Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgvidhāna
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Sūryaśataka
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Narmamālā
Parāśarasmṛtiṭīkā
Sūryaśatakaṭīkā
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Atharvaprāyaścittāni
AVPr, 3, 5, 3.1 yadaiva karmābhyadhvaryur vihitas tadaiva sarvakratūn praty āpado vihitāḥ /
AVPr, 3, 8, 3.1 yadaiva kārmābhy adhvaryur vihitas tadaiva sarvakratūn praty āpado vihitāḥ /
AVPr, 3, 8, 4.0 atha katham asyām āpattau yathaiva śarīrādarśane vā samāmnātānām āpadāṃ kathaṃ tatra pātraviniyogaṃ pratīyād ity āhāśmarathyaḥ //
AVPr, 5, 2, 12.0 āpadi mathitvā vihṛtyāgnihotraṃ juhuyāt //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 41.1 abrāhmaṇād adhyayanam āpadi //
BaudhDhS, 2, 5, 7.2 uddhṛtya vāpi trīn piṇḍān kuryād āpatsu no sadā /
BaudhDhS, 2, 18, 18.1 yatra gataś ca yāvanmātram anuvratayed āpatsu na yatra lopo bhavatīti vijñāyate //
Gautamadharmasūtra
GautDhS, 1, 7, 1.1 āpatkalpo brāhmaṇasyābrāhmaṇād vidyopayogaḥ //
GautDhS, 1, 9, 67.1 manasā vā tatsamagram ācāram anupālayed āpatkalpaḥ //
Gobhilagṛhyasūtra
GobhGS, 2, 4, 3.0 akṣabhaṅge naddhavimokṣe yānaviparyāse 'nyāsu cāpatsu yam evāgniṃ haranti tam evopasamādhāya vyāhṛtibhir hutvānyaddravyam āhṛtya ya ṛte cid abhiśriṣa ity ājyaśeṣenābhyañjet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 13.0 ā prātarāhutikālāt sāyam āhutikāla ā sāyamāhutikālāt prātarāhutikāla ity āpatkalpaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 1, 45.1 brāhmaṇo vedam āḍhyaṃ karoti brāhmaṇa āpada uddharati tasmād brāhmaṇo 'nādyaḥ /
VasDhS, 26, 16.1 kṣatriyo bāhuvīryeṇa tared āpadam ātmanaḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 8, 16.0 āpadyarthaṃ jñāpayet //
ĀpDhS, 1, 8, 25.0 na cainam adhyayanavighnenātmārtheṣūparundhyād anāpatsu //
ĀpDhS, 1, 20, 11.0 āpadi vyavahareta paṇyānām apaṇyāni vyudasyan //
ĀpDhS, 2, 4, 25.0 āpadi brāhmaṇena rājanye vaiśye vādhyayanam //
Āpastambaśrautasūtra
ĀpŚS, 6, 4, 11.1 sa na manyeta sarveṣv eteṣu kāleṣu hotavyam āpadi hutam ity eva pratīyād iti vijñāyate //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 3, 22.2 sāmidhenībhiḥ samiddhamāpadyārttiṃ nyetyevaṃ haiva brāhmaṇaṃ sāmidhenīrvidvāṃsaṃ samanubruvantam anuvyāhṛtyārttiṃ nyeti //
Ṛgvidhāna
ṚgVidh, 1, 2, 3.1 kṣatriyo bāhuvīryeṇa tared āpadam ātmanaḥ /
Arthaśāstra
ArthaŚ, 1, 8, 10.1 ya enam āpatsu prāṇābādhayuktāsvanugṛhṇīyustān amātyān kurvīta dṛṣṭānurāgatvāt iti //
ArthaŚ, 1, 9, 9.1 purohitam uditoditakulaśīlaṃ sāṅge vede daive nimitte daṇḍanītyāṃ cābhivinītam āpadāṃ daivamānuṣīṇām atharvabhir upāyaiśca pratikartāraṃ kurvīta //
ArthaŚ, 1, 17, 52.2 anyatrāpada aiśvaryaṃ jyeṣṭhabhāgi tu pūjyate //
ArthaŚ, 1, 20, 2.1 kośagṛhavidhānena madhye vāsagṛham gūḍhabhittisaṃcāraṃ mohanagṛhaṃ tanmadhye vā vāsagṛham bhūmigṛhaṃ vāsannacaityakāṣṭhadevatāpidhānadvāram anekasuruṅgāsaṃcāraṃ tasyopari prāsādaṃ gūḍhabhittisopānaṃ suṣirastambhapraveśāpasāraṃ vā vāsagṛhaṃ yantrabaddhatalāvapātaṃ kārayet āpatpratīkārārtham āpadi vā //
ArthaŚ, 1, 20, 2.1 kośagṛhavidhānena madhye vāsagṛham gūḍhabhittisaṃcāraṃ mohanagṛhaṃ tanmadhye vā vāsagṛham bhūmigṛhaṃ vāsannacaityakāṣṭhadevatāpidhānadvāram anekasuruṅgāsaṃcāraṃ tasyopari prāsādaṃ gūḍhabhittisopānaṃ suṣirastambhapraveśāpasāraṃ vā vāsagṛhaṃ yantrabaddhatalāvapātaṃ kārayet āpatpratīkārārtham āpadi vā //
ArthaŚ, 2, 3, 2.1 teṣāṃ nadīparvatadurgaṃ janapadārakṣasthānam dhānvanavanadurgam aṭavīsthānam āpadyapasāro vā //
ArthaŚ, 2, 5, 4.1 janapadānte dhruvanidhim āpadartham abhityaktaiḥ kārayet //
ArthaŚ, 2, 9, 7.1 na cānivedya bhartuḥ kaṃcid ārambhaṃ kuryuḥ anyatrāpatpratīkārebhyaḥ //
ArthaŚ, 2, 15, 22.1 tato 'rdham āpadarthaṃ jānapadānāṃ sthāpayed ardham upayuñjīta //
ArthaŚ, 2, 16, 22.1 āpadi sāram ātmānaṃ vā mokṣayet //
ArthaŚ, 2, 17, 3.1 dravyavanacchidāṃ ca deyam atyayaṃ ca sthāpayed anyatrāpadbhyaḥ //
ArthaŚ, 4, 3, 44.2 vaseyuḥ pūjitā rājñā daivāpatpratikāriṇaḥ //
ArthaŚ, 4, 13, 5.1 bhikṣukavaidehakau mattonmattau balād āpadi cātisaṃnikṛṣṭāḥ pravṛttapraveśāś cādaṇḍyāḥ anyatra pratiṣedhāt //
Buddhacarita
BCar, 5, 76.2 puruṣasya tu durlabhāḥ sahāyāḥ patitasyāpadi dharmasaṃśraye vā //
Carakasaṃhitā
Ca, Sū., 15, 3.1 iha khalu rājānaṃ rājamātram anyaṃ vā vipuladravyaṃ vamanaṃ virecanaṃ vā pāyayitukāmena bhiṣajā prāgevauṣadhapānāt saṃbhārā upakalpanīyā bhavanti samyakcaiva hi gacchatyauṣadhe pratibhogārthāḥ vyāpanne cauṣadhe vyāpadaḥ parisaṃkhyāya pratīkārārthā na hi saṃnikṛṣṭe kāle prādurbhūtāyāmāpadi satyapi krayākraye sukaramāśu sambharaṇam auṣadhānāṃ yathāvaditi //
Ca, Sū., 15, 19.1 daridrastvāpadaṃ prāpya prāptakālaṃ viśodhanam /
Ca, Sū., 15, 21.1 yadyacchakyaṃ manuṣyeṇa kartumauṣadhamāpadi /
