Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasendracintāmaṇi
Rājanighaṇṭu
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Nāḍīparīkṣā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 1, 42, 4.2 āmādaḥ kravyādo ripūṃs tān agne saṃ dahā tvam //
AVP, 5, 23, 6.1 yāṃ te cakrur āme pātre yāṃ sūtre nīlalohite /
AVP, 5, 23, 6.2 āme māṃse kṛtyāṃ yāṃ cakrus tayā kṛtyākṛto jahi //
AVP, 12, 18, 9.1 āme supakve śabale vipakve ya imaṃ piśāco aśane dadambha /
Atharvaveda (Śaunaka)
AVŚ, 4, 17, 4.1 yāṃ te cakrur āme pātre yāṃ cakrur nīlalohite /
AVŚ, 4, 17, 4.2 āme māṃse kṛtyāṃ yāṃ cakrus tayā kṛtyākṛto jahi //
AVŚ, 5, 29, 6.1 āme supakve śabale vipakve yo mā piśāco aśane dadambha /
AVŚ, 5, 31, 1.1 yāṃ te cakrur āme pātre yāṃ cakrur miśradhānye /
AVŚ, 5, 31, 1.2 āme māṃse kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 8, 3, 7.2 agne pūrvo ni jahi śośucāna āmādaḥ kṣviṅkās tam adantv enīḥ //
AVŚ, 8, 6, 23.1 ya āmaṃ māṃsam adanti pauruṣeyaṃ ca ye kraviḥ /
AVŚ, 8, 10, 28.2 tasyāḥ kubero vaiśravaṇo vatsa āsīd āmapātraṃ pātram /
AVŚ, 11, 10, 8.2 śvāpado makṣikāḥ saṃrabhantām āmādo gṛdhrāḥ kuṇape radantām //
Baudhāyanadharmasūtra
BaudhDhS, 1, 5, 9.1 brāhmaṇarājanyavaiśyarathakāreṣv āmaṃ lipseta //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 27.1 tā abhimantrayate āma āgād varcasā yaśasā saṃsṛja payasā tejasā ca /
BaudhGS, 2, 11, 55.1 yad vā bhavaty āmair vā mūlaphalaiḥ pradānamātram //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 8, 4.0 gārhapatyam abhimantrayate 'pāgne 'gnim āmādaṃ jahīti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 24, 2.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyāt pratyañcāv aṅgārau nirūhyānyataram uttarāparam avāntaradeśaṃ pratinirasyaty apāgne 'gnim āmādaṃ jahi niṣ kravyādaṃ sedheti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 12.1 atha yasya jāyāyai jāraḥ syāt taṃ ced dviṣyād āmapātre 'gnim upasamādhāya pratilomaṃ śarabarhiḥ stīrtvā tasminn etāḥ śarabhṛṣṭīḥ pratilomāḥ sarpiṣāktā juhuyāt /
Gautamadharmasūtra
GautDhS, 1, 7, 21.1 samenāmena tu pakvasya saṃpratyarthe //
Gopathabrāhmaṇa
GB, 1, 4, 13, 5.0 ya enam adya tathopeyur yathāmapātram udaka āsikte nirmṛtyed evaṃ yajamānā nirmṛtyerann upary upayanti //
Jaiminigṛhyasūtra
JaimGS, 2, 1, 16.0 savyañjanam annaṃ pātreṣu vardhayitvāmāsu pakvam iti kṣīraṃ ghṛtaṃ vāsiñcati //
JaimGS, 2, 1, 17.0 āmāsu pakvam amṛtaṃ niviṣṭaṃ mayā prattaṃ svadhayā madadhvam iti //
Kauśikasūtra
