Occurrences

Vaikhānasagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Varāhapurāṇa
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasaratnākara
Rasārṇava
Skandapurāṇa
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Haribhaktivilāsa
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Vaikhānasagṛhyasūtra
VaikhGS, 2, 14, 1.0 divi śrayasvetyahate vāsasī gandhābharaṇādīni ca prokṣya namo grahāyeti gandhaṃ gṛhītvā prācīnamañjaliṃ kṛtvāpsarassviti gātrāṇyanulepayet tejovat sava iti vastraṃ paridhāya somasya tanūr asīty uttarīyaṃ gṛhṇāti //
VaikhGS, 2, 14, 3.0 ābharaṇakuṇḍalamaṇīn badareṇa suvarṇena vā kṛtānācchādya darbheṇa badhnīyāt //
VaikhGS, 3, 2, 5.0 vastragandhābharaṇādīni saṃbhṛtya kanikradādinā kanyāgṛhaṃ saha bāndhavairgatvā teja āyuḥ śriyamiti vastrādinālaṃkṛtya prajāpatiḥ somamiti tathābharaṇamāropyādadītetyeke //
Arthaśāstra
ArthaŚ, 4, 6, 11.1 catuṣpadadvipadānām api hi rūpaliṅgasāmānyaṃ bhavati kim aṅga punar ekayonidravyakartṛprasūtānāṃ kupyābharaṇabhāṇḍānām iti //
Carakasaṃhitā
Ca, Sū., 5, 97.2 harṣaṇaṃ kāmyamojasyaṃ ratnābharaṇadhāraṇam //
Ca, Cik., 2, 3, 25.1 vihaṃgānāṃ rutairiṣṭaiḥ strīṇāṃ cābharaṇasvanaiḥ /
Lalitavistara
LalVis, 5, 12.1 māyā ca devī snātānuliptagātrā vividhābharaṇaviṣkambhitabhujā suślakṣṇasulīlavastravaradhāriṇī prītiprāmodyaprasādapratilabdhā sārdhaṃ daśabhiḥ strīsahasraiḥ parivṛtā puraskṛtā rājñaḥ śuddhodanasya saṃgītiprāsāde sukhopaviṣṭasyāntikamupasaṃkramya dakṣiṇe pārśve ratnajālapratyupte bhadrāsane niṣadya smitamukhī vyapagatabhṛkuṭikā prahasitavadanā rājānaṃ śuddhodanamābhirgāthābhirabhāṣat /
LalVis, 6, 4.1 atha khalu māyādevī ābharaṇavigalitavasanā prahlāditakāyacittā prītiprāmodyaprasādapratilabdhā śayanavaratalādutthāya nārīgaṇaparivṛtā puraskṛtā prāsādavaraśikharādavatīrya yenāśokavanikā tenopajagāma /
LalVis, 7, 33.7 nānāvarṣadivyakusumavastrābharaṇagandhacūrṇavyāmiśrāḥ paramasukhasaṃsparśāśca saumyāḥ sugandhavātāḥ pravāyanti sma /
LalVis, 7, 34.5 aprameyāśca tasmin samaye puṣpacūrṇagandhamālyaratnābharaṇavastrameghā abhipravarṣanti sma /
LalVis, 7, 70.8 pañcāpsaraḥsahasrāṇi divyadārakābharaṇaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 9, 2.1 tatra rājñā śuddhodanena pañcamātraiśca śākyaśataiḥ pañcamātrāṇyābharaṇaśatāni kāritānyabhūvan /
LalVis, 9, 3.9 evaṃ yā yā ābharaṇavikṛtirbodhisattvasya kāya ābadhyate sma sā sā jihmībhavati sma tadyathāpi nāma masipiṇḍaḥ //
LalVis, 10, 1.6 aṣṭau ca marutkanyāsahasrāṇi vigalitālaṃkārābharaṇālaṃkṛtāni ratnabhadraṃkareṇa gṛhītāni mārgaṃ śodhayantyo bodhisattvasya purato gacchanti sma /
Mahābhārata
MBh, 1, 8, 17.2 vivarṇā vigataśrīkā bhraṣṭābharaṇacetanā /
MBh, 1, 16, 32.6 kṛṣṇarūpadharā devī sarvābharaṇabhūṣitā //
MBh, 1, 26, 45.1 taiḥ śastrair bhānumadbhiste divyābharaṇabhūṣitāḥ /
MBh, 1, 57, 17.5 tatastu rājā cedīnām indrābharaṇabhūṣitaḥ /
MBh, 1, 57, 21.10 sāntaḥpuraḥ sahāmātyaḥ sarvābharaṇabhūṣitaḥ /
MBh, 1, 66, 8.3 devagarbhopamāṃ balāṃ sarvābharaṇabhūṣitām /
MBh, 1, 69, 43.19 tato 'gramahiṣīṃ kṛtvā sarvābharaṇabhūṣitām /
MBh, 1, 73, 15.3 tāṃ dṛṣṭvā rūpasampannāṃ sarvābharaṇabhūṣitām /
MBh, 1, 76, 5.2 pibantīr lalamānāśca divyābharaṇabhūṣitāḥ /
MBh, 1, 92, 27.1 sarvānavadyāṃ sudatīṃ divyābharaṇabhūṣitām /
MBh, 1, 119, 38.82 divyābharaṇasaṃchanno nāgān āmantrya pāṇḍavaḥ /