Lalitavistara
LalVis, 4, 4.33 sattvajñatā dharmālokamukhaṃ parāpatsamānatāyai saṃvartate /
Mahābhārata
MBh, 1, 1, 69.1 mṛgavyavāyanidhane kṛcchrāṃ prāpa sa āpadam /
MBh, 1, 2, 64.2 āpaddharmaśca parvoktaṃ mokṣadharmastataḥ param /
MBh, 1, 2, 198.1 āpaddharmāśca tatraiva kālahetupradarśakāḥ /
MBh, 1, 2, 226.2 dadarśāpadi kaṣṭāyāṃ gāṇḍīvasya parābhavam //
MBh, 1, 41, 9.2 kṛcchrām āpadam āpannān priyaṃ kiṃ karavāṇi vaḥ //
MBh, 1, 41, 10.2 ardhena vāpi nistartum āpadaṃ brūta māciram //
MBh, 1, 68, 9.64 prasādaṃ ca kariṣyanti āpadarthe ca bhāmini /
MBh, 1, 87, 16.3 daivādeśād āpadaṃ prāpya vidvāṃś caren nṛśaṃsaṃ na hi jātu rājā //
MBh, 1, 97, 21.2 āpaddharmam avekṣasva vaha paitāmahīṃ dhuram //
MBh, 1, 97, 26.2 āpaddharmārthakuśalair lokatantram avekṣya ca //
MBh, 1, 99, 4.6 na te śakyam anākhyātum āpaddhīyaṃ tathāvidhā //
MBh, 1, 104, 6.1 tasyai sa pradadau mantram āpaddharmānvavekṣayā /
MBh, 1, 111, 21.7 uttamād avarāḥ puṃsaḥ kāṅkṣante putram āpadi /
MBh, 1, 111, 22.2 apatyotpādane yogam āpadi prasamarthayan //
MBh, 1, 111, 30.2 uttamād avarāḥ puṃsaḥ kāṅkṣante putram āpadi //
MBh, 1, 114, 65.1 nātaścaturthaṃ prasavam āpatsvapi vadantyuta /
MBh, 1, 133, 19.1 vijñāyedaṃ tathā kuryād āpadaṃ nistared yathā /
MBh, 1, 134, 16.2 āpadaṃ tena māṃ pārtha sa saṃbodhitavān purā /
MBh, 1, 134, 18.15 āpatsu rakṣitāsmākaṃ viduro 'sti mahāmatiḥ /
MBh, 1, 134, 18.27 āpatsu ca sughorāsu duṣprayuktāsu pāpibhiḥ /
MBh, 1, 135, 15.1 seyam āpad anuprāptā kṣattā yāṃ dṛṣṭavān purā /
MBh, 1, 143, 14.1 āpadastaraṇe prāṇān dhārayed yena yena hi /
MBh, 1, 143, 15.1 āpatsu yo dhārayati dharmaṃ dharmavid uttamaḥ /
MBh, 1, 143, 15.2 vyasanaṃ hyeva dharmasya dharmiṇām āpad ucyate //
MBh, 1, 145, 25.1 na hi yogaṃ prapaśyāmi yena mucyeyam āpadaḥ /
MBh, 1, 145, 40.1 sa kṛcchrām aham āpanno na śaktastartum āpadam /
MBh, 1, 146, 9.1 mama hi tvadvihīnāyāḥ sarvakāmā na āpadaḥ /
MBh, 1, 146, 26.2 āpaddharmavimokṣāya bhāryā cāpi satāṃ matam /
MBh, 1, 146, 26.3 āpadarthe dhanaṃ rakṣed dārān rakṣed dhanair api /
MBh, 1, 148, 13.2 ta imām āpadaṃ prāpya bhṛśaṃ tapsyāmahe vayam //
MBh, 1, 149, 11.2 iti pūrve mahātmāna āpaddharmavido viduḥ //
MBh, 1, 151, 1.9 āpadastvāṃ mocayeyaṃ saputraṃ brāhmaṇapriya /
MBh, 1, 188, 22.121 āpatsu ca niyogena saṃtānārthe paraḥ smṛtaḥ /
MBh, 1, 192, 17.4 sarvāpadbhyo vimuktāśca vimuktā rājasaṃgarāt /
MBh, 1, 221, 10.1 kam upādāya śakyeta gantuṃ kasyāpad uttamā /
MBh, 2, 30, 12.1 prākāraḥ sarvavṛṣṇīnām āpatsvabhayado 'rihā /
MBh, 2, 69, 19.1 āpaddharmārthakṛcchreṣu sarvakāryeṣu vā punaḥ /
MBh, 3, 3, 11.2 tapoyogasamādhisthair uddhṛtā hy āpadaḥ prajāḥ //
MBh, 3, 19, 30.2 na caitad evaṃ kartavyam athāpatsu kathaṃcana //
MBh, 3, 26, 7.3 tavāpadaṃ tvadya samīkṣya rāmaṃ satyavrataṃ dāśarathiṃ smarāmi //
MBh, 3, 30, 13.2 kṣantavyaṃ puruṣeṇāhur āpatsvapi vijānatā //
MBh, 3, 30, 32.1 kṣantavyaṃ puruṣeṇeha sarvāsvāpatsu śobhane /
MBh, 3, 31, 19.2 niśāmya te duḥkham idam imāṃ cāpadam īdṛśīm //
MBh, 3, 31, 39.1 tavemām āpadaṃ dṛṣṭvā samṛddhiṃ ca suyodhane /
MBh, 3, 36, 17.1 netaḥ pāpīyasī kācid āpad rājan bhaviṣyati /
MBh, 3, 132, 12.2 na cāsti te vasu kiṃcit prajātā yenāham etām āpadaṃ nistareyam //
MBh, 3, 138, 18.2 īdṛśīm āpadaṃ ko nu dvitīyo 'nubhaviṣyati //
MBh, 3, 177, 2.1 kuntīmātaḥ katham imām āpadaṃ tvam avāptavān /
MBh, 3, 259, 30.2 paramāpadgatasyāpi nādharme me matir bhavet /
MBh, 3, 281, 90.1 ahaṃ ca saṃśayaṃ prāptaḥ kṛcchrām āpadam āsthitaḥ /
MBh, 3, 296, 1.2 nāpadām asti maryādā na nimittaṃ na kāraṇam /
MBh, 3, 299, 9.2 naivaṃvidhāḥ pramuhyanti narāḥ kasyāṃcid āpadi //
MBh, 3, 299, 10.1 devair apyāpadaḥ prāptāśchannaiś ca bahuśas tathā /
MBh, 4, 1, 2.32 naivaṃvidhāḥ pramuhyanti narāḥ kasyāṃcid āpadi /
MBh, 4, 1, 2.33 devair apyāpadaḥ prāptāśchannaiśca bahubhistadā /
MBh, 4, 1, 18.2 rājaṃstvam āpadā kliṣṭaḥ kiṃ kariṣyasi pāṇḍava //
MBh, 4, 1, 19.2 sa imām āpadaṃ prāpya kathaṃ ghorāṃ tariṣyasi /
MBh, 4, 1, 24.15 āpadaṃ cāpi samprāptā draupadī cāruhāsinī /
MBh, 4, 3, 1.5 īdṛśīm āpadaṃ prāpya kathaṃ tatra nivatsyasi /
MBh, 4, 16, 15.2 aham āpatsu cāpi tvāṃ mokṣayāmi punaḥ punaḥ //
MBh, 5, 18, 20.2 nāpadaṃ prāpnuyāt kāṃcid dīrgham āyuśca vindati /
MBh, 5, 28, 3.1 evam etāvāpadi liṅgam etad dharmādharmau vṛttinityau bhajetām /
MBh, 5, 28, 3.2 ādyaṃ liṅgaṃ yasya tasya pramāṇam āpaddharmaṃ saṃjaya taṃ nibodha //
MBh, 5, 28, 4.2 prakṛtisthaścāpadi vartamāna ubhau garhyau bhavataḥ saṃjayaitau //
MBh, 5, 28, 5.2 āpadyathākarmasu vartamānān vikarmasthān saṃjaya garhayeta //
MBh, 5, 32, 17.2 evaṃdharmā nāpadaḥ saṃtitīrṣeddhīnavīryo yaśca bhaved aśiṣṭaḥ //
MBh, 5, 32, 19.1 kathaṃ hi mantrāgryadharo manīṣī dharmārthayor āpadi sampraṇetā /
MBh, 5, 33, 23.2 āpatsu ca na muhyanti narāḥ paṇḍitabuddhayaḥ //
