Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 2, 49.2 vicchāyaṃ chadiṣā hīnaṃ janmakṣetramivāpadām //
KSS, 1, 3, 14.2 āpadyapi satīvṛttaṃ kiṃ muñcanti kulastriyaḥ //
KSS, 1, 3, 37.1 āścaryamaparityājyo dṛṣṭanaṣṭāpadāmapi /
KSS, 1, 5, 40.1 divyabuddhiprabhāvo 'sāvuddhartā ca mamāpadaḥ /
KSS, 1, 5, 54.2 evam āpatsahāyo me rākṣaso mittratāṃ gataḥ //
KSS, 2, 4, 41.2 āpadi sphurati prajñā yasya dhīraḥ sa eva hi //
KSS, 3, 1, 134.1 strīvairaṃ rakṣaṇīyaṃ vastaddhi bījamihāpadām /
KSS, 3, 1, 141.1 evaṃ strīnāma viṣayo nidānaṃ kasya nāpadām /
KSS, 3, 3, 12.2 sa hi nirvyājabhaktānāṃ naivāpadam upekṣate //
KSS, 3, 6, 31.2 nisargaḥ sa hi dhīrāṇāṃ yad āpadyadhikaṃ dṛḍhāḥ //
KSS, 4, 1, 57.2 rājye 'sya bahudāyāde yena nāpad bhaviṣyati //
KSS, 4, 1, 100.1 tasmād āpadyapi tyājyaṃ na sattvaṃ saṃpadeṣibhiḥ /
KSS, 4, 1, 118.2 aho apāvṛtaṃ dvāram āpadāṃ mama vedhasā //
KSS, 5, 1, 169.1 tvayā dharmasahāyena samuttīrṇo 'ham āpadaḥ /
KSS, 5, 1, 198.2 kāsāṃ hi nāpadāṃ heturatilobhāndhabuddhitā //
KSS, 5, 2, 10.1 jalasaṃhatihīnāyām apyaho sulabhāpadi /
KSS, 5, 2, 80.2 utsahante na hi draṣṭum uttamāḥ svajanāpadam //
KSS, 5, 2, 146.2 na parasparśamātraṃ hi strīṇām āpadi dūṣaṇam //
KSS, 6, 1, 114.1 upādhyāyagṛhaṃ dūraṃ dūre cāpadgatā vayam /
KSS, 6, 1, 116.2 saṃbhāvayāmastaccheṣair āpatkālo hi vartate //