Occurrences

Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Bhallaṭaśataka
Daśakumāracarita
Divyāvadāna
Kāvyādarśa
Kāvyālaṃkāra
Matsyapurāṇa
Meghadūta
Sūryaśataka
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Kokilasaṃdeśa
Rasaratnasamuccayabodhinī

Ṛgveda
ṚV, 7, 94, 12.2 ābhogaṃ hanmanā hatam udadhiṃ hanmanā hatam //
Buddhacarita
BCar, 9, 8.2 upopaviṣṭaṃ pathi vṛkṣamūle sūryaṃ ghanābhogamiva praviṣṭam //
Mahābhārata
MBh, 1, 2, 126.48 bhīmasya grahaṇaṃ cātra parvatābhogavarṣmaṇā /
MBh, 3, 108, 11.1 kvacid ābhogakuṭilā praskhalantī kvacit kvacit /
MBh, 3, 175, 13.1 parvatābhogavarṣmāṇaṃ bhogaiś candrārkamaṇḍalaiḥ /
MBh, 3, 177, 2.2 kaścāyaṃ parvatābhogapratimaḥ pannagottamaḥ //
MBh, 5, 101, 7.2 mahābhogā mahākāyāḥ parvatābhogabhoginaḥ //
MBh, 7, 88, 11.1 hastihastopamaiścāpi bhujagābhogasaṃnibhaiḥ /
MBh, 7, 159, 37.1 gajāste pannagābhogair hastair bhūreṇurūṣitaiḥ /
MBh, 13, 127, 35.2 sadhātuśikharābhogo dīnadagdhavanauṣadhiḥ //
MBh, 15, 46, 20.2 prāsādābhogasaṃruddho anvarautsīt sa rodasī //
MBh, 16, 5, 13.1 sahasraśīrṣaḥ parvatābhogavarṣmā raktānanaḥ svāṃ tanuṃ tāṃ vimucya /
Rāmāyaṇa
Rām, Utt, 79, 7.2 parvatābhogavivare tasmin reme ilā tadā //
Amarakośa
AKośa, 2, 401.1 racanā syātparisyanda ābhogaḥ paripūrṇatā /
Bhallaṭaśataka
BhallŚ, 1, 86.2 te devasyāpy acintyāś caṭulitabhuvanābhogahelāvahelāmūlotkhātānumārgāgatagiriguravas tārkṣyapakṣāgravātāḥ //
Daśakumāracarita
DKCar, 2, 6, 98.1 so 'ham aho ramaṇīyo 'yaṃ parvatanitambabhāgaḥ kāntatareyaṃ gandhapāṣāṇavatyupatyakā śiśiram idam indīvarāravindamakarandabinducandrakottaraṃ gotravāri ramyo 'yamanekavarṇakusumamañjarībharas taruvanābhogaḥ ityatṛptatarayā dṛśā bahubahu paśyann alakṣitādhyārūḍhakṣoṇīdharaśikharaḥ śoṇībhūtamutprabhābhiḥ padmarāgasopānaśilābhiḥ kimapi nālīkaparāgadhūsaraṃ saraḥ samadhyagamam //
Divyāvadāna
Divyāv, 13, 513.1 tasmāttarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 210.1 analpaviṭapābhogaḥ phalapuṣpasamṛddhimān /
Kāvyālaṃkāra
KāvyAl, 5, 48.2 yathābhito vanābhogametadasti mahatsaraḥ //
Matsyapurāṇa
MPur, 150, 178.1 pracchādya gaganābhogaṃ ravimāyāṃ vyanāśayat /
MPur, 162, 34.1 suvarṇamālākulabhūṣitāṅgāḥ pītāṃśukābhogavibhāvitāṅgāḥ /
MPur, 173, 7.1 gajendrābhogavapuṣaṃ kvacitkesarivarcasam /
Meghadūta
Megh, Uttarameghaḥ, 32.2 sparśakliṣṭām ayamitanakhenāsakṛtsārayantīṃ gaṇḍābhogāt kaṭhinaviṣamām ekaveṇīṃ kareṇa //
Sūryaśataka
