Occurrences

Aitareya-Āraṇyaka
Drāhyāyaṇaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 21.1 uttamād ābhiplavikāt tṛtīyasavanam anyad vaiśvadevān nividdhānād asya vāmasya palitasya hotur iti salilasya dairghatamasa ekacatvāriṃśatam ānobhadrīyaṃ ca tasya sthāna aikāhikau vaiśvadevasya pratipadanucarau //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 2, 17.0 abhīvartastotrīyān ābhiplavikān pṛṣṭhye śaṃsayed brāhmaṇācchaṃsinā kāleyarco 'cchāvākena sarvatra yadā pavamāne syātām //
Vaitānasūtra
VaitS, 6, 1, 16.1 ābhiplavikāṃs tṛtīyādīn stotriyān āvapate //
Vārāhaśrautasūtra
VārŚS, 3, 2, 4, 1.0 yady utsargiṇām ayanaṃ kuryur dvitīyasya māsasya prathamam ahar utsṛjerann api cottareṣāṃ māsānāṃ prathamāny ābhiplavikāny ardhamāsebhyas trayo 'bhiplavās teṣāṃ madhyamasya prathamam ekasaṃbhārye dvayor abhiplavayoḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 23, 23.0 abhijid ābhiplavikānāṃ caturthaḥ //
ŚāṅkhŚS, 16, 24, 13.0 tryahaś caturtham ābhiplavikam //
ŚāṅkhŚS, 16, 24, 15.0 pañca vā ābhiplavikāni //
ŚāṅkhŚS, 16, 24, 17.0 abhijid ābhiplavikānāṃ caturthaḥ //
ŚāṅkhŚS, 16, 26, 8.0 abhijid ābhiplavikānāṃ saptamaḥ //
ŚāṅkhŚS, 16, 27, 3.0 abhijid ābhiplavikānāṃ saptamaḥ //