Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra

Aitareyabrāhmaṇa
AB, 4, 27, 8.0 tasmād āpūryamāṇapakṣeṣu yajanta etad evopepsantaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 14.1 udagayana āpūryamāṇapakṣe puṇye nakṣatre yugmān brāhmaṇān varān prahiṇoti pra su gmantā dhiyasānasya sakṣaṇi varebhir varān abhi ṣu prasīdata /
BaudhGS, 3, 4, 2.1 udagayana āpūryamāṇapakṣe puṇye nakṣatre keśaśmaśru vāpayitvā pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśām upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhyaḥ āsanāni kalpayati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 12.0 āpūryamāṇapakṣe puṇye nakṣatre viśeṣeṇa puṃnāmadheya āśitasya kumārasya keśān vāpayitvā snātamalaṃkṛtam ahataṃ vāsaḥ paridhāpya prācīnapravaṇa udīcīnapravaṇe same vā deśe sthaṇḍilam uddhatyāvokṣyāgniṃ mathitvā laukikaṃ vāhṛtya nyupyopasamādadhāti //
BhārGS, 1, 21, 2.1 āpūryamāṇapakṣe puṇye nakṣatre payasi sthālīpākaṃ śrapayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti bhūrbhuvaḥ suvaḥ prajāpata iti catasraḥ //
BhārGS, 2, 3, 2.1 śālāṃ kārayiṣyamāṇa āpūryamāṇapakṣe puṇye nakṣatre brāhmaṇānannena pariviṣya parilikhyehaiva dhruvāṃ niminomi śālāṃ kṣeme tiṣṭhatu ghṛtamukṣamāṇā /
BhārGS, 2, 4, 2.0 āpūryamāṇapakṣe puṇye nakṣatre 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīrjuhoti vāstoṣpata iti dve //
BhārGS, 2, 8, 2.1 āpūryamāṇapakṣe puṇye nakṣatre payasi sthālīpākaṃ śrapayitvā prācīṃ vodīcīṃ vā diśam upaniṣkramya sthaṇḍilaṃ kalpayitvāgnim upasamādhāya saṃparistīryāpareṇāgniṃ dve kuṭī kṛtvā śūlagavam āvāhayati /
BhārGS, 2, 29, 2.0 yadi rathaṃ labhata āpūryamāṇapakṣe puṇye nakṣatre yojayitvāsthāsyan pakṣasī abhimṛśati bṛhad asīti dakṣiṇaṃ rathaṃtaram asīty uttaraṃ vāmadevyam asīti madhyamam //
BhārGS, 2, 29, 6.0 yadi hastinaṃ labhata āpūryamāṇapakṣe puṇye nakṣatre kalpayitvābhyupaviśatīdam aham amum āmuṣyāyaṇam indrasya vajreṇābhiviśāmy uttaro 'haṃ dviṣadbhya iti //
BhārGS, 3, 4, 2.1 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'gner upasamādhānādyājyabhāgānte hotṛbhyaḥ svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā svayaṃbhuve svāheti hotṛṣu //
BhārGS, 3, 6, 2.0 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'parāhṇe keśaśmaśrū vāpayitvā prācīm udīcīṃ vā diśam upaniṣkramya khile 'chadirdarśe 'gnim upasamādhāya saṃparistīrya pūrvavad upākṛtya madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā catasra audumbarīḥ samidho ghṛtānvaktā ādadhāti pṛthivī samid ity etair mantraiḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 15.3 ahna āpūryamāṇapakṣam /
BĀU, 6, 2, 15.4 āpūryamāṇapakṣād yān ṣaṇ māsān udaṅṅ āditya eti /