KauśS, 4, 2, 32.0 āmapātra opyāsicya mauñje tripāde vayoniveśane prabadhnāti //
KauśS, 5, 5, 7.0 udapātreṇa saṃpātavatā saṃprokṣyāmapātraṃ tripāde 'śmānam avadhāyāpsu nidadhāti //
KauśS, 6, 2, 43.0 āmapātram abhyavanenekti //
Kāṭhakagṛhyasūtra
KāṭhGS, 63, 11.0 eṣā va ūrg āmāsu pakvam iti kṣīraṃ ghṛtaṃ vāsicya //
Kāṭhakasaṃhitā
KS, 8, 9, 2.0 yad asminn āmaṃ māṃsaṃ pacanti yat puruṣaṃ dahanti yat steyaṃ pacanti tad abhīmaṃ lokaṃ nopākāmayata //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 8, 1.5 apāgne 'gnim āmādaṃ jahi /
MS, 1, 8, 7, 71.0 āmād iva vā eṣa yad rājanyaḥ //
MS, 3, 16, 1, 9.1 yad ūvadhyam udarasyāpavāti ya āmasya kraviṣo gandho asti /
Mānavagṛhyasūtra
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 8.0 pavitraṃ te vitataṃ brahmaṇaspate prabhur gātrāṇi paryeṣi viśvato 'taptatanūr na tad āmo aśnute śṛtāsa id vahantaḥ saṃ tad āśata //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 6, 13.1 āmagarbhasya vā kṣureṇāṅgāny avadāyāgnau juhuyāt kakṣavargādyaiś caturbhiḥ sapatnaṃ manasā dhyāyant sadyo na bhavati sadyo na bhavati //
Taittirīyasaṃhitā
TS, 1, 1, 7, 1.2 apāgne 'gnim āmādaṃ jahi niṣ kravyādaṃ sedhā devayajaṃ vaha /
TS, 6, 5, 6, 35.0 tasmād āmā pakvaṃ duhe //
TS, 6, 5, 9, 8.0 yaddhoṣyāmy āmaṃ hoṣyāmi //
TS, 6, 5, 9, 11.0 so 'gnir abravīn na mayy āmaṃ hoṣyasīti //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 8, 3.0 maunavratena brāhmaṇebhyo bhaikṣamāmam itarebhyo gṛhṇīyāt //
Vasiṣṭhadharmasūtra
VasDhS, 6, 31.1 āmapātre yathā nyastaṃ kṣīraṃ dadhi ghṛtaṃ madhu /
VasDhS, 14, 27.1 annaṃ paryuṣitaṃ bhāvaduṣṭaṃ sahṛllekhaṃ punaḥsiddham āmamāṃsaṃ pakvaṃ ca //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 17.2 apāgne agnim āmādaṃ jahi niṣ kravyādaṃ sedha /
Āpastambadharmasūtra
ĀpDhS, 1, 11, 4.0 paryuṣitais taṇḍulair āmamāṃsena ca nānadhyāyāḥ //
ĀpDhS, 1, 18, 1.0 madhv āmaṃ mārgaṃ māṃsaṃ bhūmir mūlaphalāni rakṣā gavyūtir niveśanaṃ yugyaghāsaś cogrataḥ pratigṛhyāṇi //
ĀpDhS, 1, 18, 3.0 āmaṃ vā gṛhṇīran //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 4.2 apāgne agnim āmādaṃ jahi niṣkravyādaṃ sedhety ayaṃ vā āmād yenedam manuṣyāḥ paktvāśnanty atha yena puruṣaṃ dahanti sa kravyād etāvevaitadubhāvato 'pahanti //
ŚBM, 2, 2, 4, 15.5 tasmād etad āmāyāṃ gavi satyāṃ śṛtam /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 1, 3.0 āmapiśitaṃ caṇḍālaṃ sūtikāṃ rajasvalāṃ tedanyapahastakadarśanāny anadhyāyakāni //
Ṛgveda