MBh, 5, 33, 88.1 prāpyāpadaṃ na vyathate kadācid udyogam anvicchati cāpramattaḥ /
MBh, 5, 34, 53.2 āpadastasya vardhante śuklapakṣa ivoḍurāṭ //
MBh, 5, 34, 68.2 yo mohānna nigṛhṇāti tam āpad grasate naram //
MBh, 5, 35, 41.2 śūro bhayeṣvarthakṛcchreṣu dhīraḥ kṛcchrāsvāpatsu suhṛdaścārayaśca //
MBh, 5, 37, 17.1 āpadarthaṃ dhanaṃ rakṣed dārān rakṣed dhanair api /
MBh, 5, 37, 20.2 tasmin bhṛtyā bhartari viśvasanti na cainam āpatsu parityajanti //
MBh, 5, 37, 47.2 sa śriyo bhājanaṃ rājan yaścāpatsu na muhyati //
MBh, 5, 39, 53.1 kāntāravanadurgeṣu kṛcchrāsvāpatsu saṃbhrame /
MBh, 5, 70, 2.2 na ca tvad anyaṃ paśyāmi yo na āpatsu tārayet //
MBh, 5, 70, 4.1 yathā hi sarvāsvāpatsu pāsi vṛṣṇīn ariṃdama /
MBh, 5, 70, 27.1 āpad evāsya maraṇāt puruṣasya garīyasī /
MBh, 5, 89, 25.1 saṃprītibhojyānyannāni āpadbhojyāni vā punaḥ /
MBh, 5, 89, 25.2 na ca saṃprīyase rājanna cāpyāpadgatā vayam //
MBh, 5, 91, 9.1 seyam āpanmahāghorā kuruṣveva samutthitā /
MBh, 5, 93, 11.1 seyam āpanmahāghorā kuruṣveva samutthitā /
MBh, 5, 120, 9.1 saṃgareṣu nipāteṣu tathāpadvyasaneṣu ca /
MBh, 5, 122, 18.2 uttamāpadgataḥ sarvaḥ pituḥ smarati śāsanam //
MBh, 5, 122, 25.2 sa ghorām āpadaṃ prāpya nottāram adhigacchati //
MBh, 5, 127, 15.2 nistartum āpadaḥ sveṣu daṇḍaṃ kastatra pātayet //
MBh, 5, 134, 1.2 naiva rājñā daraḥ kāryo jātu kasyāṃcid āpadi /
MBh, 5, 154, 6.2 āpaddharmārthakuśalo mahābuddhir yudhiṣṭhiraḥ /
MBh, 5, 173, 6.2 yeṣāṃ durnītabhāvena prāptāsmyāpadam uttamām //
MBh, 5, 192, 7.1 svabhāvaguptaṃ nagaram āpatkāle tu bhārata /
MBh, 6, 15, 62.1 etad āryeṇa kartavyaṃ kṛcchrāsvāpatsu saṃjaya /
MBh, 7, 1, 31.2 bandhum āpadgatasyeva tam evopāgamanmanaḥ //
MBh, 7, 8, 38.1 etad āryeṇa kartavyaṃ kṛcchrāsvāpatsu saṃjaya /
MBh, 7, 27, 19.1 vyapetahṛdayatrāsa āpaddharmātigo rathaḥ /
MBh, 7, 34, 19.2 notsahe tu vinirgantum ahaṃ kasyāṃcid āpadi //
MBh, 7, 77, 1.3 āpadgatam imaṃ manye nāstyasya sadṛśo rathaḥ //
MBh, 7, 78, 30.1 taṃ kṛcchrām āpadaṃ prāptaṃ dṛṣṭvā paramadhanvinaḥ /
MBh, 7, 119, 24.2 eteṣāṃ rakṣitāraśca ye syuḥ kasyāṃcid āpadi //
MBh, 7, 164, 133.2 uttamām āpadaṃ prāpya gadāṃ vīraḥ parāmṛśat //
MBh, 8, 1, 29.2 svadoṣeṇāpadaṃ prāpya kaccin nādya vimuhyasi //
MBh, 8, 28, 50.2 na kaṃcid avamanyeyam āpado māṃ samuddhara //
MBh, 9, 61, 24.2 rakṣitavyo mahābāho sarvāsvāpatsviti prabho /
MBh, 9, 64, 26.1 diṣṭyā nāhaṃ parāvṛtto yuddhe kasyāṃcid āpadi /
MBh, 10, 6, 19.2 sa śocatyāpadaṃ prāpya yathāham ativartya tau //
MBh, 10, 6, 23.2 amārgeṇaivam ārabhya ghorām āpadam āgataḥ //
MBh, 10, 6, 24.1 tāṃ cāpadaṃ ghoratarāṃ pravadanti manīṣiṇaḥ /
MBh, 10, 7, 12.1 imāṃ cāpyāpadaṃ ghorāṃ tarāmyadya sudustarām /
MBh, 10, 7, 55.2 asyām āpadi viśvātmann upākurmi tavāgrataḥ //
MBh, 10, 12, 8.1 paramāpadgatenāpi na sma tāta tvayā raṇe /
MBh, 10, 13, 17.3 sa tām āpadam āsādya divyam astram udīrayat //
MBh, 11, 12, 5.2 āpadaṃ samanuprāpya sa śocatyanaye sthitaḥ //
MBh, 12, 7, 5.2 dhig astvamarṣaṃ yenemām āpadaṃ gamitā vayam //
MBh, 12, 10, 17.1 āpatkāle hi saṃnyāsaḥ kartavya iti śiṣyate /
MBh, 12, 14, 36.2 tvaṃ tu sarvāṃ mahīṃ labdhvā kuruṣe svayam āpadam //
MBh, 12, 35, 23.1 steyaṃ kurvaṃstu gurvartham āpatsu na nibadhyate /
MBh, 12, 38, 2.1 āpatsu ca yathā nītir vidhātavyā mahīkṣitā /
MBh, 12, 60, 5.1 keṣu viśvasitavyaṃ syād rājñāṃ kasyāṃcid āpadi /
MBh, 12, 60, 35.1 śūdreṇa ca na hātavyo bhartā kasyāṃcid āpadi /
MBh, 12, 73, 13.1 eṣa te prathamaḥ kalpa āpadyanyo bhaved ataḥ /
MBh, 12, 79, 1.2 vyākhyātā kṣatradharmeṇa vṛttir āpatsu bhārata /
MBh, 12, 80, 8.1 nedaṃ prati dhanaṃ śāstram āpaddharmam aśāstrataḥ /
MBh, 12, 82, 13.2 āpado dvividhāḥ kṛṣṇa bāhyāścābhyantarāśca ha /
MBh, 12, 82, 14.1 seyam ābhyantarā tubhyam āpat kṛcchrā svakarmajā /
MBh, 12, 83, 32.2 dadātyasmadvidho 'mātyo buddhisāhāyyam āpadi //
MBh, 12, 84, 3.1 etān sahāyāṃl lipsethāḥ sarvāsvāpatsu bhārata /
MBh, 12, 86, 25.1 na tu hanyānnṛpo jātu dūtaṃ kasyāṃcid āpadi /
MBh, 12, 87, 28.1 tasmin kurvīta viśvāsaṃ rājā kasyāṃcid āpadi /
MBh, 12, 88, 21.1 āpadarthaṃ hi nicayān rājāna iha cinvate /
MBh, 12, 88, 25.1 iyam āpat samutpannā paracakrabhayaṃ mahat /
MBh, 12, 88, 27.1 asyām āpadi ghorāyāṃ samprāpte dāruṇe bhaye /
MBh, 12, 88, 31.1 āpatsveva ca voḍhavyaṃ bhavadbhiḥ sadgavair iva /
MBh, 12, 88, 31.2 na vaḥ priyataraṃ kāryaṃ dhanaṃ kasyāṃcid āpadi //
MBh, 12, 89, 19.1 āpadyeva tu yāceran yeṣāṃ nāsti parigrahaḥ /
MBh, 12, 94, 7.1 śaktaḥ syāt sumukho rājā kuryāt kāruṇyam āpadi /
MBh, 12, 97, 13.1 amitropagrahaṃ cāsya te kuryuḥ kṣipram āpadi /
MBh, 12, 101, 15.2 atha śatrupratīghātam āpadarthaṃ parāyaṇam //
MBh, 12, 105, 3.3 taṃ papracchopasaṃgṛhya kṛcchrām āpadam āsthitaḥ //
MBh, 12, 105, 13.2 evaṃ na vyathate prājñaḥ kṛcchrām apyāpadaṃ gataḥ //
