yā dvādaśa māsalokās tā māsānām eva sāptiḥ kriyate māsānām pratimā /
ŚBM, 10, 4, 3, 20.1 atha yā lokampṛṇāḥ muhūrtalokās tā muhūrtānām eva sāptiḥ kriyate muhūrtānām pratimā /
ŚBM, 13, 2, 2, 13.0 saptadaśaiva paśūnmadhyame yūpa ālabheta saptadaśo vai prajāpatiḥ prajāpatiraśvamedho'śvamedhasyaivāptyai ṣoḍaśaṣoḍaśetareṣu ṣoḍaśakalaṃ vā idaṃ sarvaṃ tadidaṃ sarvamavarunddhe //
ŚBM, 13, 3, 1, 4.0 catuṣṭoma stomo bhavati saraḍvā aśvasya sakthyāvṛhat tad devāścatuṣṭomenaiva stomena pratyadadhur yaccatuṣṭoma stomo bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 3, 6.0 saṃkṛtyachāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā hyetasya kriyate kiṃ vā na yat saṃkṛtyachāvākasāma bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 5.0 tebhyo 'dhvaryuś cātuṣprāśyam brahmaudanaṃ nirvapati tasyoktam brāhmaṇaṃ caturaḥ pātrāṃś caturo 'ñjalīṃś caturaḥ prasṛtān dvādaśavidhaṃ dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 6.0 tam ete catvāra ṛtvijaḥ prāśnanti teṣām uktam brāhmaṇaṃ tebhyaś catvāri sahasrāṇi dadāti sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai catvāri ca suvarṇāni śatamānāni hiraṇyāni tasyo evoktam //
ŚBM, 13, 4, 1, 10.0 prātarāhutyāṃ hutāyāṃ adhvaryuḥ pūrṇāhutiṃ juhoti sarvaṃ vai pūrṇaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ visṛjate varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 10.0 prātarāhutyāṃ hutāyāṃ adhvaryuḥ pūrṇāhutiṃ juhoti sarvaṃ vai pūrṇaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ visṛjate varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 5, 1, 3.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhur dve tvevaite ekādaśinyāv ālabheta ya evaikādaśineṣu kāmas tasya kāmasyāptyai //
ŚBM, 13, 5, 1, 4.0 saṃsthite'gniṣṭome parihṛtāsu vasatīvarīṣv adhvaryur annahomān juhoti teṣāmuktam brāhmaṇaṃ prāṇāya svāhāpānāya svāheti dvādaśabhir anuvākair dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 1, 8.0 tasya prātaḥsavanam agniṃ tam manye yo vasuriti hotā pāṅktam ājyaṃ śastvaikāhikam upasaṃśaṃsati bārhataṃ ca praugam mādhuchandasaṃ ca tricaśa ubhe saṃśaṃsati yaśca bārhate prauge kāmo ya u ca mādhuchandase tayorubhayoḥ kāmayor āptyai kᄆptam prātaḥsavanam //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 1, 10.0 athāto niṣkevalyam mahānāmnyaḥ pṛṣṭham bhavanti sānurūpāḥ sapragāthāḥ śaṃsati sarve vai kāmā mahānāmnīṣu sarve kāmā aśvamedhe sarveṣāṃ kāmānām āptyā indro madāya vāvṛdhe predam brahma vṛtratūryeṣv āvitheti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhāti kᄆptam mādhyandinaṃ savanam //
