Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Yogasūtra
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Daśakumāracarita
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Garuḍapurāṇa
Rājamārtaṇḍa
Rājanighaṇṭu
Tantrasāra
Āyurvedadīpikā
Śyainikaśāstra
Dhanurveda
Gheraṇḍasaṃhitā
Rasaratnasamuccayaṭīkā

Arthaśāstra
ArthaŚ, 1, 20, 22.2 na ca bāhyena saṃsargaṃ kaścid ābhyantaro vrajet //
Carakasaṃhitā
Ca, Sū., 4, 29.1 teṣāṃ karmasu bāhyeṣu yogamābhyantareṣu ca /
Ca, Sū., 11, 48.2 tatra śākhā raktādayo dhātavastvak ca sa bāhyo rogamārgaḥ marmāṇi punarvastihṛdayamūrdhādīni asthisandhayo'sthisaṃyogāstatropanibaddhāśca snāyukaṇḍarāḥ sa madhyamo rogamārgaḥ koṣṭhaḥ punarucyate mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayaśceti paryāyaśabdaistantre sa rogamārga ābhyantaraḥ //
Ca, Sū., 17, 90.1 vidradhiṃ dvividhām āhur bāhyām ābhyantarīṃ tathā /
Mahābhārata
MBh, 2, 5, 58.1 kaccid ābhyantarebhyaśca bāhyebhyaśca viśāṃ pate /
MBh, 5, 93, 8.2 mithyā pracaratāṃ tāta bāhyeṣvābhyantareṣu ca //
MBh, 7, 13, 65.1 bāhyam ābhyantaraṃ caiva carantau mārgam uttamam /
MBh, 12, 13, 11.1 bāhyābhyantarabhūtānāṃ svabhāvaṃ paśya bhārata /
MBh, 12, 82, 14.1 seyam ābhyantarā tubhyam āpat kṛcchrā svakarmajā /
MBh, 12, 87, 19.1 bāhyam ābhyantaraṃ caiva paurajānapadaṃ janam /
MBh, 12, 108, 28.1 ābhyantaraṃ bhayaṃ rakṣyaṃ surakṣyaṃ bāhyato bhayam /
MBh, 12, 129, 9.2 ābhyantare prakupite bāhye copanipīḍite /
Yogasūtra
YS, 2, 50.1 sa tu bāhyābhyantarastambhavṛttir deśakālasaṃkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ //
YS, 2, 51.1 bāhyābhyantaraviṣayākṣepī caturthaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 22, 20.2 ityābhyantaram uddiṣṭaṃ karma bāhyam ataḥ param //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 5.5 ābhyantaraṃ punarvamanavirecanādibhiḥ /
ASaṃ, 1, 12, 5.8 ābhyantaraṃ yadantaram anupraviśyāvikṣobhayaddoṣān śamayati /
ASaṃ, 1, 22, 11.7 ābhyantaro mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayāśrayaḥ koṣṭho'ntariti paryāyāḥ /
Daśakumāracarita
DKCar, 2, 8, 270.0 madīyaśca bāhya ābhyantaro bhṛtyavargo bhinnamanā iva lakṣyate //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.5 catvāra ābhyantarāḥ prayatnāḥ savarṇasaṃjñāyām āśrīyante spṛṣṭatā īṣatspṛṣṭatā saṃvṛtatā vivṛtatā ca iti /
Kūrmapurāṇa
KūPur, 1, 11, 71.2 aṇḍasthaṃ cāṇḍabāhyasthaṃ bāhyamābhyantaraṃ param //