ṚV, 1, 62, 9.2 āmāsu cid dadhiṣe pakvam antaḥ payaḥ kṛṣṇāsu ruśad rohiṇīṣu //
ṚV, 1, 162, 10.1 yad ūvadhyam udarasyāpavāti ya āmasya kraviṣo gandho asti /
ṚV, 1, 180, 3.1 yuvam paya usriyāyām adhattam pakvam āmāyām ava pūrvyaṃ goḥ /
ṚV, 2, 35, 6.2 āmāsu pūrṣu paro apramṛṣyaṃ nārātayo vi naśan nānṛtāni //
ṚV, 2, 40, 2.2 ābhyām indraḥ pakvam āmāsv antaḥ somāpūṣabhyāṃ janad usriyāsu //
ṚV, 3, 30, 14.1 mahi jyotir nihitaṃ vakṣaṇāsv āmā pakvaṃ carati bibhratī gauḥ /
ṚV, 4, 3, 9.1 ṛtena ṛtaṃ niyatam īḍa ā gor āmā sacā madhumat pakvam agne /
ṚV, 6, 17, 6.1 tava kratvā tava tad daṃsanābhir āmāsu pakvaṃ śacyā ni dīdhaḥ /
ṚV, 6, 72, 4.1 indrāsomā pakvam āmāsv antar ni gavām id dadhathur vakṣaṇāsu /
ṚV, 8, 89, 7.1 āmāsu pakvam airaya ā sūryaṃ rohayo divi /
ṚV, 9, 83, 1.2 ataptatanūr na tad āmo aśnute śṛtāsa id vahantas tat sam āśata //
Arthaśāstra
ArthaŚ, 2, 15, 32.1 piṣṭam āmaṃ kulmāṣāścādhyardhaguṇāḥ //
Carakasaṃhitā
Ca, Sū., 11, 48.2 tatra śākhā raktādayo dhātavastvak ca sa bāhyo rogamārgaḥ marmāṇi punarvastihṛdayamūrdhādīni asthisandhayo'sthisaṃyogāstatropanibaddhāśca snāyukaṇḍarāḥ sa madhyamo rogamārgaḥ koṣṭhaḥ punarucyate mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayaśceti paryāyaśabdaistantre sa rogamārga ābhyantaraḥ //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 27, 136.2 kapitthamāmaṃ kaṇṭhaghnaṃ viṣaghnaṃ grāhi vātalam //
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Vim., 8, 140.1 āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāvatakakośāmradhanvanānāṃ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṃ caturvidhānāṃ cāmlikānāṃ dvayośca kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṃvidhānāmanyeṣāṃ cāmlavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvopasaṃskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṃ sukhoṣṇaṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Śār., 8, 31.2 vyapagatagarbhaśalyāṃ tu striyam āmagarbhāṃ surāsīdhvariṣṭamadhumadirāsavānām anyatamam agre sāmarthyataḥ pāyayed garbhakoṣṭhaśuddhyartham artivismaraṇārthaṃ praharṣaṇārthaṃ ca ataḥ paraṃ samprīṇanair balānurakṣibhir asnehasamprayuktair yavāgvādibhirvā tatkālayogibhir āhārair upacared doṣadhātukledaviśoṣaṇamātraṃ kālam /
Ca, Cik., 3, 7.1 liṅgamāmasya jīrṇasya sauṣadhaṃ ca kriyākramam /
Ca, Cik., 3, 136.1 na viḍ jīrṇā na ca glānirjvarasyāmasya lakṣaṇam /
Ca, Cik., 3, 149.1 doṣāḥ phalānāmāmānāṃ svarasā iva sātyayāḥ /
Ca, Cik., 22, 15.1 tṛṣṇā yāmaprabhavā sāpyāgneyāmapittajanitatvāt /
