Occurrences

Śāṅkhāyanaśrautasūtra

Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 9, 1, 1.0 vyākhyāto 'gniṣṭomaḥ prakṛtir dvādaśāhasyaikāhānāṃ ca //
ŚāṅkhŚS, 15, 1, 7.0 dvādaśāgniṣṭomāḥ //
ŚāṅkhŚS, 15, 3, 3.0 te yadi citravatīṣv agniṣṭomasāma kuryus tvaṃ naś citra ūtyāgne vivasvad iti stotriyānurūpau pragāthau //
ŚāṅkhŚS, 15, 4, 8.0 agniṣṭomo yajñaḥ //
ŚāṅkhŚS, 15, 5, 1.2 agniṣṭomaṃ prathamam /
ŚāṅkhŚS, 15, 6, 4.0 trayastriṃśam agniṣṭomasāma //
ŚāṅkhŚS, 15, 6, 6.0 etair vai prajāpatir ubhayato 'gniṣṭomastomaiḥ sarvān kāmān ubhayataḥ parigṛhyātmann adhata //
ŚāṅkhŚS, 15, 6, 7.0 tatho eva etad yajamāna etair eva ubhayato 'gniṣṭomastomaiḥ sarvān kāmān ubhayataḥ parigṛhyātman dhatte //
ŚāṅkhŚS, 15, 11, 7.0 utthāpya cāgniṣṭomaḥ //
ŚāṅkhŚS, 15, 12, 4.0 sa eva ayaṃ catuṣṭomo rathantarapṛṣṭho 'gniṣṭomaḥ //
ŚāṅkhŚS, 15, 16, 5.0 agniṣṭomo 'tirātraś ca //
ŚāṅkhŚS, 15, 16, 9.0 catuṣṭomena rathantarapṛṣṭhenāgniṣṭomena //
ŚāṅkhŚS, 16, 14, 13.0 mahādivākīrtyam agniṣṭomasāma bhavati //
ŚāṅkhŚS, 16, 20, 12.0 mukhyo vā eṣa yajñakratur yad agniṣṭomaḥ //
ŚāṅkhŚS, 16, 21, 7.0 agniṣṭomaḥ prathamam ahaḥ //
ŚāṅkhŚS, 16, 26, 5.0 prākṛto 'gniṣṭomaś caturviṃśam abhijid viṣuvān viśvajin mahāvrataṃ vaiśvānaraś ca //
ŚāṅkhŚS, 16, 28, 4.0 jyotir agniṣṭomo gaur ukthya āyur atirātras trir etam upayanti śalalīpiśaṅga ity ācakṣate //
ŚāṅkhŚS, 16, 29, 3.0 adhyardho 'bhiplavo nava vāgniṣṭomāḥ //
ŚāṅkhŚS, 16, 29, 17.0 prākṛto 'gniṣṭomo navamo 'ṣṭamo vā viśvajiddaśamaḥ //
ŚāṅkhŚS, 16, 30, 9.0 ta ete purastād agniṣṭomā upariṣṭād atirātrā uttarottariṇa ekottarā ahīnāḥ //