ŚBM, 13, 5, 1, 15.0 saptadaśaiva paśūn madhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ saptadaśaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalam vā idaṃ sarvaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai trayodaśa trayodaśāraṇyān ākāśeṣv ālabhate trayodaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 1, 15.0 saptadaśaiva paśūn madhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ saptadaśaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalam vā idaṃ sarvaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai trayodaśa trayodaśāraṇyān ākāśeṣv ālabhate trayodaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 1, 15.0 saptadaśaiva paśūn madhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ saptadaśaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalam vā idaṃ sarvaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai trayodaśa trayodaśāraṇyān ākāśeṣv ālabhate trayodaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 2, 9.0 sarvāptir vā eṣā vācaḥ yad abhimethikāḥ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmety utthāpayanti mahiṣīṃ tatastā yathetam pratiparāyanty athetare surabhimatīm ṛcam antato 'nvāhur dadhikrāvṇo akāriṣamiti //
ŚBM, 13, 5, 2, 22.0 sarvāptir vā eṣā vācaḥ yad brahmodyaṃ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmeti //
ŚBM, 13, 5, 3, 9.0 tad u hovāca sātyayajñir itarathaiva kuryuḥ patha eva nāpodityamiti pūrvā tveva sthitir ukthyo yajñas tenāntarikṣalokam ṛdhnoti sarvastomo 'tirātra uttamamaharbhavati sarvam vai sarvastomo 'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 3, 11.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhuś caturviṃśatim tvevaitān gavyān ālabhet dvādaśabhyo devatābhyo dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 4, 25.0 udayanīyāyāṃ saṃsthitāyām ekaviṃśatim vaśā anūbandhyā ālabhate maitrāvaruṇīrvaiśvadevīrbārhaspatyā etāsāṃ devatānāmāptyai tadyadbārhaspatyāntyā bhavanti brahma vai bṛhaspatis tad u brahmaṇyevāntataḥ pratitiṣṭhati //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 6.0 yad v evaikādaśinā bhavanti ekādaśinī vā idaṃ sarvaṃ prajāpatirhyekādaśinī sarvaṃ hi prajāpatiḥ sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
ŚBM, 13, 6, 2, 16.0 udayanīyāyāṃ saṃsthitāyām ekādaśa vaśā anūbandhyā ālabhate maitrāvaruṇīr vaiśvadevīr bārhaspatyā etāsāṃ devatānām āptyai tad yad bārhaspatyā antyā bhavanti brahma vai bṛhaspatis tad u brahmaṇy evāntataḥ pratitiṣṭhati //
ŚBM, 13, 6, 2, 19.0 atha yadi brāhmaṇo yajet sarvavedasaṃ dadyāt sarvam vai brāhmaṇaḥ sarvaṃ sarvavedasaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 7, 1, 3.3 agnimukhā u vai sarve devāḥ sarveṣāṃ devānām āptyai /
ŚBM, 13, 7, 1, 4.2 indro vai sarve devāḥ sarveṣāṃ devānām āptyai /
ŚBM, 13, 7, 1, 5.2 sūryo vai sarve devāḥ sarveṣām devānām āptyai /
ŚBM, 13, 7, 1, 6.2 viśve vai sarve devāḥ sarveṣāṃ devānām āptyai /
ŚBM, 13, 7, 1, 7.2 tasminn aśvam medhyam ālabhate 'śvamedhasyaivāptyai //
ŚBM, 13, 7, 1, 8.2 tasmin medhyān puruṣān ālabhate puruṣamedhasyaivāptyai //
