Occurrences

Aitareyabrāhmaṇa
Ṛgveda

Aitareyabrāhmaṇa
AB, 5, 2, 11.0 parāvato ye didhiṣanta āpyam iti vaiśvadevam anto vai parāvato 'ntas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
Ṛgveda
ṚV, 1, 36, 12.1 rāyas pūrdhi svadhāvo 'sti hi te 'gne deveṣv āpyam /
ṚV, 1, 105, 13.1 agne tava tyad ukthyaṃ deveṣv asty āpyam /
ṚV, 2, 29, 3.1 kim ū nu vaḥ kṛṇavāmāpareṇa kiṃ sanena vasava āpyena /
ṚV, 3, 2, 6.2 agne duva icchamānāsa āpyam upāsate draviṇaṃ dhehi tebhyaḥ //
ṚV, 7, 15, 1.2 yo no nediṣṭham āpyam //
ṚV, 7, 32, 19.2 nahi tvad anyan maghavan na āpyaṃ vasyo asti pitā cana //
ṚV, 7, 82, 8.2 yuvor hi sakhyam uta vā yad āpyam mārḍīkam indrāvaruṇā ni yacchatam //
ṚV, 7, 83, 1.1 yuvāṃ narā paśyamānāsa āpyam prācā gavyantaḥ pṛthuparśavo yayuḥ /
ṚV, 8, 10, 3.2 yayor asti pra ṇaḥ sakhyaṃ deveṣv adhy āpyam //
ṚV, 8, 27, 10.1 asti hi vaḥ sajātyaṃ riśādaso devāso asty āpyam /
ṚV, 8, 73, 6.1 aśvinā yāmahūtamā nediṣṭhaṃ yāmy āpyam /
ṚV, 8, 97, 7.2 tvaṃ na ūtī tvam in na āpyam mā na indra parā vṛṇak //
ṚV, 9, 62, 10.2 hinvāna āpyam bṛhat //
ṚV, 9, 110, 6.1 ād īṃ kecit paśyamānāsa āpyaṃ vasuruco divyā abhy anūṣata /
ṚV, 10, 63, 1.1 parāvato ye didhiṣanta āpyam manuprītāso janimā vivasvataḥ /
ṚV, 10, 142, 1.1 ayam agne jaritā tve abhūd api sahasaḥ sūno nahy anyad asty āpyam /