BĀU, 6, 3, 1.1 sa yaḥ kāmayeta mahat prāpnuyām ity udagayana āpūryamāṇapakṣasya puṇyāhe dvādaśāham upasadvratī bhūtvaudumbare kaṃse camase vā sarvauṣadhaṃ phalānīti saṃbhṛtya parisamuhya parilipyāgnim upasamādhāya paristīryāvṛtājyaṃ saṃskṛtya puṃsā nakṣatreṇa manthaṃ saṃnīya juhoti /
Chāndogyopaniṣad
ChU, 5, 10, 1.5 ahna āpūryamāṇapakṣam /
ChU, 5, 10, 1.6 āpūryamāṇapakṣād yān ṣaḍ udaṅ eti māsāṃs tān //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 5.0 āpūryamāṇapakṣe puṇye nakṣatre viśeṣeṇa puṃnāmadheye //
HirGS, 2, 1, 2.1 prathamagarbhāyāścaturthe māsyāpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā dhātā dadātu no rayim /
HirGS, 2, 2, 2.1 tṛtīye māsyāpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā /
HirGS, 2, 5, 2.1 āpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa /
HirGS, 2, 6, 2.1 āpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa /
HirGS, 2, 8, 2.1 āpūryamāṇapakṣe puṇye nakṣatre 'gnimupasamādhāya saṃparistīrya payasi sthālīpākaṃ śrapayitvābhighāryodvāsyāpareṇāgniṃ dve kuṭī kṛtvā dakṣiṇasyāṃ śūlagavamāvāhayati /
Jaiminīyabrāhmaṇa
JB, 1, 49, 19.0 dhūmād vai rātrim apyeti rātriyā ahar ahno 'pocchantīpakṣam apocchantīpakṣād āpūryamāṇapakṣam āpūryamāṇapakṣān māsam //
JB, 1, 49, 19.0 dhūmād vai rātrim apyeti rātriyā ahar ahno 'pocchantīpakṣam apocchantīpakṣād āpūryamāṇapakṣam āpūryamāṇapakṣān māsam //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 10, 2.0 śarīrāṭopaḥ sakthisīdanaṃ dveṣo bharturarucirāhāro lālāprakopaḥ kharatā vācaḥ sphuraṇaṃ yoneriti garbhasya daivānubandhaṃ jñātvāpūryamāṇapakṣe puṇye puṃnāmni śubhe nakṣatra ājyenāghāraṃ hutvā tāṃ maṅgalayuktām upaveśya pariṣicya dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā vṛṣo 'sīti yavāndadāti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 1, 1.0 aindrāgnena sauryeṇa prājāpatyena vā nirūḍhapaśubandhena pratisaṃvatsaraṃ pratyayanaṃ pratiṣāṇmāsaṃ vā yakṣyamāṇaḥ paurṇamāsyām amāvāsyāyām āpūryamāṇapakṣe puṇye nakṣatre vā yajeta //
Āpastambadharmasūtra
ĀpDhS, 2, 20, 3.0 udagayana āpūryamāṇapakṣasyaikarātram avarārdhyam upoṣya tiṣyeṇa puṣṭikāmaḥ sthālīpākaṃ śrapayitvā mahārājam iṣṭvā tena sarpiṣmatā brāhmaṇaṃ bhojayitvā puṣṭyarthena siddhiṃ vācayīta //
Āpastambaśrautasūtra
ĀpŚS, 18, 22, 16.1 āpūryamāṇapakṣasya vā ye puṇye ahanī syātām //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 4, 1.1 udagayana āpūryamāṇapakṣe kalyāṇe nakṣatre caulakarmopanayanagodānavivāhāḥ //
ĀśvGS, 1, 14, 2.1 āpūryamāṇapakṣe yadā puṃsā nakṣatreṇa candramā yuktaḥ syāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 3, 24.0 uttara āpūryamāṇapakṣe keśavapanīyo bṛhatpṛṣṭho 'tirātraḥ //
ĀśvŚS, 9, 3, 27.0 uttara āpūryamāṇapakṣe kṣatrasya dhṛtir agniṣṭomaḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 2, 28.2 alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 4, 2.0 āpūryamāṇapakṣe puṇyāhe //