MBh, 1, 126, 36.5 samaulihārakeyūraiḥ sahastābharaṇāṅgadaiḥ /
MBh, 1, 139, 17.4 vinamyamāneva latā sarvābharaṇabhūṣitā /
MBh, 1, 139, 18.1 vilajjamāneva latā divyābharaṇabhūṣitā /
MBh, 1, 140, 14.2 sarvābharaṇasaṃyuktaṃ susūkṣmāmbaravāsasam //
MBh, 1, 143, 22.1 kṛtvā ca paramaṃ rūpaṃ sarvābharaṇabhūṣitā /
MBh, 1, 143, 28.2 divyābharaṇavastrāṅgī divyasraganulepanā /
MBh, 1, 160, 35.1 tvaṃ hi sarvānavadyāṅgī sarvābharaṇabhūṣitā /
MBh, 1, 176, 29.52 āplutāṅgī suvasanā sarvābharaṇabhūṣitā //
MBh, 1, 190, 16.4 tathaiva dāsīśatam agryayauvanaṃ mahārhaveṣābharaṇāmbarasrajam /
MBh, 1, 199, 25.22 abhiṣekodakaklinnaṃ sarvābharaṇabhūṣitam /
MBh, 1, 199, 25.46 mūrdhābhiṣiktaḥ kauravyaḥ sarvābharaṇabhūṣitaḥ /
MBh, 1, 201, 13.2 srastābharaṇakeśāntā ekāntabhraṣṭavāsasaḥ //
MBh, 1, 201, 28.2 mahārhābharaṇopetau virajo'mbaradhāriṇau //
MBh, 1, 204, 14.6 gandhābharaṇarūpaistau vyāmoham upajagmatuḥ //
MBh, 1, 208, 11.2 babhūva nārī kalyāṇī sarvābharaṇabhūṣitā /
MBh, 1, 212, 1.298 kirīṭāṅgadahārādyair hastābharaṇakuṇḍalaiḥ /
MBh, 2, 10, 5.1 tasyāṃ vaiśravaṇo rājā vicitrābharaṇāmbaraḥ /
MBh, 2, 10, 5.4 sarvābharaṇabhūṣiṇyā puṣpavatyā dhaneśvaraḥ //
MBh, 2, 47, 7.2 śyāmāstanvyo dīrghakeśyo hemābharaṇabhūṣitāḥ /
MBh, 2, 70, 10.2 athāpaśyat sutān sarvān hṛtābharaṇavāsasaḥ //
MBh, 3, 17, 10.1 te rathair daṃśitāḥ sarve vicitrābharaṇadhvajāḥ /
MBh, 3, 50, 12.1 tatra sma bhrājate bhaimī sarvābharaṇabhūṣitā /
MBh, 3, 95, 18.2 upasartuṃ yathākāmaṃ divyābharaṇabhūṣitā //
MBh, 3, 122, 7.1 sā sakhībhiḥ parivṛtā sarvābharaṇabhūṣitā /
MBh, 3, 123, 7.1 sarvābharaṇasampannā paramāmbaradhāriṇī /
MBh, 3, 170, 16.1 te mām ālakṣya daiteyā vicitrābharaṇāmbarāḥ /
MBh, 3, 170, 51.1 tathā raudrāstraniṣpiṣṭān divyābharaṇabhūṣitān /
MBh, 3, 223, 12.2 mahārhamālyābharaṇāṅgarāgā bhartāram ārādhaya puṇyagandhā //
MBh, 3, 261, 19.1 sā tad vacanam ājñāya sarvābharaṇabhūṣitā /
MBh, 3, 265, 9.1 bhajasva māṃ varārohe mahārhābharaṇāmbarā /
MBh, 4, 21, 20.1 gandhābharaṇamālyeṣu vyāsaktaḥ sa viśeṣataḥ /
MBh, 4, 63, 12.2 prasthāpayāmāsa sutasya hetor vicitraśastrābharaṇopapannān //
MBh, 4, 65, 2.1 yudhiṣṭhiraṃ puraskṛtya sarvābharaṇabhūṣitāḥ /
MBh, 5, 58, 5.2 sragviṇau varavastrau tau divyābharaṇabhūṣitau //
MBh, 5, 58, 15.1 indraketur ivotthāya sarvābharaṇabhūṣitaḥ /
MBh, 5, 119, 2.2 vighūrṇan srastasarvāṅgaḥ prabhraṣṭābharaṇāmbaraḥ //
MBh, 5, 120, 2.1 divyamālyāmbaradharo divyābharaṇabhūṣitaḥ /
MBh, 5, 131, 36.3 kim ābharaṇakṛtyaṃ te kiṃ bhogair jīvitena vā //
MBh, 5, 133, 3.2 kim ābharaṇakṛtyaṃ te kiṃ bhogair jīvitena vā //
MBh, 5, 150, 26.1 citrābharaṇavarmormiḥ śastranirmalaphenavān /
MBh, 6, 86, 27.2 abravīt samare yodhān vicitrābharaṇāyudhān //
MBh, 7, 13, 13.2 rathanāgahradopetāṃ nānābharaṇanīrajām //
MBh, 7, 37, 7.1 sa papāta kṣitau kṣīṇaḥ praviddhābharaṇāmbaraḥ /
MBh, 7, 40, 16.2 dṛśyante bāhavaśchinnā hemābharaṇabhūṣitāḥ //
MBh, 7, 43, 14.2 adṛśyanta bhujāśchinnā hemābharaṇabhūṣitāḥ //
MBh, 7, 58, 25.1 yuktābharaṇaveṣasya kaunteyasya mahātmanaḥ /
MBh, 7, 65, 27.2 adṛśyanta bhujāśchinnā hemābharaṇabhūṣitāḥ //
MBh, 7, 72, 8.2 vastrābharaṇaśastrāṇi dhvajavarmāyudhāni ca //
MBh, 7, 138, 20.2 prakāśitaṃ cābharaṇaprabhābhir bhṛśaṃ prakāśaṃ nṛpate babhūva //
MBh, 8, 61, 4.2 vidhvastavarmābharaṇāmbarasrag viceṣṭamāno bhṛśavedanārtaḥ //