MBh, 12, 105, 46.2 paśya buddhyā manuṣyāṇāṃ rājann āpadam ātmanaḥ /
MBh, 12, 108, 21.2 kṛcchrāsvāpatsu saṃmūḍhān gaṇān uttārayanti te //
MBh, 12, 120, 8.1 āpaddvāreṣu yattaḥ syājjalaprasravaṇeṣviva /
MBh, 12, 128, 13.2 anyo dharmaḥ samarthānām āpatsvanyaśca bhārata //
MBh, 12, 128, 15.2 tasmād āpadyadharmo 'pi śrūyate dharmalakṣaṇaḥ //
MBh, 12, 128, 25.1 āpadgatena dharmāṇām anyāyenopajīvanam /
MBh, 12, 128, 30.1 parasparābhisaṃrakṣā rājñā rāṣṭreṇa cāpadi /
MBh, 12, 128, 31.1 rājā rāṣṭraṃ yathāpatsu dravyaughaiḥ parirakṣati /
MBh, 12, 128, 47.2 dharmaṃ śaṃsanti te rājñām āpadartham ito 'nyathā //
MBh, 12, 129, 6.1 apāsya rājadhānīṃ vā tared anyena vāpadam /
MBh, 12, 129, 7.1 yāstu syuḥ kevalatyāgācchakyāstaritum āpadaḥ /
MBh, 12, 135, 6.1 iyam āpat samutpannā sarveṣāṃ salilaukasām /
MBh, 12, 136, 12.3 śṛṇu me putra kārtsnyena guhyam āpatsu bhārata //
MBh, 12, 136, 34.1 āpadyasyāṃ sukaṣṭāyāṃ maraṇe samupasthite /
MBh, 12, 136, 36.1 āpad vināśabhūyiṣṭhā śataikīyaṃ ca jīvitam /
MBh, 12, 136, 36.2 samantasaṃśayā ceyam asmān āpad upasthitā //
MBh, 12, 136, 39.2 saṃbhramantyāpadaṃ prāpya mahato 'rthān avāpya ca //
MBh, 12, 136, 121.2 na sa mitrāṇi labhate kṛcchrāsvāpatsu durmatiḥ //
MBh, 12, 136, 174.2 āpado nopapadyante puruṣāṇāṃ svadoṣajāḥ //
MBh, 12, 136, 205.2 saṃdhivigrahakālaṃ ca mokṣopāyaṃ tathāpadi //
MBh, 12, 138, 2.2 hanta te kathayiṣyāmi nītim āpatsu bhārata /
MBh, 12, 138, 12.2 āpadāṃ padakāleṣu kurvīta na vicārayet //
MBh, 12, 139, 7.2 katham āpatsu varteta tanme brūhi pitāmaha //
MBh, 12, 139, 37.1 āpatsu vihitaṃ steyaṃ viśiṣṭasamahīnataḥ /
MBh, 12, 139, 67.3 aham āpadgataḥ kṣubdho bhakṣayiṣye śvajāghanīm //
MBh, 12, 139, 80.2 suhṛnme tvaṃ sukhepsuśced āpado māṃ samuddhara /
MBh, 12, 140, 33.2 iti śakro 'bravīd dhīmān āpatsu bharatarṣabha //
MBh, 12, 151, 34.1 uktāste rājadharmāśca āpaddharmāśca bhārata /
MBh, 12, 153, 3.2 ajñānāt kleśam āpnoti tathāpatsu nimajjati //
MBh, 12, 159, 15.2 āpatsu maraṇād bhītair liṅgapratinidhiḥ kṛtaḥ //
MBh, 12, 159, 19.1 kṣatriyo bāhuvīryeṇa taratyāpadam ātmanaḥ /
MBh, 12, 219, 14.2 kānnāpado nopanamanti loke parāvarajñāstu na saṃbhramanti //
MBh, 12, 219, 19.2 sthānāccyutaścenna mumoha gautamas tāvat kṛcchrām āpadaṃ prāpya vṛddhaḥ //
MBh, 12, 251, 5.2 na ca pāpakṛtaḥ pāpānmucyante kecid āpadi //
MBh, 12, 252, 4.2 āpadastu kathaṃ śakyāḥ paripāṭhena veditum //
MBh, 12, 257, 12.2 śarīram āpadaścāpi vivadantyavihiṃsataḥ /
MBh, 12, 271, 52.2 niḥśeṣāṇāṃ tat padaṃ yānti cānte sarvāpadā ye sadṛśā manuṣyāḥ //
MBh, 13, 8, 2.1 uttamāpadgatasyāpi yatra te vartate manaḥ /
MBh, 13, 47, 2.2 asyām āpadi kaṣṭāyām anyaṃ pṛcchāma kaṃ vayam //
MBh, 13, 65, 42.3 nistared āpadaṃ kṛcchrāṃ viṣamastho 'pi pārthiva //
MBh, 13, 65, 62.1 sukṛcchrām āpadaṃ prāptaścānnadaḥ puruṣastaret /
MBh, 13, 84, 60.2 āpadarthe hi saṃbandhaḥ susūkṣmo 'pi mahādyute //
MBh, 13, 89, 12.1 rājyabhāgī dhaniṣṭhāyāṃ prāpnuyānnāpadaṃ naraḥ /
MBh, 13, 96, 53.1 na tam āpat spṛśet kācinna jvaro na rujaśca ha /
MBh, 13, 116, 74.1 āpannaścāpado mucyed baddho mucyeta bandhanāt /
MBh, 13, 134, 54.2 āpaddharmān anuprekṣya tat kāryam aviśaṅkayā //
MBh, 15, 11, 11.2 viparītastu te 'deyaḥ putra kasyāṃcid āpadi /
MBh, 15, 12, 10.1 āpadaścāpi boddhavyā bahurūpā narādhipa /
MBh, 15, 12, 11.1 vikalpā bahavo rājann āpadāṃ pāṇḍunandana /
Manusmṛti
ManuS, 1, 116.2 āpaddharmaṃ ca varṇānāṃ prāyaścittavidhiṃ tathā //
ManuS, 2, 40.1 naitair apūtair vidhivad āpady api hi karhicit /
ManuS, 2, 113.2 āpady api hi ghorāyāṃ na tv enām iriṇe vapet //
ManuS, 2, 241.1 abrāhmaṇād adhyāyanam āpatkāle vidhīyate /
ManuS, 3, 14.1 na brāhmaṇakṣatriyayor āpady api hi tiṣṭhatoḥ /
ManuS, 5, 43.2 nāvedavihitāṃ hiṃsām āpady api samācaret //
ManuS, 7, 213.1 āpadarthaṃ dhanaṃ rakṣed dārān rakṣed dhanair api /
ManuS, 7, 214.1 saha sarvāḥ samutpannāḥ prasamīkṣyāpado bhṛśam /
ManuS, 9, 55.2 ataḥ paraṃ pravakṣyāmi yoṣitāṃ dharmam āpadi //
ManuS, 9, 102.2 āpady apatyaprāptiś ca dāyadharmaṃ nibodhata //
ManuS, 9, 166.1 mātā pitā vā dadyātāṃ yam adbhiḥ putram āpadi /
ManuS, 9, 280.1 āpadgato 'tha vā vṛddhā garbhiṇī bāla eva vā /
ManuS, 9, 310.1 parām apy āpadaṃ prāpto brāhmaṇān na prakopayet /
ManuS, 9, 332.2 āpady api hi yas teṣāṃ kramaśas tan nibodhata //
ManuS, 10, 118.1 caturtham ādadāno 'pi kṣatriyo bhāgam āpadi /
ManuS, 10, 130.1 ete caturṇāṃ varṇānām āpaddharmāḥ prakīrtitāḥ /
ManuS, 11, 28.1 āpatkalpena yo dharmaṃ kurute 'nāpadi dvijaḥ /
ManuS, 11, 29.2 āpatsu maraṇād bhītair vidheḥ pratinidhiḥ kṛtaḥ //
ManuS, 11, 34.1 kṣatriyo bāhuvīryeṇa tared āpadam ātmanaḥ /
ManuS, 11, 228.2 pāpakṛnmucyate pāpāt tathā dānena cāpadi //
Rāmāyaṇa
Rām, Ay, 4, 19.2 rājā vā mṛtyum āpnoti ghorāṃ vāpadam ṛcchati //