Ca, Cik., 22, 15.1 tṛṣṇā yāmaprabhavā sāpyāgneyāmapittajanitatvāt /
Lalitavistara
LalVis, 7, 83.19 na cāpsaraso mānuṣīṇāmāmagandhaṃ jighranti sma /
Mahābhārata
MBh, 2, 48, 35.2 yeṣām āmaṃ ca pakvaṃ ca saṃvidhatte yudhiṣṭhiraḥ //
MBh, 3, 33, 12.2 avasīdet sudurbuddhir āmo ghaṭa ivāmbhasi //
MBh, 3, 239, 3.3 sa naśyati śriyaṃ prāpya pātram āmam ivāmbhasi //
MBh, 5, 141, 25.2 āmapātrapratīkāśā paścimā madhusūdana //
MBh, 7, 22, 13.1 āmapātranibhākārāḥ pāñcālyam amitaujasam /
MBh, 12, 79, 7.1 pakvenāmasya nimayaṃ na praśaṃsanti sādhavaḥ /
MBh, 12, 79, 7.2 nimayet pakvam āmena bhojanārthāya bhārata //
MBh, 12, 138, 31.2 āmaḥ syāt pakvasaṃkāśo na ca śīryeta kasyacit //
MBh, 13, 34, 24.1 yathā mahārṇave kṣipta āmaloṣṭo vinaśyati /
Manusmṛti
ManuS, 3, 179.2 vināśaṃ vrajati kṣipram āmapātram ivāmbhasi //
Saundarānanda
SaundĀ, 8, 62.2 dṛṣṭvā durbalamāmapātrasadṛśaṃ mṛtyūpasṛṣṭaṃ jagannirmokṣāya kuruṣva buddhimatulāmutkaṇṭhituṃ nārhasi //
SaundĀ, 9, 10.1 yathā ghaṭaṃ mṛnmayamāmamāśrito narastitīrṣet kṣubhitaṃ mahārṇavam /
SaundĀ, 9, 11.1 śarīramāmādapi mṛnmayād ghaṭādidaṃ tu niḥsāratamaṃ mataṃ mama /
Amarakośa
AKośa, 1, 170.2 pūtigandhastu durgandho visraṃ syādāmagandhi yat //
AKośa, 2, 64.2 āme phale śalāṭuḥ syācchuṣke vānam ubhe triṣu //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 28.2 payo 'bhiṣyandi gurv āmaṃ yuktyā śṛtam ato 'nyathā //
AHS, Sū., 6, 105.1 vātaśleṣmaharaṃ śuṣkaṃ sarvam āmaṃ tu doṣalam /
AHS, Sū., 6, 126.2 kapittham āmaṃ kaṇṭhaghnaṃ doṣalaṃ doṣaghāti tu //
AHS, Sū., 7, 9.1 pākaḥ phalānām āmānāṃ pakvānāṃ parikothanam /
AHS, Sū., 7, 33.2 āmamāṃsāni pittena māṣasūpena mūlakam //
AHS, Sū., 8, 5.1 āmenānnena duṣṭena tad evāviśya kurvate /
AHS, Sū., 8, 32.1 dviṣṭaviṣṭambhidagdhāmagururūkṣahimāśuci /
AHS, Sū., 12, 10.1 pittaṃ pañcātmakaṃ tatra pakvāmāśayamadhyagam /
AHS, Sū., 12, 46.1 antaḥ koṣṭho mahāsrota āmapakvāśayāśrayaḥ /
AHS, Sū., 13, 28.2 līnān dhātuṣv anutkliṣṭān phalād āmād rasān iva //
AHS, Sū., 29, 2.2 śopho 'lpo 'lpoṣmaruk sāmaḥ savarṇaḥ kaṭhinaḥ sthiraḥ //
AHS, Sū., 29, 5.2 nāmo 'nteṣūnnatir madhye kaṇḍūśophādimārdavam //
AHS, Sū., 29, 11.2 āmacchede sirāsnāyuvyāpado 'sṛgatisrutiḥ //
AHS, Sū., 29, 13.2 yaśchinattyāmam ajñānād yaśca pakvam upekṣate //
AHS, Śār., 1, 47.2 ebhir garbhaḥ sraved āmaḥ kukṣau śuṣyen mriyeta vā //
AHS, Śār., 2, 7.1 āmānvaye ca tatreṣṭaṃ śītaṃ rūkṣopasaṃhitam /
AHS, Śār., 2, 9.1 mudgādiyūṣairāme tu jite snigdhādi pūrvavat /