MBh, 8, 65, 8.1 sanāgapattyaśvarathe ubhe bale vicitravarṇābharaṇāmbarasraje /
MBh, 8, 68, 5.1 praviddhavarmābharaṇāmbarāyudhaṃ dhanaṃjayenābhihataṃ hataujasam /
MBh, 8, 68, 19.3 viśīrṇavarmābharaṇāmbarāyudhair vṛtā niśāntair iva pāvakair mahī //
MBh, 9, 43, 24.2 vikṛtā vikṛtākārā vikṛtābharaṇadhvajāḥ //
MBh, 9, 44, 51.2 vividhāyudhasampannāścitrābharaṇavarmiṇaḥ //
MBh, 9, 51, 17.2 divyābharaṇavastrā ca divyasraganulepanā //
MBh, 10, 7, 29.3 mahāsarpāṅgadadharāścitrābharaṇadhāriṇaḥ //
MBh, 12, 45, 14.1 jājvalyamānaṃ vapuṣā divyābharaṇabhūṣitam /
MBh, 12, 144, 11.1 citramālyāmbaradharaṃ sarvābharaṇabhūṣitam /
MBh, 12, 184, 16.1 api cātra mālyābharaṇavastrābhyaṅgagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasaṃdarśanānāṃ prāptir bhakṣyabhojyapeyalehyacoṣyāṇām abhyavahāryāṇāṃ vividhānām upabhogaḥ svadāravihārasaṃtoṣaḥ kāmasukhāvāptir iti //
MBh, 12, 185, 10.3 sarvakāmair vṛtāḥ keciddhemābharaṇabhūṣitāḥ //
MBh, 12, 249, 16.2 divyakuṇḍalasampannā divyābharaṇabhūṣitā //
MBh, 13, 14, 116.2 aṣṭādaśabhujaṃ sthāṇuṃ sarvābharaṇabhūṣitam //
MBh, 13, 20, 44.2 vṛddhāṃ paryaṅkam āsīnāṃ sarvābharaṇabhūṣitām //
MBh, 13, 21, 22.2 divyābharaṇavastrā hi kanyeyaṃ mām upasthitā //
MBh, 13, 24, 89.1 vastrābharaṇadātāro bhakṣapānānnadāstathā /
MBh, 13, 38, 19.1 yauvane vartamānānāṃ mṛṣṭābharaṇavāsasām /
MBh, 13, 110, 57.1 devakanyābhir ākīrṇaṃ divyābharaṇabhūṣitam /
MBh, 13, 110, 66.1 divyābharaṇaśobhābhir varastrībhir alaṃkṛtam /
MBh, 13, 110, 92.2 ramate devakanyābhir divyābharaṇabhūṣitaḥ //
MBh, 13, 110, 95.2 ramate devakanyābhir divyābharaṇabhūṣitaḥ //
MBh, 13, 110, 113.2 pīnastanorujaghanā divyābharaṇabhūṣitāḥ //
MBh, 13, 110, 118.1 tatra cainaṃ śubhā nāryo divyābharaṇabhūṣitāḥ /
MBh, 14, 69, 20.2 sarvarātrivihāro 'dya ratnābharaṇalakṣaṇaḥ //
MBh, 15, 17, 20.1 kṛṣṇājinopasaṃvīto hṛtābharaṇabhūṣaṇaḥ /
MBh, 15, 27, 12.1 kāmagena vimānena divyābharaṇabhūṣitaḥ /
MBh, 15, 41, 22.1 divyarūpasamāyuktā divyābharaṇabhūṣitāḥ /
MBh, 16, 8, 17.1 prakīrṇamūrdhajāḥ sarvā vimuktābharaṇasrajaḥ /
Manusmṛti
ManuS, 7, 219.2 veṣābharaṇasaṃśuddhāḥ spṛśeyuḥ susamāhitāḥ //
Rāmāyaṇa
Rām, Bā, 15, 11.1 śubhalakṣaṇasampannaṃ divyābharaṇabhūṣitam /
Rām, Bā, 31, 11.2 āmodaṃ paramaṃ jagmur varābharaṇabhūṣitāḥ //
Rām, Bā, 42, 11.1 saṃpatadbhiḥ suragaṇais teṣāṃ cābharaṇaujasā /
Rām, Bā, 72, 8.2 yukte muhūrte vijaye sarvābharaṇabhūṣitaiḥ /
Rām, Ay, 9, 39.1 tavāpi kubjāḥ kubjāyāḥ sarvābharaṇabhūṣitāḥ /
Rām, Ay, 13, 11.1 aṣṭau kanyāś ca maṅgalyāḥ sarvābharaṇabhūṣitāḥ /
Rām, Ay, 72, 5.2 prāgdvāre 'bhūt tadā kubjā sarvābharaṇabhūṣitā //
Rām, Ay, 82, 7.1 gītavāditranirghoṣair varābharaṇaniḥsvanaiḥ /
Rām, Ay, 85, 40.1 tenaiva ca muhūrtena divyābharaṇabhūṣitāḥ /
Rām, Ay, 111, 14.2 prītidānaṃ tapasvinyā vasanābharaṇasrajām //
Rām, Ār, 18, 13.1 taruṇī rūpasampannā sarvābharaṇabhūṣitā /
Rām, Ār, 33, 16.1 divyābharaṇamālyābhir divyarūpābhir āvṛtam /
Rām, Ār, 36, 23.1 divyacandanadigdhāṅgān divyābharaṇabhūṣitān /
Rām, Ār, 42, 16.1 tato vicitrakeyūraḥ sarvābharaṇabhūṣitaḥ /
Rām, Ār, 45, 27.1 pañca dāsyaḥ sahasrāṇi sarvābharaṇabhūṣitāḥ /
Rām, Ār, 47, 10.2 vasanābharaṇopetāṃ maithilīṃ rāvaṇo 'bravīt //
Rām, Ār, 50, 13.1 taptābharaṇasarvāṅgī pītakauśeyavāsanī /
Rām, Ār, 58, 30.1 bhakṣitau vepamānāgrau sahastābharaṇāṅgadau /