Rām, Ay, 91, 6.1 kathaṃ nu putrāḥ pitaraṃ hanyuḥ kasyāṃcid āpadi /
Rām, Ār, 23, 10.2 āpadaṃ śaṅkamānena puruṣeṇa vipaścitā //
Rām, Ār, 36, 19.2 kariṣyasy āpadaṃ ghorāṃ kṣipraṃ prāpya naśiṣyasi //
Rām, Ār, 63, 8.1 āpatsu na prakampante vāyuvegair ivācalāḥ /
Rām, Yu, 7, 16.1 rājannāpad ayukteyam āgatā prākṛtājjanāt /
Rām, Yu, 45, 11.1 āpatsaṃśayitā śreyo nātra niḥsaṃśayīkṛtā /
Rām, Utt, 27, 10.1 na hyanyo deva devānām āpatsu sumahābala /
Saundarānanda
SaundĀ, 6, 46.2 āpatsu kṛcchrāsvapi cāgatāsu tvāṃ paśyatastasya bhavenna duḥkham //
SaundĀ, 9, 36.2 kathaṃ kṣamaṃ vettumahaṃ mameti vā śarīrasaṃjñaṃ gṛhamāpadāmidam //
SaundĀ, 16, 7.2 sarvauṣadhīnāmiva bhūrbhavāya sarvāpadāṃ kṣetramidaṃ hi janma //
Amarakośa
AKośa, 2, 548.2 saṃpattiḥ śrīśca lakṣmīśca vipattyāṃ vipadāpadau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 45.1 siddhir vastyāpadāṃ ṣaṣṭho dravyakalpo 'ta uttaram /
AHS, Sū., 20, 35.2 ko marśaṃ saparīhāraṃ sāpadaṃ ca bhajet tataḥ //
AHS, Kalpasiddhisthāna, 5, 28.2 siddhir vastyāpadām evaṃ snehavastes tu vakṣyate //
Bhallaṭaśataka
BhallŚ, 1, 6.1 draviṇam āpadi bhūṣaṇam utsave śaraṇam ātmabhaye niśi dīpakaḥ /
Bodhicaryāvatāra
BoCA, 7, 52.2 āpadābādhate'lpāpi mano me yadi durbalam //
BoCA, 7, 53.1 viṣādakṛtaniśceṣṭa āpadaḥ sukarā nanu /
BoCA, 7, 54.1 tasmād dṛḍhena cittena karomyāpadamāpadaḥ /
BoCA, 7, 54.1 tasmād dṛḍhena cittena karomyāpadamāpadaḥ /
BoCA, 7, 54.2 trailokyavijigīṣutvaṃ hāsyam āpaj jitasya me //
BoCA, 8, 106.1 ataḥ supuṣpacandreṇa jānatāpi nṛpāpadam /
BoCA, 9, 166.2 āyāsyantyāpado ghorāḥ kṛtvā maraṇamagrataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 25.1 ko hi yuṣmadvidhasuhṛd vihitāpatpratikriyaḥ /
BKŚS, 4, 5.1 acintayac ca kaṣṭeyam āpad āpatitā yataḥ /
BKŚS, 4, 34.1 tathā kadācid anayoḥ sa bhrātā vahanāpadaḥ /
BKŚS, 5, 323.1 bhaviṣyantaṃ ca te putraṃ magnaṃ kasyāṃcid āpadi /
BKŚS, 15, 151.2 kaṣṭām āpadam āpanno vidhaye māṃ smarer iti //
BKŚS, 17, 161.2 kṛcchrām āpadam āpannā līlayaiva tvayoddhṛtāḥ //
BKŚS, 18, 535.1 ākāśapathayānāntāḥ praśaṃsāmi sma cāpadaḥ /
BKŚS, 20, 101.1 mama tv āsīd aho kaṣṭā candramasyāpad āgatā /
BKŚS, 22, 157.2 dārān āpadgatān muktvā prasthitaḥ kva bhavān iti //
BKŚS, 22, 255.2 kiṃ cāntevāsināṃ yuktaṃ moktum ācāryam āpadi //
BKŚS, 24, 71.2 tasyāpadbhir asaṃkīrṇā hastasthāḥ sarvasaṃpadaḥ //
BKŚS, 27, 77.2 tvaṃ mām āpadi kaṣṭāyāṃ vartamānā smarer iti //
Daśakumāracarita
DKCar, 1, 1, 63.1 rājā suhṛdāpannimittaṃ śokaṃ tannandanavilokanasukhena kiṃcid adharīkṛtya tamupahāravarmanāmnāhūya rājavāhanamiva pupoṣa //
DKCar, 2, 1, 21.1 sa tu svabhāvadhīraḥ sarvapauruṣātibhūmiḥ sahiṣṇutaikapratikriyāṃ daivīmeva tāmāpadamavadhārya smara tasyā haṃsagāmini haṃsakathāyāḥ //
DKCar, 2, 1, 24.1 na śekatustu tam aprabhutvād uttārayitum āpadaḥ //
DKCar, 2, 1, 46.1 sa punaḥ prasādyamānastvatpādapadmadvayasya māsadvayamātraṃ saṃdānatāmetya nistaraṇīyāmimām āpadam aparikṣīṇaśaktitvaṃ cendriyāṇāmakalpayat //
DKCar, 2, 2, 253.1 tadiyamāpatsamantato 'narthānubandhinī //
DKCar, 2, 2, 280.1 āpadā tu madāpahāriṇyā sadya eva bodhitastatkṣaṇopajātayā pratibhayā vyacīcaram aho mameyaṃ mohamūlā mahatyāpadāpatitā //
DKCar, 2, 2, 280.1 āpadā tu madāpahāriṇyā sadya eva bodhitastatkṣaṇopajātayā pratibhayā vyacīcaram aho mameyaṃ mohamūlā mahatyāpadāpatitā //
DKCar, 2, 8, 5.0 iti athāhamabhyetya vratatyā kayāpi vṛddhamuttārya taṃ ca bālaṃ vaṃśanālīmukhoddhṛtābhir adbhiḥ phalaiśca pañcaṣaiḥ śarakṣepocchritasya lakucavṛkṣasya śikharātpāṣāṇapātitaiḥ pratyānītaprāṇavṛttim āpādya tarutalaniṣaṇṇastaṃ jarantamabravam tāta ka eṣa bālaḥ ko vā bhavān kathaṃ ceyamāpadāpannā iti //
DKCar, 2, 8, 108.0 api nāmāpado bhāvinyaḥ prakṛtisthamenamāpādayeyuḥ //
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
DKCar, 2, 8, 163.0 asmiṃścāntare mantrivṛddho vasurakṣitaḥ kaiścinmaulaiḥ sambhūya bālamenaṃ bhāskaravarmāṇam asyaiva jyāyasīṃ bhaginīṃ trayodaśavarṣāṃ mañjuvādinīm anayośca mātaraṃ mahādevīṃ vasuṃdharāmādāyāpasarpannāpado 'syā bhāvitayā dāhajvareṇa dehamajahāt //
DKCar, 2, 9, 7.0 yad ete tvatkumārā rājavāhananimitte kiyantamanehasamāpadamāsādya bhāgyodayādasādhāraṇena vikrameṇa vihitadigvijayāḥ prabhūtāni rājyānyupalabhya ṣoḍaśābdānte vijayinaṃ rājavāhanaṃ puraskṛtya pratyetya tava vasumatyāśca pādānabhivādya bhavadājñāvidhāyino bhaviṣyanti //
Harivaṃśa
HV, 8, 48.2 āpadaṃ prāpya mucyeta prāpnuyāc ca mahad yaśaḥ //
Kirātārjunīya
Kir, 1, 33.1 avandhyakopasya nihantur āpadāṃ bhavanti vaśyāḥ svayam eva dehinaḥ /
Kir, 1, 37.2 vicintayantyā bhavadāpadaṃ parāṃ rujanti cetaḥ prasabhaṃ mamādhayaḥ //
Kir, 1, 46.1 vidhisamayaniyogād dīptisaṃhārajihmaṃ śithilabalam agādhe magnam āpatpayodhau /
Kir, 2, 14.1 vipado 'bhibhavanty avikramaṃ rahayaty āpadupetam āyatiḥ /