AHS, Śār., 3, 52.2 balavaty abalā tv annam āmam eva vimuñcati //
AHS, Nidānasthāna, 1, 20.1 vyāpannamadyapānīyaśuṣkaśākāmamūlakaiḥ /
AHS, Nidānasthāna, 3, 5.2 lohalohitamatsyāmagandhāsyatvaṃ svarakṣayaḥ //
AHS, Nidānasthāna, 5, 37.2 vātādīn eva vimṛśet kṛmitṛṇāmadaurhṛde //
AHS, Nidānasthāna, 7, 27.2 vibaddhamuktaṃ śuṣkārdraṃ pakvāmaṃ cāntarāntarā //
AHS, Nidānasthāna, 8, 9.2 picchilaṃ tantumacchvetaṃ snigdham āmaṃ kaphānvitam //
AHS, Nidānasthāna, 8, 24.2 cirād duḥkhaṃ dravaṃ śuṣkaṃ tanvāmaṃ śabdaphenavat //
AHS, Nidānasthāna, 11, 16.2 āmapakvavidagdhatvaṃ teṣāṃ śophavad ādiśet //
AHS, Nidānasthāna, 12, 36.2 pravṛttasnehapānādeḥ sahasāmāmbupāyinaḥ //
AHS, Cikitsitasthāna, 2, 31.1 jāṅgalaṃ bhakṣayed vājam āmaṃ pittayutaṃ yakṛt /
AHS, Cikitsitasthāna, 3, 77.1 yavānāṃ cūrṇam āmānāṃ kṣīre siddhaṃ ghṛtānvitam /
AHS, Cikitsitasthāna, 4, 16.1 uraḥ kaṇṭhaṃ ca mṛdubhiḥ sāme tvāmavidhiṃ caret /
AHS, Cikitsitasthāna, 6, 63.1 vāṭyaścāmayavaiḥ śītaḥ śarkarāmākṣikānvitaḥ /
AHS, Cikitsitasthāna, 7, 7.1 jīrṇāmamadyadoṣasya prakāṅkṣālāghave sati /
AHS, Cikitsitasthāna, 9, 55.1 paitte tu sāme tīkṣṇoṣṇavarjyaṃ prāg iva laṅghanam /
AHS, Cikitsitasthāna, 10, 9.2 varcasyāme sapravāhe pibed vā dāḍimāmbunā //
AHS, Cikitsitasthāna, 10, 10.2 sāme kaphānile koṣṭharukkare koṣṇavāriṇā //
AHS, Cikitsitasthāna, 13, 1.3 vidradhiṃ sarvam evāmaṃ śophavat samupācaret /
AHS, Cikitsitasthāna, 13, 29.1 sarvāsvāmādyavasthāsu nirduhīta ca tat stanam /
AHS, Cikitsitasthāna, 13, 32.1 pittaraktodbhave vṛddhāvāmapakve yathāyatham /
AHS, Cikitsitasthāna, 17, 4.2 mandāgniḥ śīlayed āmagurubhinnavibandhaviṭ //
AHS, Kalpasiddhisthāna, 6, 21.1 dagdho 'ta ūrdhvaṃ niṣkāryaḥ syād āmas tvagnisādakṛt /
AHS, Utt., 1, 35.2 āmatailena siñcecca bahalāṃ tadvad ārayā //
AHS, Utt., 2, 20.1 stanye tridoṣamaline durgandhyāmaṃ jalopamam /
AHS, Utt., 5, 41.1 baliḥ pakvāmamāṃsāni niṣpāvā rudhirokṣitāḥ /
AHS, Utt., 18, 37.1 arśo'rbudeṣu nāsāvad āmā karṇavidārikā /
AHS, Utt., 18, 54.2 saptāhād āmatailāktaṃ śanairapanayet picum //
AHS, Utt., 18, 63.1 āmatailena siktvānu pattaṅgamadhukāñjanaiḥ /
AHS, Utt., 22, 11.1 āmādyavasthāsvalajīṃ gaṇḍe śophavad ācaret /
AHS, Utt., 23, 3.1 asātmyagandhaduṣṭāmabhāṣyādyaiśca śirogatāḥ /
AHS, Utt., 24, 20.2 āmapakve yathāyogyaṃ vidradhipiṭikārbude //
AHS, Utt., 30, 1.3 granthiṣvāmeṣu kartavyā yathāsvaṃ śophavat kriyā /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 11.7 ābhyantaro mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayāśrayaḥ koṣṭho'ntariti paryāyāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 284.1 āma saumya sa evāham iti saṃvādito mayā /
BKŚS, 27, 74.2 āma subhrū sa evāyam iti tasyai nyavedayam //
Harivaṃśa
HV, 6, 28.2 āmapātre mahārāja purāntardhānam akṣayam //
Kāmasūtra
KāSū, 7, 2, 49.0 brāhmaṇānāṃ praśastān āmāśiṣaḥ //
Kūrmapurāṇa
KūPur, 2, 26, 18.2 āmamevāsya dātavyaṃ dattvāpnoti parāṃ gatim //
Matsyapurāṇa
MPur, 10, 22.2 kṛtvā vaiśravaṇaṃ vatsamāmapātre mahīpate //
MPur, 17, 70.2 namaskāreṇa mantreṇa kuryādāmānnataḥ sadā //
Suśrutasaṃhitā
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 16, 7.1 tatra samyagviddhamāmatailena pariṣecayet tryahāttryahāc ca vartiṃ sthūlatarāṃ dadyāt pariṣekaṃ ca tameva //
Su, Sū., 16, 18.1 āmatailena trirātraṃ pariṣecayet trirātrācca picuṃ parivartayet /
Su, Sū., 17, 5.2 tasyāmasya pacyamānasya pakvasya ca lakṣaṇamucyamānam upadhāraya /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 21, 6.1 doṣasthānānyata ūrdhvaṃ vakṣyāmaḥ tatra samāsena vātaḥ śroṇigudasaṃśrayaḥ taduparyadho nābheḥ pakvāśayaḥ pakvāmāśayamadhyaṃ pittasya āmāśayaḥ śleṣmaṇaḥ //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 29, 28.2 kanyā matsyāḥ phalaṃ cāmaṃ svastikaṃ modakā dadhi //
Su, Sū., 38, 23.2 nihanyāddīpano gulmaśūlaghnaścāmapācanaḥ //
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 45, 61.2 payo 'bhiṣyandi gurvāmaṃ prāyaśaḥ parikīrtitam //
Su, Sū., 45, 62.2 varjayitvā striyāḥ stanyamāmam eva hi taddhitam //
Su, Sū., 45, 141.2 doṣatrayaharaṃ pakvamāmamamlaṃ tridoṣakṛt //
Su, Sū., 46, 145.1 karkandhukolabadaramāmaṃ pittakaphāvaham /
Su, Sū., 46, 147.2 āmaṃ kapittham asvaryaṃ kaphaghnaṃ grāhi vātalam //
Su, Sū., 46, 159.1 vātāpahaṃ tintiḍīkamāmaṃ pittabalāsakṛt /
Su, Sū., 46, 168.1 āmaṃ kaṣāyaṃ saṃgrāhi tindukaṃ vātakopanam /
Su, Sū., 46, 172.1 vātaghnaṃ pittajananamāmaṃ vidyāt parūṣakam /
Su, Sū., 46, 209.2 bilvādanyatra vijñeyamāmaṃ taddhi guṇottaram /
Su, Sū., 46, 241.1 mahattadguru viṣṭambhi tīkṣṇamāmaṃ tridoṣakṛt /
Su, Sū., 46, 416.1 saṃdhānakṛtpiṣṭamāmaṃ tāṇḍulaṃ kṛmimehanut /
Su, Sū., 46, 499.1 āmaṃ vidagdhaṃ viṣṭabdhaṃ kaphapittānilaistribhiḥ /
Su, Sū., 46, 505.1 tatrāme laṅghanaṃ kāryaṃ vidagdhe vamanaṃ hitam /
Su, Sū., 46, 513.1 svalpaṃ yadā doṣavibaddham āmaṃ līnaṃ na tejaḥpatham āvṛṇoti /
Su, Nid., 1, 16.1 āmapakvāśayacaraḥ samāno vahnisaṅgataḥ /
Su, Nid., 9, 23.1 āmo vā yadi vā pakvo mahān vā yadi vetaraