Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kāvyālaṃkāra
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rājanighaṇṭu
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 8, 29.2 vanānilāghūrṇitapadmakampitai rathāṅganāmnāṃ mithunairivāpagāḥ //
Carakasaṃhitā
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Mahābhārata
MBh, 1, 106, 12.2 rūpayauvanasampannāṃ sa śuśrāvāpagāsutaḥ //
MBh, 1, 113, 7.3 nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
MBh, 1, 210, 12.2 āpagānāṃ vanānāṃ ca kathayāmāsa sātvate //
MBh, 1, 212, 1.35 āpagānāṃ vanānāṃ ca kathayāmāsa yādave /
MBh, 3, 61, 34.2 yātyetāṃ mṛṣṭasalilām āpagāṃ sāgaraṃgamām //
MBh, 3, 81, 55.2 āpagā nāma vikhyātā nadī siddhaniṣevitā //
MBh, 3, 81, 153.1 āpagāyāṃ naraḥ snātvā arcayitvā maheśvaram /
MBh, 5, 40, 6.1 nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
MBh, 6, 56, 6.2 senā mahogrā sahasā kurūṇāṃ vego yathā bhīma ivāpagāyāḥ //
MBh, 6, 72, 14.1 mahodadhim ivāpūrṇam āpagābhiḥ samantataḥ /
MBh, 6, 108, 19.2 na cāmaṅgalaketoḥ sa prahared āpagāsutaḥ //
MBh, 7, 89, 11.1 mahodadhim ivāpūrṇam āpagābhiḥ samantataḥ /
MBh, 8, 17, 28.2 drutaṃ senām avaikṣanta bhinnakūlām ivāpagām //
MBh, 8, 30, 14.1 śākalaṃ nāma nagaram āpagā nāma nimnagā /
MBh, 8, 33, 61.2 narāśvagajadehebhyaḥ prasṛtā lohitāpagā /
MBh, 8, 49, 32.2 sumahat prāpnuyāt pāpam āpagām iva kauśikaḥ //
MBh, 9, 37, 29.2 āpagām avagāḍhasya rājan prakrīḍitaṃ mahat //
MBh, 12, 8, 16.2 kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ //
MBh, 12, 24, 23.3 avagāhyāpagāṃ puṇyām udakārthaṃ pracakrame //
MBh, 12, 140, 9.1 pārśvataḥkaraṇaṃ prajñā viṣūcī tvāpagā iva /
MBh, 12, 152, 12.2 nityaṃ gambhīratoyābhir āpagābhir ivodadhiḥ /
MBh, 12, 207, 18.2 tarpayanti yathākālam āpagā iva sāgaram //
MBh, 13, 38, 25.1 nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
Rāmāyaṇa
Rām, Ay, 42, 8.1 āpagāḥ kṛtapuṇyās tāḥ padminyaś ca sarāṃsi ca /
Rām, Ay, 42, 9.2 āpagāś ca mahānūpāḥ sānumantaś ca parvatāḥ //
Rām, Ay, 49, 3.1 athāsādya tu kālindīṃ śīghrasrotasam āpagām /
Rām, Ki, 27, 18.2 mayūrakekābhir anuprayātaṃ śailāpagāḥ śīghrataraṃ vahanti //
Rām, Ki, 40, 15.1 tatas tām āpagāṃ divyāṃ prasannasalilāṃ śivām /
Rām, Ki, 60, 8.2 āpagābhiśca saṃvītā sūtrair iva vasuṃdharā //
Rām, Su, 7, 47.2 āpagā iva tā rejur jaghanaiḥ pulinair iva //
Rām, Su, 17, 12.2 prabhām iva tapodhvastām upakṣīṇām ivāpagām //
Rām, Yu, 33, 17.2 śarīrasaṃghāṭavahāḥ prasusruḥ śoṇitāpagāḥ //
Rām, Yu, 70, 31.2 kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ //
Rām, Yu, 81, 9.2 śarīrasaṃghāṭavahāḥ prasasruḥ śoṇitāpagāḥ //
Rām, Yu, 113, 9.2 laṅghayitvā mahātoyam āpagāpatim avyayam //
Rām, Utt, 19, 12.2 mahārṇavaṃ samāsādya yathā pañcāpagājalam //
Saundarānanda
SaundĀ, 4, 44.2 jagāma duḥkhena vivartyamānaḥ plavaḥ pratisrota ivāpagāyāḥ //
SaundĀ, 5, 3.2 jagāma duḥkhena vigāhamāno jalāgame srota ivāpagāyāḥ //