Kir, 2, 30.1 sahasā vidadhīta na kriyām avivekaḥ param āpadāṃ padam /
Kir, 4, 35.2 upāgame duścaritā ivāpadāṃ gatiṃ na niścetum alaṃ śilīmukhāḥ //
Kir, 11, 13.1 antakaḥ paryavasthātā janminaḥ saṃtatāpadaḥ /
Kir, 11, 21.2 udanvān iva sindhūnām āpadām eti pātratām //
Kir, 11, 23.2 bhogān bhogān ivāheyān adhyāsyāpan na durlabhā //
Kir, 12, 46.2 ghnanti sahajam api bhūribhiyaḥ samam āgatāḥ sapadi vairam āpadaḥ //
Kir, 13, 43.1 ākumāram upadeṣṭum icchavaḥ saṃnivṛttim apathān mahāpadaḥ /
Kir, 13, 64.2 āpad ety ubhayalokadūṣaṇī vartamānam apathe hi durmatim //
Kir, 13, 69.1 ātmanīnam upatiṣṭhate guṇāḥ sambhavanti viramanti cāpadaḥ /
Kir, 15, 11.2 gurvīṃ kām āpadaṃ hantuṃ kṛtam āvṛttisāhasam //
Kir, 17, 1.1 athāpadām uddharaṇakṣameṣu mitreṣv ivāstreṣu tirohiteṣu /
Kir, 17, 40.2 svām āpadaṃ projjhya vipattimagnaṃ śocanti santo hy upakāripakṣam //
Kumārasaṃbhava
KumSaṃ, 6, 8.2 mahāvarāhadaṃṣṭrāyāṃ viśrāntāḥ pralayāpadi //
KumSaṃ, 8, 44.2 yena pūrvam udaye puraskṛtā nānuyāsyati kathaṃ tam āpadi //
Kātyāyanasmṛti
KātySmṛ, 1, 498.2 āpatkālakṛtā nityaṃ dātavyā kāritā tu sā /
KātySmṛ, 1, 569.2 āpatkṛtād ṛte puṃsāṃ kuṭumbārthe hi vistaraḥ //
KātySmṛ, 1, 639.1 āpatkāle tu kartavyaṃ dānaṃ vikraya eva vā /
Kūrmapurāṇa
KūPur, 1, 15, 164.2 yathāvadiha vijñāya dhyeyaḥ sarvāpadi prabhuḥ //
KūPur, 2, 11, 19.1 dravyāṇāmapyanādānamāpadyapi yathecchayā /
KūPur, 2, 16, 5.2 brahmasvaṃ vā nāpaharedāpadyapi kadācana //
KūPur, 2, 25, 3.2 āpatkalpo hyayaṃ jñeyaḥ pūrvokto mukhya iṣyate //
KūPur, 2, 25, 5.2 tasmāt kṣātreṇa varteta vartanenāpadi dvijaḥ //
KūPur, 2, 29, 30.1 paramāpadgatenāpi na kāryaṃ steyamanyataḥ /
Liṅgapurāṇa
LiPur, 1, 8, 15.1 anādānaṃ parasvānāmāpadyapi vicārataḥ /
LiPur, 1, 70, 343.2 āpatsvapi ca sarvāsu devyā nāmāni kīrtayet //
LiPur, 1, 72, 183.1 sarvarogairna bādhyeta āpado na spṛśanti tam /
LiPur, 1, 90, 11.2 paramāpadgatenāpi na kāryaṃ steyamapyuta //
Matsyapurāṇa
MPur, 41, 16.3 daivādeśādāpadaṃ prāpya vidvāṃścarennṛśaṃsaṃ hi na jātu rājā //
MPur, 133, 44.2 idamāpatparitrāṇaṃ devān sendrapurogamān //
Nāradasmṛti
NāSmṛ, 2, 1, 51.2 viparyayād adharmyaḥ syān na ced āpad garīyasī //
NāSmṛ, 2, 1, 52.1 āpatsv anantarā vṛttir brāhmaṇasya vidhīyate /
NāSmṛ, 2, 1, 55.1 āpadaṃ brāhmaṇas tīrtvā kṣatravṛttyā hṛtair dhanaiḥ /
NāSmṛ, 2, 1, 98.1 āpadaṃ nistared vaiśyaḥ kāmaṃ vārddhuṣakarmaṇā /
NāSmṛ, 2, 1, 98.2 āpatsv api hi kaṣṭāsu brāhmaṇasya na vārddhuṣam //
NāSmṛ, 2, 4, 5.1 āpatsv api hi kaṣṭāsu vartamānena dehinā /
NāSmṛ, 2, 12, 97.2 pañcasv āpatsu nārīṇāṃ patir anyo vidhīyate //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 75.1 śārīraṃ dṛśyate yatra bhayaṃ kasyāṃcid āpadi /
Sūryaśataka
SūryaŚ, 1, 11.1 dhārā rāyo dhanāyāpadi sapadi karālambabhūtāḥ prapāte tattvālokaikadīpāstridaśapatipuraprasthitau vīthya eva /
Tantrākhyāyikā
TAkhy, 2, 182.2 nirviṇṇaḥ śucam eti śokamanaso buddhiḥ paribhraśyati nirdhīkaḥ kṣayam ety aho nidhanatā sarvāpadām āspadam //
TAkhy, 2, 209.2 sarvaprāṇavināśasaṃśayakarīṃ prāpyāpadaṃ dustarāṃ pratyāsannabhayo na vetti vidhuraṃ svaṃ jīvitaṃ kāṅkṣati /
TAkhy, 2, 209.3 uttīrṇas tu tato dhanārtham aparāṃ bhūyo viśaty āpadaṃ prāṇānāṃ ca dhanasya sādhanadhiyām anyonyahetuḥ paṇaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 15.1, 1.0 etena viparītena krameṇāpadi parasvādānaṃ vyākhyātam //
Viṣṇupurāṇa
ViPur, 1, 20, 39.1 prahlādaṃ sakalāpatsu yathā rakṣitavān hariḥ /
ViPur, 3, 8, 37.2 guṇāṃstathāpaddharmāṃśca viprādīnāmimāñchṛṇu //
ViPur, 3, 8, 38.1 kṣātraṃ karma dvijasyoktaṃ vaiśyakarma tathāpadi /
ViPur, 3, 8, 39.2 tadevāpadi kartavyaṃ na kuryātkarmasaṃkaram //
Viṣṇusmṛti
ViSmṛ, 2, 15.1 āpady anantarā vṛttiḥ //
ViSmṛ, 22, 55.1 āpadyapi ca kaṣṭāyām //
ViSmṛ, 26, 3.1 samānavarṇāyā abhāve tvanantarayaivāpadi ca //
ViSmṛ, 51, 66.2 nāvedavihitāṃ hiṃsām āpady api samācaret //
ViSmṛ, 64, 2.1 ācaret pañca piṇḍān uddhṛtyāpas tadāpadi //
Yājñavalkyasmṛti
YāSmṛ, 3, 29.2 āpadyapi hi kaṣṭāyāṃ sadyaḥ śaucaṃ vidhīyate //
YāSmṛ, 3, 35.1 kṣātreṇa karmaṇā jīved viśāṃ vāpy āpadi dvijaḥ /
YāSmṛ, 3, 41.1 āpadgataḥ sampragṛhṇan bhuñjāno vā yatas tataḥ /
Śatakatraya
ŚTr, 1, 66.2 āpatsu ca mahāśailaśilāsaṅghātakarkaśam //
ŚTr, 1, 68.2 tan mitram āpadi sukhe ca samakriyaṃ yad etat trayaṃ jagati puṇyakṛto labhante //
ŚTr, 1, 73.2 āpadgataṃ ca na jahāti dadāti kāle sanmitralakṣaṇam idaṃ pravadanti santaḥ //
ŚTr, 1, 76.2 gantuṃ pāvakam unmanas tad abhavad dṛṣṭvā tu mitrāpadaṃ yuktaṃ tena jalena śāmyati satāṃ maitrī punas tv īdṛśī //
ŚTr, 1, 90.2 tatrāpy asya mahāphalena patatā bhagnaṃ saśabdaṃ śiraḥ prāyo gacchati yatra bhāgyarahitas tatraiva yānty āpadaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 11, 3.1 āpadaḥ sampadaḥ kāle daivād eveti niścayī /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 21.2 prāṇāpadam abhiprekṣya viṣṇuṃ jiṣṇuruvāca ha //
BhāgPur, 3, 7, 34.2 pravāsasthasya yo dharmo yaś ca puṃsa utāpadi //
BhāgPur, 11, 13, 8.2 vidanti martyāḥ prāyeṇa viṣayān padam āpadām /
BhāgPur, 11, 17, 44.2 tān uddhariṣye na cirād āpadbhyo naur ivārṇavāt //
BhāgPur, 11, 17, 47.1 sīdan vipro vaṇigvṛttyā paṇyair evāpadaṃ taret /
BhāgPur, 11, 17, 47.2 khaḍgena vāpadākrānto na śvavṛttyā kathaṃcana //
BhāgPur, 11, 17, 48.1 vaiśyavṛttyā tu rājanyo jīven mṛgayayāpadi /
Bhāratamañjarī
BhāMañj, 1, 348.2 śarīrabhāravāho hi jarī sarvāpadāṃ padam //
BhāMañj, 1, 396.2 kaḥ sahetāpadāvāsaṃ sāyāsaṃ janma mānuṣam //
BhāMañj, 1, 455.2 āpatsvapi na sīdanti satāṃ satprakriyāḥ kriyāḥ //
BhāMañj, 5, 317.1 atha kurukulavṛddhāṃstūrṇamāmantrya kṛṣṇo viduraśibiramāpadbhaktimātraikatoṣaḥ /
BhāMañj, 7, 5.2 vikrītāḥ paradeśeṣu snigdhaṃ bandhumivāpadi //
BhāMañj, 10, 61.2 tasthāvakampo mahatāmadhikaṃ dhairyamāpadi //
BhāMañj, 13, 522.1 na tajjagati nāmāsti yad anākramyam āpadām /
BhāMañj, 13, 569.1 āpatkāle ghṛṇāṃ tyaktvā kṛtasneheṣu gauravaiḥ /
BhāMañj, 13, 588.1 āpadaṃ kāladaurātmyāddevadoṣeṇa vā budhaḥ /
BhāMañj, 13, 589.2 trivargasādhanaṃ dehaṃ rakṣedāpatsu yadbudhaḥ //
BhāMañj, 13, 596.2 so 'cintayadaho kaṣṭamiyamāpadupasthitā //
BhāMañj, 13, 598.1 āpadi prāṇarakṣā hi dharmasya prathamāṅkuraḥ /
BhāMañj, 13, 604.2 mūlaṃ ca jīvo dharmasya tasminnāpatsu rakṣyate //
BhāMañj, 13, 1700.2 āpatsu mahatāmeva darśanaṃ kalpapādapaḥ //
Garuḍapurāṇa
GarPur, 1, 70, 31.2 na padmarāgasya mahāguṇasya bhartāramāpatspṛśatīha kācit //
GarPur, 1, 106, 20.2 āpadyapi ca kaṣṭāyāṃ sadyaḥ śaucaṃ vidhīyate //
GarPur, 1, 106, 22.2 kṣātreṇa karmaṇā jīvedviśāṃ vāpyāpadi dvijaḥ //
GarPur, 1, 106, 26.1 lavaṇādi na vikrīyāttathā cāpadgato dvijaḥ /
GarPur, 1, 107, 30.1 pañcasvāpatsu nārīṇāṃ patiranyo vidhīyate /
GarPur, 1, 109, 1.2 āpadarthe dhanaṃ rakṣeddārānrakṣeddhanairapi /
GarPur, 1, 109, 8.1 āpatsu mitraṃ jānī yādraṇe śūraṃ rahaḥ śucim /
GarPur, 1, 109, 32.2 mitramāpadi kāle ca bhāryāṃ ca vibhavakṣaye //
GarPur, 1, 111, 23.1 manastāpaṃ na kurvīta āpadaṃ prāpya pārthivaḥ /
GarPur, 1, 169, 16.2 mūlakaṃ doṣakṛcchāmaṃ svinnaṃ vātakaphāpadam //
Hitopadeśa
Hitop, 1, 23.1 etad vacanaṃ śrutvā kaścit kapotaḥ sadarpam āhāḥ kim evam ucyate vṛddhasya vacanaṃ grāhyam āpatkāle hy upasthite /
Hitop, 1, 30.3 āpadām āpatantīnāṃ hito 'py āyāti hetutām /
Hitop, 1, 31.2 sa bandhur yo vipannānām āpaduddharaṇakṣamaḥ /
Hitop, 1, 42.13 āpadarthe dhanaṃ rakṣed dārān rakṣed dhanair api /
Hitop, 1, 52.2 vyomaikāntavihāriṇo 'pi vihagāḥ samprāpnuvanty āpadaṃ badhyante nipuṇair agādhasalilān matsyāḥ samudrād api /
Hitop, 1, 73.15 āpatsu mitraṃ jānīyād raṇe śūram ṛṇe śucim /
Hitop, 1, 129.4 nirbuddhiḥ kṣayam ety aho nidhanatā sarvāpadām āspadam //
Hitop, 1, 135.5 sarvā evāpadas tasya yasya tuṣṭaṃ na mānasam //
Hitop, 1, 163.5 āpatsv api na muhyanti narāḥ paṇḍitabuddhayaḥ //
Hitop, 1, 182.3 santa eva satāṃ nityam āpaduddharaṇakṣamāḥ /
Hitop, 1, 194.2 tadakṛtrimasauhārdam āpatsv api na muñcati //
Hitop, 1, 197.2 kāyaḥ saṃnihitāpāyaḥ sampadaḥ padam āpadām /
Hitop, 1, 201.2 mantharādayaś ca sarve muktāpadaḥ svasthānaṃ gatvā yathāsukham āsthitāḥ /
Hitop, 2, 64.3 āpady unmārgagamane kāryakālātyayeṣu ca /
Hitop, 2, 80.20 āpannikaṣapāṣāṇe naro jānāti sāratām //
Hitop, 2, 81.4 kiṃtu karaṭakādayo 'py āśvāsyantāṃ yasmād āpatpratīkārakāle durlabhaḥ puruṣasamavāyaḥ /
Hitop, 2, 90.33 kāryam āpatpratīkārād anyatra jagatīpate //
Hitop, 2, 124.23 āpady unmārgagamane kāryakālātyayeṣu ca /
Hitop, 2, 153.2 ko 'rthān prāpya na garvito viṣayiṇaḥ kasyāpado 'staṃ gatāḥ /
Hitop, 3, 120.3 priyopapattiḥ śucam āpadaṃ nayaḥ śriyaḥ samṛddhā api hanti durnayaḥ //
Hitop, 3, 128.1 rājāha katham iha samaye'tivyayo yujyate uktaṃ cāpadarthe dhanaṃ rakṣed iti /
Hitop, 3, 128.2 mantrī brūte śrīmatāṃ katham āpadaḥ /
Hitop, 4, 7.9 utpannām āpadaṃ yas tu samādhatte sa buddhimān /
Hitop, 4, 10.4 ato 'haṃ bravīmyutpannām āpadam ityādi /
Hitop, 4, 72.2 kāyaḥ saṃnihitāpāyaḥ sampadaḥ padam āpadām /
Hitop, 4, 105.2 sahasā vidadhīta na kriyām avivekaḥ paramāpadāṃ padam /
Kathāsaritsāgara
KSS, 1, 2, 49.2 vicchāyaṃ chadiṣā hīnaṃ janmakṣetramivāpadām //
KSS, 1, 3, 14.2 āpadyapi satīvṛttaṃ kiṃ muñcanti kulastriyaḥ //
KSS, 1, 3, 37.1 āścaryamaparityājyo dṛṣṭanaṣṭāpadāmapi /
KSS, 1, 5, 40.1 divyabuddhiprabhāvo 'sāvuddhartā ca mamāpadaḥ /
KSS, 1, 5, 54.2 evam āpatsahāyo me rākṣaso mittratāṃ gataḥ //
KSS, 2, 4, 41.2 āpadi sphurati prajñā yasya dhīraḥ sa eva hi //
KSS, 3, 1, 134.1 strīvairaṃ rakṣaṇīyaṃ vastaddhi bījamihāpadām /
KSS, 3, 1, 141.1 evaṃ strīnāma viṣayo nidānaṃ kasya nāpadām /
KSS, 3, 3, 12.2 sa hi nirvyājabhaktānāṃ naivāpadam upekṣate //
KSS, 3, 6, 31.2 nisargaḥ sa hi dhīrāṇāṃ yad āpadyadhikaṃ dṛḍhāḥ //
