Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Yogasūtra
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Yogasūtrabhāṣya
Rasaprakāśasudhākara
Rasaratnākara
Rājanighaṇṭu
Ānandakanda
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Gorakṣaśataka
Rasakāmadhenu

Carakasaṃhitā
Ca, Vim., 8, 56.1 atha chalaṃ chalaṃ nāma pariśaṭhamarthābhāsamanarthakaṃ vāgvastumātrameva /
Mahābhārata
MBh, 6, BhaGī 13, 14.1 sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam /
MBh, 12, 10, 20.2 vedavādasya vijñānaṃ satyābhāsam ivānṛtam //
MBh, 12, 255, 6.2 vedavādān avijñāya satyābhāsam ivānṛtam //
MBh, 12, 261, 16.2 vedavādāparijñānaṃ satyābhāsam ivānṛtam //
Rāmāyaṇa
Rām, Utt, 7, 38.1 tat sūryamaṇḍalābhāsaṃ svabhāsā bhāsayannabhaḥ /
Yogasūtra
YS, 4, 18.1 na tatsvābhāsaṃ dṛśyatvāt //
Śvetāśvataropaniṣad
ŚvetU, 3, 17.1 sarvendriyaguṇābhāsaṃ sarvendriyavivarjitaṃ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 8, 7.1 tathā dagdhaguḍābhāsaṃ sapicchāparikartikam /
Bodhicaryāvatāra
BoCA, 5, 50.1 yadātmotkarṣaṇābhāsaṃ parapaṃsanam eva ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 28, 93.1 gaurāṇām asitābhāsam asitānāṃ sitādhikam /
Kūrmapurāṇa
KūPur, 2, 3, 3.1 sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam /
Laṅkāvatārasūtra
LAS, 2, 165.1 bhāvābhāsaṃ tathā cittaṃ mṛgatṛṣṇā yathā nabhe /
Liṅgapurāṇa
LiPur, 1, 91, 26.1 yasya kṛṣṇā kharā jihvā padmābhāsaṃ ca vai mukham /
Matsyapurāṇa
MPur, 153, 202.1 jvalitaṃ jvalanābhāsamaṅkuśaṃ kuliśaṃ yathā /
Yogasūtrabhāṣya
YSBhā zu YS, 4, 18.1, 2.1 syād āśaṅkā cittam eva svābhāsaṃ viṣayābhāsaṃ ca bhaviṣyaty agnivat //
YSBhā zu YS, 4, 18.1, 2.1 syād āśaṅkā cittam eva svābhāsaṃ viṣayābhāsaṃ ca bhaviṣyaty agnivat //
YSBhā zu YS, 4, 19.1, 1.6 kiṃca svābhāsaṃ cittam ity agrāhyam eva kasyacid iti śabdārthaḥ /
Rasaprakāśasudhākara
RPSudh, 7, 9.2 kṣārābhāsaṃ vaikaṭaṃ yugmakaṃ ca doṣairyuktaṃ sarvathā tyājyamebhiḥ //
Rasaratnākara
RRĀ, V.kh., 4, 63.1 tannāgaṃ vidyudābhāsaṃ jāyate tena vedhayet /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 125.2 kṣaudraṃ tu kapilābhāsaṃ pauttikaṃ ghṛtasaṃnibham //
Ānandakanda
ĀK, 2, 8, 26.2 pakvabiṃbaphalābhāsaṃ japākusumasaṃnibham //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 5.1, 4.2 vyutthānaṃ ca bhavec chāntabhedābhāsam itīryate //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 65.2 yāvat sikthasamābhāsaṃ mṛtpiṇḍaṃ jāyate tadā //
Agastīyaratnaparīkṣā
AgRPar, 1, 35.2 tuṅgam indusamābhāsaṃ muktāratnam amaulyakam //
Gorakṣaśataka
GorŚ, 1, 20.1 taptacāmīkarābhāsaṃ taḍillekheva visphurat /
Rasakāmadhenu
RKDh, 1, 1, 226.2 yāvat sikthasamābhāsaṃ mṛtpiṇḍaṃ jāyate tathā //