Occurrences

Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Nāradasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Sūryaśatakaṭīkā
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 99, 4.6 na te śakyam anākhyātum āpaddhīyaṃ tathāvidhā //
MBh, 1, 135, 15.1 seyam āpad anuprāptā kṣattā yāṃ dṛṣṭavān purā /
MBh, 1, 143, 15.2 vyasanaṃ hyeva dharmasya dharmiṇām āpad ucyate //
MBh, 1, 221, 10.1 kam upādāya śakyeta gantuṃ kasyāpad uttamā /
MBh, 3, 36, 17.1 netaḥ pāpīyasī kācid āpad rājan bhaviṣyati /
MBh, 5, 34, 68.2 yo mohānna nigṛhṇāti tam āpad grasate naram //
MBh, 5, 70, 27.1 āpad evāsya maraṇāt puruṣasya garīyasī /
MBh, 5, 91, 9.1 seyam āpanmahāghorā kuruṣveva samutthitā /
MBh, 5, 93, 11.1 seyam āpanmahāghorā kuruṣveva samutthitā /
MBh, 12, 82, 14.1 seyam ābhyantarā tubhyam āpat kṛcchrā svakarmajā /
MBh, 12, 88, 25.1 iyam āpat samutpannā paracakrabhayaṃ mahat /
MBh, 12, 135, 6.1 iyam āpat samutpannā sarveṣāṃ salilaukasām /
MBh, 12, 136, 36.1 āpad vināśabhūyiṣṭhā śataikīyaṃ ca jīvitam /
MBh, 12, 136, 36.2 samantasaṃśayā ceyam asmān āpad upasthitā //
MBh, 13, 96, 53.1 na tam āpat spṛśet kācinna jvaro na rujaśca ha /
Rāmāyaṇa
Rām, Yu, 7, 16.1 rājannāpad ayukteyam āgatā prākṛtājjanāt /
Bodhicaryāvatāra
BoCA, 7, 52.2 āpadābādhate'lpāpi mano me yadi durbalam //
BoCA, 7, 54.2 trailokyavijigīṣutvaṃ hāsyam āpaj jitasya me //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 5.1 acintayac ca kaṣṭeyam āpad āpatitā yataḥ /
BKŚS, 20, 101.1 mama tv āsīd aho kaṣṭā candramasyāpad āgatā /
Daśakumāracarita
DKCar, 2, 2, 253.1 tadiyamāpatsamantato 'narthānubandhinī //
DKCar, 2, 2, 280.1 āpadā tu madāpahāriṇyā sadya eva bodhitastatkṣaṇopajātayā pratibhayā vyacīcaram aho mameyaṃ mohamūlā mahatyāpadāpatitā //
DKCar, 2, 8, 5.0 iti athāhamabhyetya vratatyā kayāpi vṛddhamuttārya taṃ ca bālaṃ vaṃśanālīmukhoddhṛtābhir adbhiḥ phalaiśca pañcaṣaiḥ śarakṣepocchritasya lakucavṛkṣasya śikharātpāṣāṇapātitaiḥ pratyānītaprāṇavṛttim āpādya tarutalaniṣaṇṇastaṃ jarantamabravam tāta ka eṣa bālaḥ ko vā bhavān kathaṃ ceyamāpadāpannā iti //
Kirātārjunīya
Kir, 11, 23.2 bhogān bhogān ivāheyān adhyāsyāpan na durlabhā //
Kir, 13, 64.2 āpad ety ubhayalokadūṣaṇī vartamānam apathe hi durmatim //
Nāradasmṛti
NāSmṛ, 2, 1, 51.2 viparyayād adharmyaḥ syān na ced āpad garīyasī //
Bhāratamañjarī
BhāMañj, 13, 596.2 so 'cintayadaho kaṣṭamiyamāpadupasthitā //
Garuḍapurāṇa
GarPur, 1, 70, 31.2 na padmarāgasya mahāguṇasya bhartāramāpatspṛśatīha kācit //
Kathāsaritsāgara
KSS, 4, 1, 57.2 rājye 'sya bahudāyāde yena nāpad bhaviṣyati //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 7.0 dhanāyā dhanecchā tasyā āpatprārthanā dhanasya prāptistatrāpi //
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.4 sa ca sampretya ceṣṭāyāṃ lakṣyate tasyāḥ kiṃ nāma tasya ca kā jijñāsā yathāpad ucyate cāhus tataḥ pañcatattvāni paṭhyante /