KSS, 4, 1, 57.2 rājye 'sya bahudāyāde yena nāpad bhaviṣyati //
KSS, 4, 1, 100.1 tasmād āpadyapi tyājyaṃ na sattvaṃ saṃpadeṣibhiḥ /
KSS, 4, 1, 118.2 aho apāvṛtaṃ dvāram āpadāṃ mama vedhasā //
KSS, 5, 1, 169.1 tvayā dharmasahāyena samuttīrṇo 'ham āpadaḥ /
KSS, 5, 1, 198.2 kāsāṃ hi nāpadāṃ heturatilobhāndhabuddhitā //
KSS, 5, 2, 10.1 jalasaṃhatihīnāyām apyaho sulabhāpadi /
KSS, 5, 2, 80.2 utsahante na hi draṣṭum uttamāḥ svajanāpadam //
KSS, 5, 2, 146.2 na parasparśamātraṃ hi strīṇām āpadi dūṣaṇam //
KSS, 6, 1, 114.1 upādhyāyagṛhaṃ dūraṃ dūre cāpadgatā vayam /
KSS, 6, 1, 116.2 saṃbhāvayāmastaccheṣair āpatkālo hi vartate //
Kālikāpurāṇa
KālPur, 55, 9.2 caṇḍikā prītidānena dāturāpadvināśanaḥ //
Narmamālā
KṣNarm, 1, 97.2 āpatpraśamanaṃ prāpa grāmaṃ tasmānniyogavit //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 16.2 āpatsv api ca kaṣṭāsu brāhmaṇasya na vārddhuṣam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 18.3 āpatkāle svayaṃ kurvannainasā yujyate dvijaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 22.0 āpatkāle iti viśeṣitatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 23.0 nanu kārayitṛtvam apyāpadviṣayam eva //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 25.0 evaṃ tarhyāpattāratamyena vyavasthāstu //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 26.0 alpāpadi kārayitṛtvaṃ atyantāpadi kartṛtvamiti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 26.0 alpāpadi kārayitṛtvaṃ atyantāpadi kartṛtvamiti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 28.0 yugāntareṣu kārayitṛtvamāpaddharmaḥ kalau mukhyadharmaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 207.1 naitairapūtairvidhivadāpadyapi hi karhicit /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 315.0 sārvavarṇikatvam āpadviṣayam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 318.0 āpadyapi na śūdrāt pakvaṃ gṛhṇīyāt //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 6.0 dhanāyāpadi dravyārthakāyapīḍāyām //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 7.0 dhanāyā dhanecchā tasyā āpatprārthanā dhanasya prāptistatrāpi //
Ānandakanda
ĀK, 1, 1, 14.2 anyacchuddharaso jāto hyāpadaṃbudhipāradaḥ //
ĀK, 1, 15, 370.1 hrīṃ śrīṃ mahākālāgnibhairavāya sarvasiddhimātṛbrahmā liṅgitavigrahāya sarvāpadāṃ śoṣakāya huṃ phaṭ ṭhaṃ /
ĀK, 1, 16, 127.1 oṃ namo bhairavāya mahāsiddhipradāyakāya āpaduttaraṇāya huṃ phaṭ /
ĀK, 1, 21, 20.2 āpaduddhāraṇāyeti likhetpañcākṣaradvayam //
ĀK, 1, 21, 25.2 āpaduddhāraṇaṃ yantramapamṛtyunivāraṇam //
Āryāsaptaśatī
Āsapt, 2, 81.2 magnāpi pariṇayāpadi jāramukhaṃ vīkṣya hasitaiva //
Āsapt, 2, 243.1 tvadvirahāpadi pāṇḍus tanvaṅgī chāyayaiva kevalayā /
Āsapt, 2, 286.2 hīrair apsv api vīrair āpatsv api gamyate nādhaḥ //
Āsapt, 2, 334.2 bālā tvadvirahāpadi jātāpabhraṃśabhāṣeva //
Āsapt, 2, 370.2 aparīkṣitasvapakṣo gantā hantāpadaṃ madhupaḥ //
Śukasaptati
Śusa, 23, 32.5 ko 'rthānprāpya na garvito viṣayiṇaḥ kasyāpado 'staṃ gatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāma rājñāṃ priyaḥ /
Śyainikaśāstra
Śyainikaśāstra, 2, 9.2 tadāpatsu ca śobhāyai bhaveddhāsyāya cānyadā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 30.2 pañcasv āpatsu nārīṇāṃ patir anyo vidhīyate //
ParDhSmṛti, 7, 38.1 āpatkāle tu nistīrṇe śaucācāraṃ tu cintayet /
ParDhSmṛti, 11, 5.1 yadi bhuktaṃ tu vipreṇa ajñānād āpadāpi vā /
ParDhSmṛti, 11, 20.1 āpatkāleṣu vipreṇa bhuktaṃ śūdragṛhe yadi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 57.1 saṃsthāpya bhūtaṃ bhūteśaḥ paramāpadgataṃ munim /
SkPur (Rkh), Revākhaṇḍa, 67, 22.1 jñātvā caivāpadaṃ prāptāṃ devaḥ prārthayate vṛṣam /
SkPur (Rkh), Revākhaṇḍa, 67, 38.3 sarveṣāmeva deveśo harate dhruvamāpadam //
SkPur (Rkh), Revākhaṇḍa, 67, 39.2 īdṛśīṃ naiva budhyāmi āpadaṃ ca vibho tava //
SkPur (Rkh), Revākhaṇḍa, 67, 54.3 āpadaḥ kāraṇaṃ yacca tatsamākhyātum arhasi //
SkPur (Rkh), Revākhaṇḍa, 97, 68.3 āpatkāle 'smi te devi smartavyaḥ kāryasiddhaye //
SkPur (Rkh), Revākhaṇḍa, 97, 69.1 āpadastārayiṣyāmi kṣamyatāṃ me duruttaram /
SkPur (Rkh), Revākhaṇḍa, 149, 14.1 paramāpadgatasyāpi jantoreṣā pratikriyā /
SkPur (Rkh), Revākhaṇḍa, 149, 16.1 paramāpadgatasyāpi yasya devo janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 88.1 rogī rogādvimuktaḥ syācchāmyanti paramāpadaḥ /
SkPur (Rkh), Revākhaṇḍa, 195, 33.1 sa tīrtvā hyāpadaṃ durgāṃ naivārtiṃ samavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 198, 38.2 durgamāmāpadaṃ prāpya nijakarmasamudbhavām //
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.4 sa ca sampretya ceṣṭāyāṃ lakṣyate tasyāḥ kiṃ nāma tasya ca kā jijñāsā yathāpad ucyate cāhus tataḥ pañcatattvāni paṭhyante /
UḍḍT, 9, 57.2 catuṣpathasthito lakṣam āpadi prajapen manum /