Amarakośa
AKośa, 1, 289.1 srotasvinī dvīpavatī sravantī nimnagāpagā /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 8.1 yauvanāntam anuprāptā prāvṛḍantam ivāpagā /
BKŚS, 9, 100.1 adya cemāṃ samāsādya ramaṇīyāṃ nagāpagām /
Harivaṃśa
HV, 3, 17.2 adyāpi na nivartante samudrebhya ivāpagāḥ //
HV, 3, 21.2 adyāpi na nivartante samudrebhya ivāpagāḥ //
HV, 27, 7.2 sadopaspṛśatas tasya cakāra priyam āpagā //
Kirātārjunīya
Kir, 2, 53.2 abhibhūya haraty anantaraḥ śithilaṃ kūlam ivāpagārayaḥ //
Kir, 13, 24.2 bhayaviplutam īkṣito nabhaḥsthair jagatīṃ grāha ivāpagāṃ jagāhe //
Kir, 14, 37.2 alaṅghanīyaṃ prakṛtāv api sthitaṃ nivātaniṣkampam ivāpagāpatim //
Kir, 17, 63.1 unmajjan makara ivāmārāpagāyā vegena pratimukham etya bāṇanadyāḥ /
Kāvyālaṃkāra
KāvyAl, 2, 53.2 viṣamopalabhinnormir āpagevottitīrṣataḥ //
Matsyapurāṇa
MPur, 44, 52.2 tadopasparśanāttasya cakāra priyamāpagā //
MPur, 107, 7.1 ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyastathāpagāḥ /
MPur, 112, 16.1 daśa tīrthasahasrāṇi tisraḥ koṭyastathāpagāḥ /
MPur, 113, 70.1 tatra vṛkṣā madhuphalā divyāmṛtamayāpagāḥ /
MPur, 136, 66.1 tato'surā bhīmagaṇeśvarairhatāḥ prahārasaṃvardhitaśoṇitāpagāḥ /
MPur, 153, 142.1 vadanti dehi dehi me mamātibhakṣyacāriṇaḥ pare'vatīrya śoṇitāpagāsu dhautamūrtayā /
Suśrutasaṃhitā
Su, Śār., 5, 49.0 tasmāt samastagātram aviṣopahatam adīrghavyādhipīḍitam avarṣaśatikaṃ niḥsṛṣṭāntrapurīṣaṃ puruṣam āvahantyām āpagāyāṃ nibaddhaṃ pañjarasthaṃ muñjavalkalakuśaśaṇādīnām anyatamenāveṣṭitāṅgapratyaṅgamaprakāśe deśe kothayet samyakprakuthitaṃ coddhṛtya tato dehaṃ saptarātrād uśīravālaveṇuvalkalakūrcānām anyatamena śanaiḥ śanair avagharṣayaṃstvagādīn sarvāneva bāhyābhyantarānaṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā //
Viṣṇupurāṇa
ViPur, 1, 15, 94.3 adyāpi na nivartante samudrebhya ivāpagāḥ //
ViPur, 1, 15, 99.2 adyāpi na nivartante samudrebhya ivāpagāḥ //
Bhāratamañjarī
BhāMañj, 5, 526.2 prabhā iva sahasrāṃśuḥ saritpatirivāpagāḥ //
BhāMañj, 6, 288.2 naranāgāśvadehotthā sasarpa rudhirāpagā //
BhāMañj, 6, 492.1 mahāratheṣu yāteṣu samāmantryāpagāsutam /
BhāMañj, 7, 365.1 pravartitāṃ rākṣasena bhīmo dṛṣṭvāsṛgāpagām /
BhāMañj, 12, 88.2 anuyāto nṛpastrībhiryayau snātumathāpagām //
BhāMañj, 13, 1402.1 narāntaraṃ prayāntyetā nimnānimnam ivāpagāḥ /
BhāMañj, 13, 1552.1 ghṛtakṣīrāmṛtajalā dṛṣṭāstatra mayāpagāḥ /
BhāMañj, 13, 1554.1 yamo 'bravīdgopradānāmetāḥ kṣīraghṛtāpagāḥ /
Garuḍapurāṇa
GarPur, 1, 109, 40.1 nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
Hitopadeśa
Hitop, 2, 115.5 nāgnis tṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 9.2 kūlaṃkaṣā kūlavatī ca nimnagā śaivālinī sindhur athāpagāpi ca //
Āryāsaptaśatī
Āsapt, 2, 163.2 raudre'nabhre'pi nabhaḥsurāpagāvārivṛṣṭir eva //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 195, 38.2 saptadvīpavatī tena sasāgaravanāpagā //