Rām, Ki, 32, 26.1 divyābharaṇacitrāṅgaṃ divyarūpaṃ yaśasvinam /
Rām, Ki, 32, 26.3 divyābharaṇamālyābhiḥ pramadābhiḥ samāvṛtam //
Rām, Ki, 57, 15.1 taruṇī rūpasampannā sarvābharaṇabhūṣitā /
Rām, Ki, 58, 21.2 bhraṣṭābharaṇakauśeyāṃ śokavegaparājitām //
Rām, Su, 3, 11.2 tūryābharaṇanirghoṣaiḥ sarvataḥ pratināditām //
Rām, Su, 3, 33.1 sragviṇastvanuliptāṃśca varābharaṇabhūṣitān /
Rām, Su, 5, 10.2 varābharaṇanirhrādaiḥ samudrasvananiḥsvanam //
Rām, Su, 8, 8.1 krīḍitvoparataṃ rātrau varābharaṇabhūṣitam /
Rām, Su, 8, 30.2 varābharaṇadhāriṇyo niṣaṇṇā dadṛśe kapiḥ //
Rām, Su, 13, 39.2 tānyābharaṇajālāni gātraśobhīnyalakṣayat //
Rām, Su, 15, 30.2 tāṃ kṣāmāṃ suvibhaktāṅgīṃ vinābharaṇaśobhinīm //
Rām, Su, 22, 20.1 divyāṅgarāgā vaidehi divyābharaṇabhūṣitā /
Rām, Su, 33, 35.2 yānyābharaṇajālāni pātitāni mahītale //
Rām, Yu, 37, 9.2 mām upasthāsyate sītā sarvābharaṇabhūṣitā //
Rām, Yu, 40, 44.2 vasāno viraje vastre divyābharaṇabhūṣitaḥ //
Rām, Yu, 53, 22.1 kāñcanāṅgadakeyūro niṣkābharaṇabhūṣitaḥ /
Rām, Yu, 53, 25.1 sarvābharaṇanaddhāṅgaḥ śūlapāṇiḥ sa rākṣasaḥ /
Rām, Yu, 57, 48.1 nijaghnuḥ saṃyuge kruddhāḥ kavacābharaṇāvṛtān /
Rām, Yu, 62, 16.2 tyaktābharaṇasaṃyogā hāhetyuccair vicukruśuḥ //
Rām, Yu, 64, 10.1 durāsadaśca saṃjajñe parighābharaṇaprabhaḥ /
Rām, Yu, 102, 7.1 divyāṅgarāgāṃ vaidehīṃ divyābharaṇabhūṣitām /
Rām, Yu, 102, 9.1 divyāṅgarāgā vaidehī divyābharaṇabhūṣitā /
Rām, Yu, 102, 13.2 mahārhābharaṇopetāṃ mahārhāmbaradhāriṇīm //
Rām, Yu, 113, 42.2 sarvābharaṇasampannāḥ sampannāḥ kulajātibhiḥ //
Rām, Yu, 116, 29.2 mānuṣaṃ vigrahaṃ kṛtvā sarvābharaṇabhūṣitāḥ //
Rām, Yu, 116, 65.2 nānābharaṇavastrāṇi mahārhāṇi ca rāghavaḥ //
Rām, Utt, 33, 18.1 sa taṃ pramuktvā tridaśārim arjunaḥ prapūjya divyābharaṇasragambaraiḥ /
Rām, Utt, 36, 3.1 taṃ tu vedavidādyastu lambābharaṇaśobhinā /
Saundarānanda
SaundĀ, 4, 31.2 cacāla citrābharaṇāmbarasrakkalpadrumo dhūta ivānilena //
SaundĀ, 8, 59.1 hāsyo yathā ca paramābharaṇāmbarasrag bhaikṣaṃ caran dhṛtadhanuścalacitramauliḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 17, 21.2 gurvābharaṇabhārādyaiḥ śyāvo rugdāhapākavān //
AHS, Utt., 40, 42.1 abhyañjanodvartanasekagandhasrakcitravastrābharaṇaprakārāḥ /
Bodhicaryāvatāra
BoCA, 2, 3.2 latāḥ sapuṣpābharaṇojjvalāśca drumāśca ye satphalanamraśākhāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 19.1 pānābharaṇavāsaḥsrakpriyavāgdānamānitāḥ /
BKŚS, 2, 28.2 vastrābharaṇamālyānnadānaiḥ prītām akārayat //
BKŚS, 5, 92.2 vyacaranta purīṃ raktām ambarābharaṇasrajaḥ //
BKŚS, 10, 93.1 praśastalakṣaṇagaṇān raṇadābharaṇasrajaḥ /
BKŚS, 10, 186.1 gaṇe gaṇe ca pramukhāṃ mukharābharaṇāvṛtām /
BKŚS, 18, 36.1 ninditendrāyudhacchāyaiḥ kusumābharaṇāmbaraiḥ /
BKŚS, 18, 383.2 ayutaṃ me suvarṇānāṃ sasārābharaṇāmbaram //
BKŚS, 20, 412.1 tataḥ sa satkṛto rājñā vasanābharaṇādibhiḥ /
BKŚS, 22, 299.1 sāthāgacchad vaṇikkanyā madhurābharaṇakvaṇā /
BKŚS, 28, 6.2 kimartham api sopāne caraty ābharaṇadhvani //
BKŚS, 28, 7.1 evaṃ ca vimṛśann eva tārābharaṇaśiñjitāḥ /
BKŚS, 28, 51.2 vasantasumanaḥkᄆptamālābharaṇadhāriṇī //
Daśakumāracarita
DKCar, 2, 2, 285.1 tasya pāpasya carmaratnamoṣādduhituśca te sārābharaṇāpahārādahamadya niḥśalyamutsṛjeyaṃ jīvitam iti //
