Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda
Bhāvaprakāśa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā

Mahābhārata
MBh, 3, 71, 9.1 adya candrābhavaktraṃ taṃ na paśyāmi nalaṃ yadi /
MBh, 3, 155, 80.1 bhāskarābhaprabhā bhīma śāradābhraghanopamāḥ /
MBh, 7, 30, 22.2 vyākośapadmābhamukhaṃ nīlo vivyādha sāyakaiḥ //
MBh, 7, 30, 26.1 sampūrṇacandrābhamukhaḥ padmapatranibhekṣaṇaḥ /
MBh, 7, 48, 17.2 pūrṇacandrābhavadanaṃ kākapakṣavṛtākṣakam //
MBh, 7, 63, 33.1 bahurathamanujāśvapattināgaṃ pratibhayanisvanam adbhutābharūpam /
MBh, 8, 12, 4.2 pūrṇacandrābhavaktrāṇi svakṣibhrūdaśanāni ca /
MBh, 8, 40, 104.2 pūrṇacandrābhavaktraṃ ca kṣureṇābhyahanacchiraḥ //
Rāmāyaṇa
Rām, Su, 47, 7.2 pūrṇacandrābhavaktreṇa sabalākam ivāmbudam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 14.1 śikhikaṇṭhābhadhūmārcir anarcir vogragandhavān /
AHS, Nidānasthāna, 3, 19.1 śūkapūrṇābhakaṇṭhatvaṃ tatrādho vihato 'nilaḥ /
AHS, Nidānasthāna, 5, 25.1 śūkapūrṇābhakaṇṭhatvaṃ snigdhoṣṇopaśayo 'nilāt /
AHS, Nidānasthāna, 7, 41.2 vasābhasakaphaprājyapurīṣāḥ sapravāhikāḥ //
AHS, Nidānasthāna, 13, 10.2 pittāddharitapītābhasirāditvaṃ jvaras tamaḥ //
AHS, Nidānasthāna, 14, 17.2 ślakṣṇapītābhaparyantaṃ maṇḍalaṃ parimaṇḍalam //
AHS, Utt., 3, 13.2 oṣṭhadaṃśāṅgasaṃkocastambhabastābhagandhatāḥ //
AHS, Utt., 7, 15.1 śuklābharūpadarśitvaṃ sarvaliṅgaṃ tu varjayet /
AHS, Utt., 8, 4.1 pāṃsupūrṇābhanetratvaṃ kṛcchronmīlanam aśru ca /
AHS, Utt., 10, 24.2 tatra todādibāhulyaṃ sūcīviddhābhakṛṣṇatā //
AHS, Utt., 12, 16.1 bhavet pittavidagdhākhyā pītā pītābhadarśanā /
AHS, Utt., 14, 6.1 rājīmatī dṛṅ nicitā śāliśūkābharājibhiḥ /
AHS, Utt., 15, 8.2 antaḥkledo 'śru pītoṣṇaṃ rāgaḥ pītābhadarśanam //
AHS, Utt., 15, 14.2 asṛṅnimagnāriṣṭābhaṃ kṛṣṇam agnyābhadarśanam //
AHS, Utt., 19, 16.2 śūkapūrṇābhanāsātvaṃ kṛcchrād ucchvasanaṃ tataḥ //
AHS, Utt., 21, 9.1 tailābhaśvayathukledau sakaṇḍvau medasā mṛdū /
AHS, Utt., 25, 8.1 mūtrakiṃśukabhasmāmbutailābhoṣṇabahusrutiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 91.2 dhik tvāṃ śāradacandrābhamanaḥputrikapāṃsanīm //
BKŚS, 18, 369.1 tasyām adhyāsi bhinnābharatnapañjarasaṃkulam /
BKŚS, 21, 96.1 tatra cālindakāsīnām arkatūlābhamūrdhajām /
BKŚS, 27, 5.1 ity uktaḥ sa viṣādena tyājitaś campakābhatām /
Kirātārjunīya
Kir, 18, 4.1 vraṇamukhacyutaśoṇitaśīkarasthagitaśailataṭābhabhujāntaraḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 59.2 salakṣaṇasadṛkṣābhasapakṣopamitopamāḥ //
Kāvyālaṃkāra
KāvyAl, 3, 45.2 indīvarābhanayanaṃ taveva vadanaṃ tava //
Kūrmapurāṇa
KūPur, 1, 16, 22.1 namaste sahasrārkacandrābhamūrte namo vedavijñānadharmābhigamya /
Liṅgapurāṇa
LiPur, 1, 13, 17.1 pītābhoṣṇīṣaśirasaḥ pītāsyāḥ pītamūrdhajāḥ /
LiPur, 2, 19, 33.2 padmābhanetrāya sapaṅkajāya brahmendranārāyaṇakāraṇāya //
LiPur, 2, 27, 23.1 sitaraktahiraṇyābhakṛṣṇā dharmādayaḥ kramāt /