KūPur, 2, 3, 6.1 sa ātmā sarvabhūtānāṃ sa bāhyābhyantaraḥ paraḥ /
KūPur, 2, 11, 28.1 bāhyamābhyantaraṃ śaucaṃ dvidhā proktaṃ dvijottamāḥ /
Liṅgapurāṇa
LiPur, 1, 8, 31.2 bāhyamābhyantaraṃ proktaṃ śaucamābhyantaraṃ varam //
LiPur, 1, 8, 31.2 bāhyamābhyantaraṃ proktaṃ śaucamābhyantaraṃ varam //
LiPur, 1, 8, 33.1 snānaṃ vidhānataḥ samyak paścād ābhyantaraṃ caret /
LiPur, 1, 8, 35.2 tasmādābhyantaraṃ śaucaṃ sadā kāryaṃ vidhānataḥ //
LiPur, 1, 27, 54.2 ābhyantaraṃ pravakṣyāmi liṅgārcanamihādya te //
LiPur, 1, 28, 29.2 ābhyantaraṃ samākhyātamevamabhyarcanaṃ kramāt //
LiPur, 1, 28, 30.1 ābhyantarārcakāḥ pūjyā namaskārādibhis tathā /
LiPur, 1, 28, 31.1 ābhyantarārcakāḥ sarve na parīkṣyā vijānatā /
LiPur, 1, 55, 13.2 ābhyantarasthaḥ sūryo'tha bhramate maṇḍalāni tu //
LiPur, 1, 75, 19.1 liṅgaṃ tu dvividhaṃ prāhurbāhyamābhyantaraṃ dvijāḥ /
LiPur, 1, 75, 19.2 bāhyaṃ sthūlaṃ muniśreṣṭhāḥ sūkṣmamābhyantaraṃ dvijāḥ //
Suśrutasaṃhitā
Su, Sū., 15, 20.1 tatra balena sthiropacitamāṃsatā sarvaceṣṭāsvapratighātaḥ svaravarṇaprasādo bāhyānāmābhyantarāṇāṃ ca karaṇānāmātmakāryapratipattirbhavati //
Su, Sū., 16, 12.1 bāhyāyāmiha dīrghāyāṃ saṃdhirābhyantaro bhavet /
Su, Sū., 16, 12.2 ābhyantarāyāṃ dīrghāyāṃ bāhyasaṃdhirudāhṛtaḥ //
Su, Sū., 38, 42.2 viṣopaśamano dāhaṃ nihantyābhyantaraṃ tathā //
Su, Sū., 45, 10.2 sa bāhyābhyantarān rogān prāpnuyāt kṣipram eva tu //
Su, Nid., 9, 15.1 ābhyantarānatastūrdhvaṃ vidradhīn paricakṣate /
Su, Śār., 5, 14.1 mahatyo māṃsarajjavaś catasraḥ pṛṣṭhavaṃśam ubhayataḥ peśīnibandhanārthaṃ dve bāhye ābhyantare ca dve //
Su, Utt., 23, 5.2 nāsāpāke pittahṛtsaṃvidhānaṃ kāryaṃ sarvaṃ bāhyamābhyantaraṃ ca //
Su, Utt., 46, 4.1 karaṇāyataneṣūgrā bāhyeṣvābhyantareṣu ca /
Sāṃkhyakārikā
SāṃKār, 1, 33.2 sāmpratakālam bāhyaṃ trikālam ābhyantaraṃ karaṇam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.12 tacca dvividhaṃ bāhyam ābhyantaraṃ ceti /
SKBh zu SāṃKār, 23.2, 1.14 ābhyantaraṃ prakṛtipuruṣajñānam /
SKBh zu SāṃKār, 23.2, 1.17 ābhyantareṇa jñānena mokṣa ityarthaḥ /
SKBh zu SāṃKār, 23.2, 1.18 vairāgyam api dvividhaṃ bāhyam ābhyantaraṃ ca /
SKBh zu SāṃKār, 23.2, 1.20 ābhyantaraṃ pradhānam apyatra svapnendrajālasadṛśam iti viraktasya mokṣepsoryad utpadyate /
SKBh zu SāṃKār, 23.2, 1.21 tad ābhyantaraṃ vairāgyam /
SKBh zu SāṃKār, 29.2, 1.16 kiṃca śarīravyāptir ābhyantaravibhāgaśca yena kriyate 'sau śarīravyāptyākāśavad vyānaḥ /