ŚBM, 13, 7, 1, 9.1 aptoryāmaḥ saptamam ahar bhavati sarveṣām yajñakratūnām āptyai /
ŚBM, 13, 7, 1, 9.5 śuṣkāṇāṃ cārdrāṇām cānnam annaṃ juhoty annasyānnasyāptyai /
ŚBM, 13, 7, 1, 9.7 sarvasmai juhoti sarvasyāptyai sarvasyāvaruddhyai /
ŚBM, 13, 7, 1, 12.3 sarvaṃ sarvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 12.0 caturviṃśatir vai saṃvatsarasyārdhamāsāḥ saṃvatsarasyaivāptyai //
ŚāṅkhĀ, 1, 2, 2.0 dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsarasyaivāptyai //
ŚāṅkhĀ, 1, 2, 9.0 catuṣṭayaṃ vā idaṃ sarvam asyaiva sarvasyāptyai //
ŚāṅkhĀ, 2, 5, 11.0 caturviṃśatir vai saṃvatsarasyārdhamāsāḥ saṃvatsarasyāptyai //
ŚāṅkhĀ, 2, 6, 6.0 sapta vai chandāṃsi sarveṣām eva chandasām āptyai //
ŚāṅkhĀ, 5, 3, 14.0 saiṣā prāṇe sarvāptiḥ //
ŚāṅkhĀ, 5, 3, 28.0 saiṣā prāṇe sarvāptiḥ //
Lalitavistara
LalVis, 13, 141.4 dharmaparyeṣṭyatṛpto yathāśrutadharmasaṃprakāśakaḥ anuttaro mahādharmadānapatiḥ nirāmiṣadharmadeśako dharmadānenāmatsaraḥ ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṃ gataḥ //
Mahābhārata
MBh, 1, 47, 12.2 rājānaṃ dīkṣayāmāsuḥ sarpasatrāptaye tadā //
MBh, 2, 12, 1.3 cintayan rājasūyāptiṃ na lebhe śarma bhārata //
MBh, 3, 6, 20.2 sahāyānām eṣa saṃgrahaṇe 'bhyupāyaḥ sahāyāptau pṛthivīprāptim āhuḥ //
MBh, 14, 90, 17.2 dīkṣāṃ viveśa dharmātmā vājimedhāptaye tadā /
Saundarānanda
SaundĀ, 9, 27.1 navaṃ vayaścātmagataṃ niśāmya yadgṛhonmukhaṃ te viṣayāptaye manaḥ /
SaundĀ, 13, 10.2 amṛtasyāptaye saumya vṛttaṃ rakṣitumarhasi //
SaundĀ, 15, 19.2 yatte syādiha cārthāya paramārthasya cāptaye //
Abhidharmakośa
AbhidhKo, 2, 16.2 navāptirantyaphalayoḥ saptāṣṭanavabhirdvayoḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 22.2 rogaṃ nidānaprāgrūpalakṣaṇopaśayāptibhiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 75.2 tasya kanyāśarīrāptyā sadyaḥ pariṇataṃ phalam //
Matsyapurāṇa
MPur, 4, 16.2 kuru prasādaṃ bhagavansvaśarīrāptaye punaḥ //
MPur, 11, 54.2 budhastadāptaye yatnamakarotkāmapīḍitaḥ //
MPur, 17, 71.2 dānena sarvakāmāptirasya saṃjāyate yataḥ //
MPur, 70, 52.2 tathaiva sarvakāmāptirastu viṣṇo sadā mama //
MPur, 93, 1.3 sarvakāmāptaye nityaṃ kathaṃ śāntikapauṣṭikam //
MPur, 93, 85.1 sarvakāmāptaye yasmāllakṣahomaṃ vidurbudhāḥ /
MPur, 100, 10.1 tasmātkimanyajananījaṭharodbhavena dharmādikaṃ kṛtamaśeṣaphalāptihetuḥ /
MPur, 154, 13.2 tvatsaṃkalpenāntamāyāptigūḍhaḥ kālo meyo dhvastasaṃkhyāvikalpaḥ //
MPur, 158, 19.2 karaṇajātamihāstu mamācalaṃ nutilavāptiphalāśayahetutaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 40, 3.0 āptipālanavat //
Viṣṇupurāṇa
ViPur, 1, 15, 38.1 vratāni vedavedyāptikāraṇāny akhilāni ca /
ViPur, 2, 6, 42.2 muktiṃ prayāti svargāptistasya vighno 'numīyate //
