Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Rasamañjarī
Rājanighaṇṭu
Haṃsadūta

Mahābhārata
MBh, 2, 29, 9.1 śūdrābhīragaṇāścaiva ye cāśritya sarasvatīm /
MBh, 3, 186, 30.2 kāmbojā aurṇikāḥ śūdrāstathābhīrā narottama //
MBh, 6, 10, 45.2 vāhīkā vāṭadhānāśca ābhīrāḥ kālatoyakāḥ //
MBh, 6, 10, 66.1 śūdrābhīrātha daradāḥ kāśmīrāḥ paśubhiḥ saha /
MBh, 7, 19, 7.1 kaliṅgāḥ siṃhalāḥ prācyāḥ śūrābhīrā daśerakāḥ /
MBh, 9, 36, 1.3 śūdrābhīrān prati dveṣād yatra naṣṭā sarasvatī //
MBh, 16, 8, 45.2 ābhīrā mantrayāmāsuḥ sametyāśubhadarśanāḥ //
MBh, 16, 9, 16.2 ābhīrair anusṛtyājau hṛtāḥ pañcanadālayaiḥ //
Manusmṛti
ManuS, 10, 15.2 ābhīro 'mbaṣṭhakanyāyām āyogavyāṃ tu dhigvaṇaḥ //
Rāmāyaṇa
Rām, Ki, 41, 5.1 surāṣṭrān saha vāhlīkāñ śūrābhīrāṃs tathaiva ca /
Amarakośa
AKośa, 2, 41.1 ghoṣa ābhīrapallī syātpakkaṇaḥ śabarālayaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 238.2 yatra nābhīranārīṇāṃ paribhūtaṃ karādharam //
Kāmasūtra
KāSū, 5, 5, 17.1 ābhīraṃ hi koṭṭarājaṃ parabhavanagataṃ bhrātṛprayukto rajako jaghāna /
Kāvyādarśa
KāvĀ, 1, 36.1 ābhīrādigiraḥ kāvyeṣv apabhraṃśa iti smṛtāḥ /
Kūrmapurāṇa
KūPur, 1, 45, 40.2 tathāparāntāḥ saurāṣṭrāḥ śūdrābhīrāstathārbudāḥ //
Matsyapurāṇa
MPur, 50, 76.2 kaivartābhīraśabarā ye cānye mlecchasambhavāḥ /
MPur, 69, 59.2 ābhīrakanyātikutūhalena saivorvaśī samprati nākapṛṣṭhe //
MPur, 114, 40.1 vāhlīkā vāṭadhānāśca ābhīrāḥ kālatoyakāḥ /
MPur, 163, 72.1 surāṣṭrāśca sabāhlīkāḥ śūrābhīrāstathaiva ca /
Viṣṇupurāṇa
ViPur, 2, 3, 16.2 tathāparāntāḥ saurāṣṭrāḥ śūrābhīrāstathārbudāḥ //
ViPur, 4, 24, 51.1 āndhrabhṛtyāḥ saptābhīraprabhṛtayo daśa gardabhinaś ca bhūbhujo bhaviṣyanti //
ViPur, 4, 24, 68.1 saurāṣṭrāvantyaśūdrābhīrān narmadāmarubhūviṣayāṃśca vrātyadvijābhīraśūdrādyā bhokṣyanti //
ViPur, 4, 24, 68.1 saurāṣṭrāvantyaśūdrābhīrān narmadāmarubhūviṣayāṃśca vrātyadvijābhīraśūdrādyā bhokṣyanti //
ViPur, 5, 38, 14.2 ābhīrā mantrayāmāsuḥ sametyātyantadurmadāḥ //
ViPur, 5, 38, 19.1 tato nivṛtya kaunteyaḥ prāhābhīrān hasann iva /
ViPur, 5, 38, 26.2 ābhīrairapakṛṣyanta kāmāccānyāḥ pravavrajuḥ //
ViPur, 5, 38, 33.2 vinā tena yadābhīrair jito 'haṃ kathamanyathā //
ViPur, 5, 38, 50.2 gataṃ tena vinābhīrair laguḍais tannirākṛtam //
ViPur, 5, 38, 52.1 ānīyamānam ābhīraiḥ kṛṣṇa kṛṣṇāvarodhanam /
ViPur, 5, 38, 68.2 ābhīrebhyaśca bhavataḥ kaḥ śraddadhyātparābhavam //
ViPur, 5, 38, 69.2 tvayā yatkauravā dhvastā yadābhīrairbhavāñjitaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 35.1 marudhanvam atikramya sauvīrābhīrayoḥ parān /
BhāgPur, 2, 4, 18.1 kirātahūṇāndhrapulindapulkaśā ābhīraśumbhā yavanāḥ khasādayaḥ /
Rasamañjarī
RMañj, 5, 44.2 ābhīraṃ śodhayedādau drāvayeddhaṇḍikāntare //
Rājanighaṇṭu
RājNigh, Gr., 7.1 ābhīragopālapulindatāpasāḥ pānthās tathānye 'pi ca vanyapāragāḥ /
Haṃsadūta
Haṃsadūta, 1, 21.1 sakṛdvaṃśīnādaśravaṇamilitābhīravanitā rahaḥkrīḍāsākṣī pratipadalatāsadmasubhagaḥ /