Matsyapurāṇa
MPur, 116, 11.2 himābhaphenavasanāṃ cakravākādharāṃ śubhām /
MPur, 153, 115.2 kṛṣṇadaṃṣṭrāṭṭahāsāni krakacābhanakhāni ca //
MPur, 153, 153.2 prakīrṇadhūmajvalanābhamūrdhajaṃ papāta jambhasya śiraḥ sakuṇḍalam //
MPur, 154, 230.2 tato nimīlitonnidrapadmapatrābhalocanam //
Suśrutasaṃhitā
Su, Cik., 1, 7.2 kṣiprajaḥ pītanīlābhaḥ kiṃśukodakābhoṣṇasrāvī dāhapākarāgavikārakārī pītapiḍakājuṣṭaś ceti pittāt pratatacaṇḍakaṇḍūbahulaḥ sthūlauṣṭhaḥ stabdhasirāsnāyujālāvatataḥ kaṭhinaḥ pāṇḍvavabhāso mandavedanaḥ śuklaśītasāndrapicchilāsrāvī guruś ceti kaphāt /
Su, Cik., 30, 17.2 ajāstanābhakandā tu sakṣīrā kṣuparūpiṇī //
Sūryasiddhānta
SūrSiddh, 2, 64.2 grahaliptābhabhogāptā bhāni bhuktyā dinādikam //
Viṣṇupurāṇa
ViPur, 4, 1, 71.2 sīradhvajāya sphaṭikācalābhavakṣaḥsthalāyātuladhīr narendraḥ //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 16.1 sitotpalābhāmbudacumbitopalāḥ samācitāḥ prasravaṇaiḥ samantataḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 110.1 guṇṭho vṛttatṛṇaḥ śuṇṭhaḥ śṛṅgaverābhamūlakaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 7, 33.3 taṃ nas tvaṃ śavaśayanābhaśāntamedhaṃ yajñātman nalinarucā dṛśā punīhi //
Garuḍapurāṇa
GarPur, 1, 152, 25.1 śukavarṇābhakaṇṭhatvaṃ snigdhoṣṇopaśamo 'nilāt /
GarPur, 1, 156, 42.1 vasābhasakaphaprājyapurīṣāsṛkpravāhikāḥ /
Gītagovinda
GītGov, 10, 21.2 nāsā abhyeti tilaprasūnapadavīm kundābhadanti priye prāyaḥ tvanmukhasevayā vijayate viśvam saḥ puṣpāyudhaḥ //
Kathāsaritsāgara
KSS, 1, 4, 7.1 kambukaṇṭhī pravālābharadanacchadaśobhinī /
Kālikāpurāṇa
KālPur, 56, 49.2 yadbrahmā mūrdhni dhatte harir avati gale candracūḍo hṛdisthaṃ taṃ māṃ pātu pradhānaṃ nikhilamatiśayaṃ padmagarbhābhabījam //
Rasaprakāśasudhākara
RPSudh, 7, 47.2 nirbhāraṃ vā pītakācābhayuktaṃ gomedaṃ cedīdṛśaṃ no variṣṭham //
RPSudh, 7, 49.1 svacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ vā /
Rasaratnasamuccaya
RRS, 11, 55.2 rambhā raktābhanirguṇḍī lajjāluḥ suradālikā //
Rasendracūḍāmaṇi
RCūM, 3, 19.1 kuṇḍalyaratnivistārā chāgacarmābhaveṣṭitā /
Ānandakanda
ĀK, 1, 2, 148.1 pravālapadmarāgābhabimbādharavirājitām /
ĀK, 1, 15, 501.2 sā jñeyā pītaraktābhakāṇḍā śvetatanuḥ priye //
ĀK, 2, 9, 58.1 śikhikaṇṭhābhapatrāḍhyā candanāmodamedurā /
ĀK, 2, 9, 80.1 somavallīva niṣpatrā kajjalābharasānvitā /
Bhāvaprakāśa
BhPr, 6, 8, 198.1 gostanābhaphalo gucchastālapatracchadastathā /
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 11.2 śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ iti //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 130.2, 4.0 pūrvaḥ pūrvaḥ haridrābhagaurīpāṣāṇāt śaṅkhābhaḥ śaṅkhābhapāṣāṇāt sphaṭikābhaḥ śreṣṭhaḥ //
RRSBoṬ zu RRS, 3, 130.2, 4.0 pūrvaḥ pūrvaḥ haridrābhagaurīpāṣāṇāt śaṅkhābhaḥ śaṅkhābhapāṣāṇāt sphaṭikābhaḥ śreṣṭhaḥ //
Rasasaṃketakalikā
RSK, 1, 4.2 śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ //