Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 106, 12.2 rūpayauvanasampannāṃ sa śuśrāvāpagāsutaḥ //
MBh, 1, 113, 7.3 nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
MBh, 1, 210, 12.2 āpagānāṃ vanānāṃ ca kathayāmāsa sātvate //
MBh, 1, 212, 1.35 āpagānāṃ vanānāṃ ca kathayāmāsa yādave /
MBh, 3, 61, 34.2 yātyetāṃ mṛṣṭasalilām āpagāṃ sāgaraṃgamām //
MBh, 3, 81, 55.2 āpagā nāma vikhyātā nadī siddhaniṣevitā //
MBh, 3, 81, 153.1 āpagāyāṃ naraḥ snātvā arcayitvā maheśvaram /
MBh, 5, 40, 6.1 nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
MBh, 6, 56, 6.2 senā mahogrā sahasā kurūṇāṃ vego yathā bhīma ivāpagāyāḥ //
MBh, 6, 72, 14.1 mahodadhim ivāpūrṇam āpagābhiḥ samantataḥ /
MBh, 6, 108, 19.2 na cāmaṅgalaketoḥ sa prahared āpagāsutaḥ //
MBh, 7, 89, 11.1 mahodadhim ivāpūrṇam āpagābhiḥ samantataḥ /
MBh, 8, 17, 28.2 drutaṃ senām avaikṣanta bhinnakūlām ivāpagām //
MBh, 8, 30, 14.1 śākalaṃ nāma nagaram āpagā nāma nimnagā /
MBh, 8, 33, 61.2 narāśvagajadehebhyaḥ prasṛtā lohitāpagā /
MBh, 8, 49, 32.2 sumahat prāpnuyāt pāpam āpagām iva kauśikaḥ //
MBh, 9, 37, 29.2 āpagām avagāḍhasya rājan prakrīḍitaṃ mahat //
MBh, 12, 8, 16.2 kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ //
MBh, 12, 24, 23.3 avagāhyāpagāṃ puṇyām udakārthaṃ pracakrame //
MBh, 12, 140, 9.1 pārśvataḥkaraṇaṃ prajñā viṣūcī tvāpagā iva /
MBh, 12, 152, 12.2 nityaṃ gambhīratoyābhir āpagābhir ivodadhiḥ /
MBh, 12, 207, 18.2 tarpayanti yathākālam āpagā iva sāgaram //
MBh, 13, 38, 25.1 nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /