Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 5, 14, 2.2 ekapātra odano 'gniṣṭomena saṃmitaḥ //
Atharvaveda (Śaunaka)
AVŚ, 9, 6, 40.2 yāvad agniṣṭomeneṣṭvā susamṛddhenāvarunddhe tāvad enenāva runddhe //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 9, 15.0 sattrād udavasāya jyotiṣṭomenāgniṣṭomena catuṣṭomena pṛṣṭhaśamanīyena sahasradakṣiṇenaikaiko yajeta //
BaudhŚS, 16, 23, 9.0 sattrād udavasāya jyotiṣṭomenāgniṣṭomena catuṣṭomena pṛṣṭhaśamanīyena sahasradakṣiṇenaikaiko yajeta //
BaudhŚS, 18, 2, 7.0 sa etasminn eva pūrvapakṣe catuṣṭomenāgniṣṭomena yajeta purā bhreṣāc chāntyai //
BaudhŚS, 18, 13, 2.0 sa yadi sarvaśa eva pāpakṛn manyeta catuṣṭomenāgniṣṭomena yajeta //
BaudhŚS, 18, 13, 23.0 sa etasminn eva pūrvapakṣe catuṣṭomenāgniṣṭomena yajeta purā bhreṣācchāntyai //
Gopathabrāhmaṇa
GB, 1, 3, 17, 6.0 sa ya icchet svar iyām iti sa etenaikagunāgniṣṭomena yajeteti brāhmaṇam //
GB, 1, 4, 7, 19.0 sa ya evam etad agniṣṭomasya janma vedāgniṣṭomena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 8, 57.0 agniṣṭomena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 8, 9.0 so 'gniṣṭomeneṣṭvāntam evāpaśyat //
GB, 1, 5, 8, 26.0 tasmād etena jyotiṣṭomenāgniṣṭomenātmaniṣkrayaṇena sahasradakṣiṇena pṛṣṭhaśamanīyena tvareta //
Jaiminīyabrāhmaṇa
JB, 1, 38, 3.0 agniṣṭomenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 67, 4.0 prajāpatir yat prajā asṛjata tā agniṣṭomenāsṛjata //
JB, 1, 67, 20.0 sa ya evaṃ vidvān agniṣṭomenodgāyati prājātāḥ prajā janayati pari prajātā gṛhṇāti //
JB, 1, 207, 10.0 tad u vā āhur agniṣṭomamātraṃ vāvāgniṣṭomenābhijayaty ukthyamātram ukthyena ṣoḍaśimātraṃ ṣoḍaśinā //
Kāṭhakasaṃhitā
KS, 14, 9, 14.0 ātmānam evāgniṣṭomena spṛṇoti //
KS, 14, 9, 19.0 asminn eva loke 'gniṣṭomena pratitiṣṭhati //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 6, 59.0 yamarājyaṃ vā agniṣṭomenābhijayati somarājyam ukthyena sūryarājyaṃ ṣoḍaśinā svārājyam atirātreṇa //
Pañcaviṃśabrāhmaṇa
PB, 9, 2, 9.0 agniṣṭomena vai devā imaṃ lokam abhyajayann antarikṣam ukthenātirātreṇāmuṃ ta imaṃ lokaṃ punar abhyakāmayanta ta ihety asmiṃl loke pratyatiṣṭhan yad etat sāma bhavati pratiṣṭhityai //
PB, 10, 5, 17.0 yo vai dvādaśāham agniṣṭomena kalpamānaṃ veda kalpate 'smai prātaḥsavanenaiva prathamas trirātraḥ kalpate mādhyandinena dvitīyas tṛtīyasavanena tṛtīyo 'gniṣṭomasāmnaiva daśamam ahaḥ kalpate //
Taittirīyasaṃhitā
TS, 1, 6, 9, 6.0 ya evaṃ vidvān agnihotraṃ juhoti yāvad agniṣṭomenopāpnoti tāvad upāpnoti //
Vaitānasūtra
VaitS, 6, 4, 21.1 atha jyotiṣṭomenāgniṣṭomenātmaniṣkrayaṇena sahasradakṣiṇena pṛṣṭhaśamanīyena tvareta //
Vārāhaśrautasūtra
VārŚS, 3, 3, 1, 2.0 agniṣṭomeneṣṭvā caitryāṃ paurṇamāsyāṃ saptarātrasya purastād iṣṭiṃ nirvapati //
VārŚS, 3, 3, 4, 50.1 kṣatrasya dhṛtim āgniṣṭomeneṣṭibhir yajeta devikābhir devasūbhir vaiśvānaravāruṇyā sautrāmaṇyā sautrāmaṇyā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 3, 2.0 purastāt phālgunyāḥ paurṇamāsyāḥ pavitreṇa agniṣṭomena abhyārohaṇīyena yajeta //
Śatapathabrāhmaṇa
ŚBM, 10, 1, 2, 6.3 jyotiṣṭomenaivāgniṣṭomena yajeta //
ŚBM, 10, 1, 2, 9.11 tasmād u jyotiṣṭomenaivāgniṣṭomena yajeta //
Mahābhārata
MBh, 12, 159, 48.3 agniṣṭomena vā samyag iha pretya ca pūyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 57.1 na tacchreyo 'gnihotreṇa nāgniṣṭomena labhyate /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 16, 9.0 catuṣṭomena rathantarapṛṣṭhenāgniṣṭomena //