ViPur, 2, 8, 100.1 apuṇyapuṇyoparame kṣīṇāśeṣāptihetavaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 28.1, 12.2 utpattisthityabhivyaktivikārapratyayāptayaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 10.2 kakṣāsannāhakāle janayati sumahacchīkaraṃ vṛhaṃte vā tatkālaṃ vā madāptau jayakṛd atha radaṃ veṣṭayan dakṣiṇaṃ ca //
Ṭikanikayātrā, 9, 33.1 paraviṣayapurāptau sādhudevadvijasvāṃ kulajanavanitāṃś ca kṣmādhipo noparundhyāt /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 3.1 parameṣṭhipadāptānām parameṣṭhipadāptaye /
Kathāsaritsāgara
KSS, 5, 2, 182.1 apaśyan pūrvadṛṣṭāṃ tāṃ striyaṃ tannūpurāptaye /
KSS, 6, 1, 77.2 jantavastrijagatyasmiñ śubhāśubhaphalāptaye //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 156.3 prīṇanārthaṃ hareś vāpi viṣṇulokasya cāptaye //
Rasaratnasamuccaya
RRS, 8, 2.2 yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ //
RRS, 10, 92.2 bhāvanīyaṃ prayatnena tādṛgrāgāptaye khalu //
Rasaratnākara
RRĀ, V.kh., 4, 163.2 deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā //
Rasendracūḍāmaṇi
RCūM, 4, 2.2 yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ //
RCūM, 9, 27.2 bhāvanīyaṃ prayatnena tādṛgrāgāptaye khalu //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 5.0 iti nyāyād viśvocchedātmanyabhāve bhāvyamāne na kadācit paramārthāptir bhavati //
Tantrasāra
TantraS, 11, 1.0 tatra yāvat idam uktam tat sākṣāt kasyacit apavargāptaye yathoktasaṃgrahanītyā bhavati kasyacit vakṣyamāṇadīkṣāyām upayogagamanāt iti dīkṣādikaṃ vaktavyam //
Tantrāloka
TĀ, 1, 229.2 anupāyāvikalpāptau ratnajña iti bhaṇyate //
TĀ, 12, 26.1 anuttarapadāptaye tadidamāṇavaṃ darśitābhyupāyamativistarānnanu vidāṃkurudhvaṃ budhāḥ //
Śyainikaśāstra
Śyainikaśāstra, 1, 5.1 nṛṇāṃ prāgdṛṣṭabhogāptyai vinodā manaso mude /
Śyainikaśāstra, 4, 55.2 bhavanti vāñchitārthāptyai śyenāḥ susacivā iva //
Haribhaktivilāsa
HBhVil, 3, 27.2 catuḥślokīm imāṃ sarvadoṣaśāntyai śubhāptaye //
HBhVil, 3, 68.3 muktiṃ prayāti svargāptis tasya vighno 'numīyate //
Haṃsadūta
Haṃsadūta, 1, 83.2 sadābhyarṇe nandīśvaragiribhuvo raṅgarasikaṃ bhavantaṃ kaṃsāre bhajati bhavadāptyai mama sakhī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 3.1 mokṣāvāptirbhavedyeṣāṃ niyamaiśca pṛthagvidhaiḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 1, 6.0 tayor ubhayor āptyai //
ŚāṅkhŚS, 15, 5, 12.0 saṃvatsarasyaivāptyai //
ŚāṅkhŚS, 15, 12, 16.0 asyaiva sarvasyāptyai //
ŚāṅkhŚS, 15, 13, 12.0 paśūnām eva āptyai //
ŚāṅkhŚS, 16, 1, 5.0 saṃvatsarasyaivāptyai //
ŚāṅkhŚS, 16, 7, 14.0 ya aikāhike ca pāṅkte cājye kāmas tayor ubhayor āptyai //
ŚāṅkhŚS, 16, 7, 16.0 ya aikāhike ca bārhate ca prauge kāmas tayor ubhayor āptyai //
ŚāṅkhŚS, 16, 14, 3.0 ya aikāhike ca māhāvratike cājye kāmas tayor ubhayor āptyai //
ŚāṅkhŚS, 16, 14, 5.0 ya aikāhike ca māhāvratike ca prauge kāmas tayor ubhayor āptyai //
ŚāṅkhŚS, 16, 21, 16.0 eteṣām eva lokānām āptyai //