DKCar, 2, 2, 303.1 atha tu bhartā rāgamañjaryāḥ kaścidakṣadhūrtaḥ kalāsu kavitveṣu lokavārtāsu cātivaicakṣaṇyānmayā samasṛjyata tatsambandhācca vastrābharaṇapreṣaṇādinā tadbhāryāṃ pratidinamanvavarte //
DKCar, 2, 2, 305.1 tena ca kupitena hṛtaṃ taccarmaratnam ābharaṇasamudgakaśca tasyāḥ //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Divyāvadāna
Divyāv, 1, 189.0 ekaḥ puruṣo 'bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tābhiḥ sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 1, 235.0 tatra ekā apsarā abhirūpā darśanīyā prāsādikā ekaśca puruṣo 'bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tayā sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 1, 276.0 tatraikā strī abhirūpā darśanīyā prāsādikā aṅgadakuṇḍalavicitramālyābharaṇānulepanā //
Divyāv, 17, 43.1 samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣu kāmāvacareṣu deveṣu ṣaṇnimittāni prādurbhūtāni puṣpavṛkṣāḥ śīrṇāḥ ratnavṛkṣāḥ śīrṇāḥ ābharaṇavṛkṣāḥ śīrṇāḥ bhavanasahasrāṇi prakampitāni sumeruśṛṅgāni viśīrṇāni daivatāni vāditrabhāṇḍāni parāhatāni //
Divyāv, 17, 410.1 caturvidhā ābharaṇavṛkṣā hastopagāḥ pādopagā guhyāḥ prakāśitāḥ //
Harivaṃśa
HV, 9, 5.1 tatra divyāmbaradharā divyābharaṇabhūṣitā /
HV, 11, 18.1 hastābharaṇapūrṇena keyūrabharitena ca /
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kumārasaṃbhava
KumSaṃ, 7, 34.1 yathāpradeśaṃ bhujageśvarāṇāṃ kariṣyatām ābharaṇāntaratvam /
KumSaṃ, 7, 60.2 nābhipraviṣṭābharaṇaprabheṇa hastena tasthāv avalambya vāsaḥ //
Kāmasūtra
KāSū, 4, 2, 44.3 tāsām apatyeṣvābharaṇadānam /
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
Kātyāyanasmṛti
KātySmṛ, 1, 54.1 yathārham etān sampūjya supuṣpābharaṇāmbaraiḥ /
KātySmṛ, 1, 843.1 gṛhopaskaravāhyāś ca dohyābharaṇakarmiṇaḥ /
KātySmṛ, 1, 901.1 gṛhopaskaravāhyānāṃ dohyābharaṇakarmiṇām /
Kūrmapurāṇa
KūPur, 1, 11, 112.1 kāntā citrāmbaradharā divyābharaṇabhūṣitā /
KūPur, 1, 11, 185.1 hiraṇyā rājatī haimī hemābharaṇabhūṣitā /
KūPur, 1, 31, 31.1 tadāvagāḍho munisaṃnidhāne mamāra divyābharaṇopapannaḥ /
KūPur, 1, 47, 58.2 saṃlāpālāpakuśalair divyābharaṇabhūṣitaiḥ //
KūPur, 2, 39, 89.2 ghaṇṭābharaṇasaṃyuktāṃ kapilāṃ vai pradāpayet //
KūPur, 2, 39, 90.1 sarvābharaṇasaṃyuktaḥ sarvadevanamaskṛtaḥ /
Laṅkāvatārasūtra
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
LAS, 1, 44.60 rākṣasendra āha kirīṭāṅgadahāravajrasūtrāvabaddhābharaṇatanuśobhāśobhita dharmā eva prahātavyāḥ prāgevādharmāḥ /
LAS, 2, 170.24 kalpaśatasahasraṃ saṃcitaiḥ kuśalamūlairanupūrveṇa bhūmipakṣavipakṣalakṣaṇagatiṃgatā dharmameghāyāṃ bodhisattvabhūmau mahāpadmavimānāsanasthasya bodhisattvasya mahāsattvasya tadanurūpair bodhisattvair mahāsattvaiḥ parivṛtasya sarvaratnābharaṇavibhūṣitakirīṭasya haritālakanakacampakacandrāṃśumayūkhapadmasadṛśā daśadiglokadhātvāgatā jinakarāstasya bodhisattvasya mahāsattvasya padmavimānāsanasthasya mūrdhanyabhiṣiñcanti vaśavarticakravartīndrarājavat sarvakāyamukhapāṇyabhiṣekena /
Liṅgapurāṇa
LiPur, 1, 16, 5.1 śuddhasphaṭikasaṃkāśaṃ sarvābharaṇabhūṣitam /
LiPur, 1, 27, 3.2 sarvābharaṇasaṃyuktaṃ citrāṃbaravibhūṣitam //
LiPur, 1, 27, 20.2 puṣpamālādharaṃ saumyaṃ sarvābharaṇabhūṣitam //
LiPur, 1, 36, 2.1 kirīṭī padmahastaś ca sarvābharaṇabhūṣitaḥ /
LiPur, 1, 37, 28.2 sarvābharaṇasaṃyuktaṃ śaśimaṇḍalasannibham //
