Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, 2, 16.1 ardhacandrākṛtiśvetaṃ kamalābhaṃ dṛṣaccitam /
RājNigh, Kar., 70.2 hemābhaṃ madanonmādavardhanaṃ saukhyakāri ca //
RājNigh, Āmr, 159.2 śramavamanavibandhādhmānaviṣṭambhadoṣapraśamanam amṛtābhaṃ cāmalakyāḥ phalaṃ syāt //
RājNigh, 12, 65.2 svaccham īṣat haridrābhaṃ śubhraṃ tan madhyamaṃ smṛtam sudṛḍhaṃ śubhrarūkṣaṃ ca pulakaṃ bāhyajaṃ vadet //
RājNigh, 13, 154.1 nakṣatrābhaṃ vṛttam atyantam uktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca /
RājNigh, 13, 155.2 matsyākṣyābhaṃ rūkṣamuttānanimnaṃ naitaddhāryaṃ dhīmatā doṣadāyi //
RājNigh, 13, 171.2 vicchāyaṃ śarkarāṅgābhaṃ puṣparāgaṃ sadoṣakam //
RājNigh, 13, 175.3 nīlābhaṃ cipiṭaṃ rūkṣaṃ tadvajraṃ doṣadaṃ tyajet //
RājNigh, 13, 187.1 gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /
RājNigh, Pānīyādivarga, 117.1 ye snigdhāñjanagolābhāḥ puṣpāsavaparāyaṇāḥ /
RājNigh, Māṃsādivarga, 69.1 pṛṣṭhe pakṣau dvau gale pucchakaṃ cet sarpābhaḥ syāt phūtkṛto vṛttatuṇḍaḥ /
RājNigh, Māṃsādivarga, 71.1 pṛṣṭhe kukṣau kaṇṭakī dīrghatuṇḍaḥ sarpābho yaḥ so 'pyayaṃ barbarākhyaḥ /
RājNigh, Māṃsādivarga, 76.1 yaḥ sthūlāṅgo māhiṣākārako yas tālusthāne nīrajābhāṃ dadhāti /
RājNigh, Rogādivarga, 8.1 piṭakā piṭikā proktā masūrābhā masūrikā /