Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 4, 46.1 kajjalābho yadā sūto vihāya ghanacāpalam /
RRĀ, R.kh., 6, 24.0 piṣṭvā punaḥ puṭe ghṛṣṭaṃ kajjalābhaṃ mṛtaṃ bhavet //
RRĀ, R.kh., 8, 89.2 nāgaḥ sindūravarṇābho mriyate sarvakāryakṛt //
RRĀ, R.kh., 9, 3.1 kāntaṃ mṛdutaraṃ tāraṃ rukmābhaṃ timiraṃ karam /
RRĀ, R.kh., 10, 55.2 caṇakābhā vaṭī khyātā syājjayā yogavāhikā //
RRĀ, R.kh., 10, 61.4 jatvābhaṃ mṛdu mṛtsnābhaṃ yanmalaṃ tacchilājatu //
RRĀ, R.kh., 10, 61.4 jatvābhaṃ mṛdu mṛtsnābhaṃ yanmalaṃ tacchilājatu //
RRĀ, R.kh., 10, 65.1 tāmrād barhiṇakaṇṭhābhaṃ tīkṣṇoṣṇaṃ pacyate kaṭu /
RRĀ, R.kh., 10, 76.0 hemābhaṃ mahiṣākṣatulyamaparaṃ tatpadmarāgopamaṃ bhṛṅgābhaṃ kumudadyutiṃ ca vidhinā grāhyā parīkṣyā tataḥ //
RRĀ, R.kh., 10, 76.0 hemābhaṃ mahiṣākṣatulyamaparaṃ tatpadmarāgopamaṃ bhṛṅgābhaṃ kumudadyutiṃ ca vidhinā grāhyā parīkṣyā tataḥ //
RRĀ, Ras.kh., 3, 108.1 nakṣatrābhaṃ bhaved yāvattāvaddhāmyaṃ punaḥ punaḥ /
RRĀ, Ras.kh., 8, 150.2 tasya mūrdhni triśūlābhā darbhāstiṣṭhanti śobhanāḥ //
RRĀ, V.kh., 1, 35.2 dadhantīṃ taptahemābhāṃ pītavastrāṃ vicintayet //
RRĀ, V.kh., 4, 56.1 jāyate kuṅkumābhaṃ tu tāraṃ tenaiva vedhayet /
RRĀ, V.kh., 6, 124.1 mriyate kuṅkumābhaṃ tannāgaṃ daśapuṭaiḥ kramāt /
RRĀ, V.kh., 8, 102.2 tatsattvaṃ mṛtasūtābham ūrdhvalagnaṃ samāharet //
RRĀ, V.kh., 9, 27.2 yāvattatkuṃkumābhaṃ syāttāvadvajraṃ samuddharet //
RRĀ, V.kh., 13, 32.3 sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanād bhavet //
RRĀ, V.kh., 13, 52.2 sattvaṃ kiṃśukapuṣpābhaṃ jāyate nātra saṃśayaḥ //
RRĀ, V.kh., 16, 96.1 aruṇābhaṃ bhavecchulbaṃ tena śulbena vedhayet /
RRĀ, V.kh., 18, 158.3 jāyate kuṃkumābhastu rasendro balavattaraḥ //
RRĀ, V.kh., 19, 37.2 jāyate padmarāgābhaṃ pravālaṃ nātra saṃśayaḥ //
RRĀ, V.kh., 20, 71.1 padminīpatrapuṣpābhā vijñeyā sthalapadminī /
RRĀ, V.kh., 20, 74.2 tattāraṃ padmarāgābhaṃ jāyate drāvayetpunaḥ //