LiPur, 1, 48, 11.1 saṃlāpālāpakuśalaiḥ sarvābharaṇabhūṣitaiḥ /
LiPur, 1, 72, 17.2 gaṅgādyāḥ saritaḥ śreṣṭhāḥ sarvābharaṇabhūṣitāḥ //
LiPur, 1, 76, 36.2 strīpuṃbhāvena saṃsthānaṃ sarvābharaṇabhūṣitam //
LiPur, 1, 80, 31.1 saṃlāpālāpakuśalaiḥ sarvābharaṇabhūṣitaiḥ /
LiPur, 1, 82, 4.1 śuddhasphaṭikasaṃkāśaḥ sarvābharaṇabhūṣitaḥ /
LiPur, 1, 82, 64.2 nānābharaṇasampannā vyapohantu malaṃ mama //
LiPur, 1, 82, 104.1 jyeṣṭhā variṣṭhā varadā varābharaṇabhūṣitā /
LiPur, 1, 84, 66.2 sarvābharaṇasampūrṇāṃ sarvalakṣaṇalakṣitām //
LiPur, 1, 84, 68.2 nārāyaṇaṃ ca dātāraṃ sarvābharaṇabhūṣitam //
LiPur, 1, 102, 24.1 apsarobhiḥ pranṛttābhiḥ sarvābharaṇabhūṣitaiḥ /
LiPur, 1, 106, 18.1 sārdhaṃ divyāṃbarā devyāḥ sarvābharaṇabhūṣitāḥ /
LiPur, 2, 1, 69.1 mandaṃ mandasmitā devī vicitrābharaṇānvitā /
LiPur, 2, 1, 74.2 nānāratnasamāyuktair divyair ābharaṇottamaiḥ //
LiPur, 2, 3, 83.1 devarṣirdevasaṃkāśaḥ sarvābharaṇabhūṣitaḥ /
LiPur, 2, 5, 24.2 sarvābharaṇasaṃyuktaṃ pītāṃbaradharaṃ prabhum //
LiPur, 2, 5, 84.2 sarvābharaṇasampannāṃ śrīrivāyatalocanām //
LiPur, 2, 5, 98.1 sarvābharaṇasampannam atasīpuṣpasaṃnibham /
LiPur, 2, 5, 115.1 sarvābharaṇasaṃyuktam atasīpuṣpasannibham /
LiPur, 2, 19, 8.1 sarvābharaṇasaṃyuktaṃ raktamālyānulepanam /
LiPur, 2, 19, 16.2 sarvābharaṇasampannāḥ śaktayaḥ sarvasaṃmatāḥ //
LiPur, 2, 22, 45.2 athavā padmahastā vā sarvābharaṇabhūṣitāḥ //
LiPur, 2, 22, 54.2 sarvābharaṇasampannā raktasraganulepanāḥ //
LiPur, 2, 22, 56.2 raktābharaṇasaṃyukto raktasraganulepanaḥ //
LiPur, 2, 23, 7.1 pañcavaktraṃ daśabhujaṃ sarvābharaṇabhūṣitam /
LiPur, 2, 23, 11.2 sarvābharaṇasaṃyuktaṃ citrāṃbaradharaṃ śivam //
LiPur, 2, 25, 71.1 ekavaktraṃ caturbhujaṃ śuddhasphaṭikābhaṃ varadābhayahastaṃ paraśumṛgadharaṃ jaṭāmukuṭamaṇḍitaṃ sarvābharaṇabhūṣitamāvāhayāmi //
LiPur, 2, 26, 17.1 sarvābharaṇasaṃyuktaṃ sarvadevanamaskṛtam /
LiPur, 2, 34, 2.1 viśveśvarānyathāśāstraṃ sarvābharaṇasaṃyutān /
LiPur, 2, 43, 8.2 yajamānaṃ samāhūya sarvābharaṇabhūṣitān //
LiPur, 2, 44, 7.2 vastrābharaṇasaṃyuktaṃ sarvālaṅkārasaṃyutam //
LiPur, 2, 45, 80.1 śarvādīnāṃ ca viprāṇāṃ vastrābharaṇakambalān /
LiPur, 2, 50, 23.2 sarvābharaṇasampannaṃ pretabhasmāvaguṇṭhitam //
Matsyapurāṇa
MPur, 18, 13.2 saṃpūjya dvijadāmpatyaṃ nānābharaṇabhūṣaṇaiḥ //
MPur, 24, 1.3 divyapītāmbaradharo divyābharaṇabhūṣitaḥ //
MPur, 30, 6.1 pibantyo lalanāstāśca divyābharaṇabhūṣitāḥ /
MPur, 70, 5.2 sākṣātkandarpo rūpeṇa sarvābharaṇabhūṣitaḥ //
MPur, 71, 14.2 tathābharaṇadhānyaiśca yathāśaktyā samanvitām //
MPur, 93, 130.3 pūrvavatpūjayedbhaktyā vastrābharaṇabhūṣaṇaiḥ //
MPur, 119, 4.2 nalvamātramatikramya svaprabhābharaṇojjvalam //
MPur, 119, 8.1 nānāmāṇikyakusumaiḥ suprabhābharaṇojjvalaiḥ /
MPur, 131, 8.2 mṛṣṭābharaṇavastrāśca mṛṣṭasraganulepanāḥ //
MPur, 136, 45.2 uttasthurvāpīmāsādya sadrūpābharaṇāmbarāḥ //
MPur, 138, 19.1 sarathān sāyudhān sāśvān savastrābharaṇāvṛtān /
MPur, 150, 22.2 apaśyatsvāṃ tanuṃ dhvastāṃ vilolābharaṇāmbarām //
MPur, 154, 274.2 kṛtābharaṇasaṃskārāṃ kṛtakautukamaṅgalām //
MPur, 154, 471.2 suprakaṭā samadṛśyata kācit svābharaṇāṃśuvitānavigūḍhā //
MPur, 157, 14.2 nānābharaṇapūrṇāṅgī pītakauśeyadhāriṇī //
MPur, 158, 23.1 sarvābharaṇapūrvāṅgīṃ mado mandena kāriṇīm /
MPur, 161, 70.1 strīsahasraiḥ parivṛto vicitrābharaṇāmbaraḥ /
Meghadūta