SūryaŚ, 1, 17.1 vistīrṇaṃ vyoma dīrghāḥ sapadi daśa diśo vyastavelāmbhaso 'bdhīn kurvadbhir dṛśyanānānaganagaranagābhogapṛthvīṃ ca pṛthvīm /
Viṣṇupurāṇa
ViPur, 5, 14, 4.1 udagrakakudābhogaḥ pramāṇādduratikramaḥ /
ViPur, 5, 20, 48.2 kva vajrakaṭhinābhogaśarīro 'yaṃ mahāsuraḥ //
ViPur, 5, 27, 12.1 sa yadā yauvanābhogabhūṣito 'bhūnmahāmune /
ViPur, 6, 3, 22.2 sādrinadyarṇavābhogaṃ niḥsneham abhijāyate //
Viṣṇusmṛti
ViSmṛ, 43, 43.1 kaṇṭeṣu dattapādāś ca bhujaṅgābhogaveṣṭitāḥ /
Śatakatraya
ŚTr, 2, 38.2 no cen mugdhāṅganānāṃ stanajaghanaghanābhogasambhoginīnāṃ sthūlopasthasthalīṣu sthagitakaratalasparśalīlodyamānām //
ŚTr, 3, 41.2 śaraccandrajyotsnādhavalagaganābhogasubhagāṃ nayante ye rātriṃ sukṛtacayacintaikaśaraṇāḥ //
ŚTr, 3, 89.2 bhavābhogodvignāḥ śiva śiva śivety uccavacasaḥ kadā yāsyāmo 'targatabahulabāṣpākuladaśām //
ŚTr, 3, 101.2 rathyākīrṇaviśīrṇajīrṇavasanaḥ samprāptakanthāsano nirmāno nirahaṃkṛtiḥ śamasukhābhogaikabaddhaspṛhaḥ //
Bhāratamañjarī
BhāMañj, 1, 408.1 tataḥ sa bhuvanābhogabhūṣaṇaṃ janavallabhaḥ /
BhāMañj, 1, 1215.2 babhau manobhavābhogavibhāgasubhagaṃ vapuḥ //
BhāMañj, 5, 119.1 mādyadgajaghaṭābhogavistīrṇāṃ śriyamātmanaḥ /
BhāMañj, 6, 32.1 pūrite bhuvanābhoge dikṣu visphūrjitāsviva /
BhāMañj, 6, 270.2 ākrāntabhuvanābhogairnādṛśyanta diśo daśa //
BhāMañj, 7, 51.2 pihite bhuvanābhoge babhūvākālaśarvarī //
BhāMañj, 12, 54.2 dārayanti kucābhogaṃ vṛṣasenasya mātaraḥ //
Kathāsaritsāgara
KSS, 3, 4, 72.1 samastabhūtalābhogasaṃbhavānāṃ babhūva saḥ /
KSS, 6, 1, 137.2 yadābhogo 'bdhigambhīraḥ sapakṣakṣmābhṛdāśritaḥ //
Narmamālā
KṣNarm, 2, 3.2 darśayantī stanābhogam ardhasrastaśiro'ṃśukā //
Rasaratnasamuccaya
RRS, 10, 34.1 ekabhittau careddvāraṃ vitastyābhogasaṃyutam /
Rasendracūḍāmaṇi
RCūM, 5, 129.1 ekabhittau caredgartaṃ vitastyābhogasaṃmitam /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 12.0 dṛśyanānānaganagaranagābhogapṛthvīm //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 15.0 dṛśyāśca te nānānaganagaranagās teṣām ābhogo vistārastena pṛthvīṃ vistīrṇām //
Tantrāloka
TĀ, 6, 40.1 udriktābhogakāryātmaviśvaikātmyamidaṃ yataḥ /
Ānandakanda
ĀK, 1, 26, 203.2 ekabhittau careddvāraṃ vitastyābhogasaṃyutam //
Āryāsaptaśatī
Āsapt, 2, 577.2 piśunānāṃ panasānāṃ koṣābhogo 'py aviśvāsyaḥ //
Kokilasaṃdeśa
KokSam, 1, 25.2 ruddhābhogā dvijavaravidhisnānapūtaistaṭākair draṣṭavyāste tadanu saritaṃ dakṣiṇenāgrahārāḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 38.2, 5.0 vitastyābhogasaṃyutaṃ dvādaśāṅgulavistṛtam //