SKBh zu SāṃKār, 33.2, 1.11 trikālam ābhyantaraṃ karaṇam /
SKBh zu SāṃKār, 33.2, 1.15 evaṃ trikālam ābhyantaraṃ karaṇam iti /
Tantrākhyāyikā
TAkhy, 1, 90.1 sā ca duṣṭābhyantarasthaiva kṣuram eva prāhiṇot //
TAkhy, 2, 74.1 tathā cātivyagratvāt te tilāḥ kathamapi daivāc chunā viṭvālitāḥ tayā cābhyantarasthayā dṛṣṭāḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 19.1, 2.0 sa dvividhaḥ bāhya ābhyantaraśceti //
Viṣṇupurāṇa
ViPur, 1, 19, 30.1 kathaṃ mantriṣvamātyeṣu bāhyeṣvābhyantareṣu ca /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 32.1, 2.1 ābhyantaraṃ cittamalānām ākṣālanam //
YSBhā zu YS, 2, 50.1, 2.1 yatra śvāsapūrvako gatyabhāvaḥ sa ābhyantaraḥ //
YSBhā zu YS, 2, 51.1, 2.1 tathābhyantaraviṣayaparidṛṣṭa ākṣiptaḥ //
Garuḍapurāṇa
GarPur, 1, 49, 32.1 niyamāḥ pañca satyādyā brāhmam ābhyantaraṃ dvidhā /
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 6.1 tadevaṃ pūrvāntaviṣayā aparāntaviṣayā madhyabhāvāśca siddhīḥ pratipādyānantaraṃ bhuvanajñānādirūpā bāhyāḥ kāyavyūhādirūpā ābhyantarāḥ parikarmaniṣpannabhūtāś ca maitryādiṣu balāni ityevamādyāḥ samādhyupayoginīś cāntaḥkaraṇabahiḥkaraṇalakṣaṇendriyabhāvāḥ prāṇādivāyubhāvāś ca siddhīś cittadārḍhyāya samādheḥ samāśvāsotpattaye pratipādya idānīṃ svadarśanopayogisabījanirbījasamādhisiddhaye vividhopāyapradarśanāyāha //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 10.2 ābhyantaraṃ ca bāhyaṃ ca svarūpaṃ saṃnirucyate //
Tantrasāra
TantraS, 4, 23.0 tathā ubhayātmakaparāmarśodayārthaṃ bāhyābhyantarādiprameyarūpabhinnabhāvānapekṣayaiva evaṃvidhaṃ tat paraṃ tattvaṃ svasvabhāvabhūtam iti antaḥ parāmarśanaṃ japaḥ //
TantraS, 12, 10.0 ābhyantaraṃ yathā tattaddharādirūpadhāraṇayā tatra tatra pārthivādau cakre tanmayībhāvaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 21.2, 18.0 caturvidhaṃ hi vikalpakāraṇaṃ sāṃkhyā manyante tatra bāhyam indriyarūpam ābhyantaraṃ tu mano'haṃkāro buddhiśceti tritayam //
Śyainikaśāstra
Śyainikaśāstra, 4, 23.2 ābhyantarastu kṛcchreṇa tasmād yuktyā vaśaṃ nayet //
Dhanurveda
DhanV, 1, 37.2 dagdhaṃ chinnaṃ na kartavyaṃ bāhyābhyantarahastakam //
DhanV, 1, 40.2 bāhye lakṣyaṃ na labhyeta tathaivābhyantare'pi ca //
Gheraṇḍasaṃhitā
GherS, 4, 17.1 sa bāhyābhyantaraṃ śaucaṃ niṣpādyākaṇṭhanābhitaḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 46.3, 2.0 yantrabhūte lohapātra ābhyantaropakaṇṭhe pārśvayor avasañjanārthaṃ valayadvayaṃ kāryaṃ //