Megh, Uttarameghaḥ, 13.2 yodhāgraṇyaḥ pratidaśamukhaṃ saṃyuge tasthivāṃsaḥ pratyādiṣṭābharaṇarucayaś candrahāsavraṇāṅkaiḥ //
Nāṭyaśāstra
NāṭŚ, 2, 55.1 nikṣipetkanakaṃ mūle karṇābharaṇasaṃśrayam /
Suśrutasaṃhitā
Su, Cik., 25, 6.1 gurvābharaṇasaṃyogāttāḍanādgharṣaṇād api /
Vaikhānasadharmasūtra
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
Varāhapurāṇa
VarPur, 27, 18.1 gajacarmapaṭo bhūtvā bhujaṃgābharaṇojjvalaḥ /
Viṣṇupurāṇa
ViPur, 2, 5, 6.2 nāgābharaṇabhūṣāsu pātālaṃ kena tatsamam //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 12.2 nirastamālyābharaṇānulepanāḥ sthitā nirāśāḥ pramadāḥ pravāsinām //
Bhāgavatapurāṇa
BhāgPur, 3, 14, 28.2 yair vastramālyābharaṇānulepanaiḥ śvabhojanaṃ svātmatayopalālitam //
BhāgPur, 3, 23, 31.1 snātaṃ kṛtaśiraḥsnānaṃ sarvābharaṇabhūṣitam /
BhāgPur, 4, 8, 48.2 kaustubhābharaṇagrīvaṃ pītakauśeyavāsasam //
BhāgPur, 8, 6, 5.2 karṇābharaṇanirbhātakapolaśrīmukhāmbujām //
BhāgPur, 8, 8, 33.2 śyāmalastaruṇaḥ sragvī sarvābharaṇabhūṣitaḥ //
BhāgPur, 10, 4, 10.1 divyasragambarāleparatnābharaṇabhūṣitā /
BhāgPur, 10, 5, 8.1 mahārhavastrābharaṇakañcukoṣṇīṣabhūṣitāḥ /
BhāgPur, 10, 5, 17.2 vyacaraddivyavāsasrakkaṇṭhābharaṇabhūṣitā //
BhāgPur, 11, 8, 8.1 yoṣiddhiraṇyābharaṇāmbarādidravyeṣu māyāraciteṣu mūḍhaḥ /
Bhāratamañjarī
BhāMañj, 1, 311.2 śukrakanyām asāmānyalāvaṇyābharaṇānanām //
BhāMañj, 1, 1263.2 divyābharaṇarociṣṇuprabhāpallavitākṛtiḥ //
BhāMañj, 5, 115.1 virājitāṃ sabhāṃ bhāsvatsvaprabhābharaṇānanām /
BhāMañj, 5, 519.1 divākarakaraspṛṣṭaratnābharaṇarociṣaḥ /
BhāMañj, 7, 176.1 asūcyanta mahīpālā ratnābharaṇaraśmibhiḥ /
BhāMañj, 7, 295.2 vegadīrghīkṛtasmerakirīṭābharaṇaprabham //
BhāMañj, 7, 405.1 dhṛṣṭadyumnastataḥ kruddhaḥ sarvābharaṇabhedibhiḥ /
BhāMañj, 7, 471.1 yudhyamānānsa tānbāṇairmahārhābharaṇojjvalān /
BhāMañj, 7, 476.1 āyānta eva vimukhāstulyābharaṇavāsasaḥ /
BhāMañj, 7, 616.1 dīpadīptā narendrāṇāṃ ratnābharaṇarociṣaḥ /
BhāMañj, 10, 65.2 vidadhe saṃbhramāvṛttahemābharaṇavibhramam //
BhāMañj, 10, 83.1 puṣpāyudhapurodārahemābharaṇavibhrame /
BhāMañj, 13, 1551.2 bhāsvarābharaṇasmerānnarānsukṛtaśālinaḥ //
Garuḍapurāṇa
GarPur, 1, 69, 17.2 vicitraratnadyuticārutoyā catuḥsamudrābharaṇopapannā //
Hitopadeśa
Hitop, 1, 18.3 durbhagābharaṇaprāyo jñānaṃ bhāraḥ kriyāṃ vinā //
Kathāsaritsāgara
KSS, 1, 6, 112.2 cyutābharaṇapuṣpāstā latā vāyuriva priyāḥ //
KSS, 5, 1, 164.2 bhūrikṛtrimamāṇikyamayābharaṇabhāṇḍakam //
KSS, 5, 2, 186.1 strībhir vṛtām āsanasthāṃ ratnābharaṇabhāsurām /
Rasaratnākara
RRĀ, V.kh., 7, 78.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RRĀ, V.kh., 9, 59.3 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RRĀ, V.kh., 9, 68.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RRĀ, V.kh., 9, 78.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RRĀ, V.kh., 9, 120.0 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RRĀ, V.kh., 16, 120.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
Rasārṇava
RArṇ, 2, 69.1 tasyotsaṅge mahādevīṃ ratnābharaṇabhūṣaṇām /
RArṇ, 12, 96.0 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RArṇ, 12, 155.2 kurute kāñcanaṃ divyaṃ devābharaṇabhūṣaṇam //
RArṇ, 14, 68.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RArṇ, 16, 14.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RArṇ, 16, 85.1 sevante candravadanāḥ sarvābharaṇabhūṣitāḥ /
RArṇ, 17, 78.3 tannāgaṃ jāyate divyaṃ devābharaṇabhūṣaṇam //
RArṇ, 18, 84.3 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
RArṇ, 18, 224.2 divyābharaṇasampūrṇā divyamālyopaśobhitā //
Skandapurāṇa
SkPur, 12, 23.2 sarvābharaṇapuṣpāḍhyaḥ sarvavṛkṣaphalopagaḥ //
SkPur, 13, 128.1 śailaputrīmalaṃkṛtya yogyābharaṇasampadā /
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 39.2 gauravarṇāṃ muktakeśīṃ sarvābharaṇabhūṣitām //
Ānandakanda
ĀK, 1, 2, 47.1 nīlakaṇṭhaṃ ca sarvajñaṃ sarvābharaṇabhūṣitam /
ĀK, 1, 2, 264.1 raktāmbhojasthitaṃ devaṃ mālyābharaṇabhūṣitam /
ĀK, 1, 3, 99.2 toṣayitvā pradadyācca vastrābharaṇadakṣiṇāḥ //
ĀK, 1, 11, 33.2 kācanūpurasaṃyuktā divyābharaṇabhūṣitāḥ //
ĀK, 1, 15, 359.1 sitamālyānulepārdrāṃ muktābharaṇamaṇḍitām /
ĀK, 1, 19, 135.1 pratyagrasnānaśītāṅgyo muktābharaṇabhūṣitāḥ /
ĀK, 1, 21, 39.1 bibhrāṇāṃ śvetavasanāṃ mauktikābharaṇojjvalām /
ĀK, 1, 23, 656.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
ĀK, 1, 23, 718.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
ĀK, 1, 24, 91.2 jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam //
Āryāsaptaśatī
Āsapt, 2, 278.1 dadhikaṇamuktābharaṇaśvāsottuṅgastanārpaṇamanojñam /
Haribhaktivilāsa
HBhVil, 4, 111.3 sarvāṅgasundaraṃ devaṃ sarvābharaṇabhūṣitam //
Kokilasaṃdeśa
KokSam, 1, 37.2 nāsāmuktābharaṇakiraṇonmiśramandasmitānāṃ veśastrīṇāṃ bhavati vivaśo vibhramairdarpako 'pi //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 6.1 yoktradāmakadoraiś ca kaṇṭhābharaṇabhūṣaṇaiḥ /
Rasārṇavakalpa
RAK, 1, 442.1 jāyate kāñcanaṃ divyaṃ divyābharaṇabhūṣitam /
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 24.2 tathāgatābharaṇapratimaṇḍitaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā veditavyaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 19.2 vastrairanupamairdivyairnānābharaṇabhūṣitām //
SkPur (Rkh), Revākhaṇḍa, 8, 16.1 nānārūpadharā saumyā nānābharaṇabhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 8, 28.2 nimīlitākṣānpaśyāmi divyābharaṇabhūṣitān //
SkPur (Rkh), Revākhaṇḍa, 9, 10.2 śyāmāṃ kamalapatrākṣīṃ sarvābharaṇabhūṣitām //
SkPur (Rkh), Revākhaṇḍa, 20, 42.1 apaśyaṃ saṃvṛtāṃ nārīṃ sarvābharaṇabhūṣitām /
SkPur (Rkh), Revākhaṇḍa, 54, 68.1 divyavastraiśca saṃvītān divyābharaṇabhūṣitān /
SkPur (Rkh), Revākhaṇḍa, 60, 18.1 raktābharaṇasaṃyuktāḥ pāśahastā bhayāvahāḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 76.2 divyarūpadharāḥ sarvā divyābharaṇabhūṣitāḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 40.3 raktābharaṇaśobhāḍhyāṃ pāśahastāṃ dadarśa ha //
SkPur (Rkh), Revākhaṇḍa, 85, 83.1 kapilāṃ vā savatsāṃ ca ghaṇṭābharaṇabhūṣitām /
SkPur (Rkh), Revākhaṇḍa, 169, 26.1 raktamālyāmbaradharā kuṇḍalābharaṇojjvalā /
SkPur (Rkh), Revākhaṇḍa, 189, 21.1 dhenuṃ dadyāddvije yogye sarvābharaṇabhūṣitām /
SkPur (Rkh), Revākhaṇḍa, 195, 19.1 vastrābharaṇatāmbūlapuṣpadhūpavilepanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 200, 8.2 sarvābharaṇasampannā śvetamālyānulepanā //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 78.1 pralambabāhuś cārvaṅgo ratnābharaṇabhūṣitaḥ /
Yogaratnākara
YRā, Dh., 257.2 puṣṭau sājyatriyāmā haranayanaphalā śālmalīpuṣpavṛntaṃ kiṃvā kāntālalāṭābharaṇarasapateḥ syād anupānametat //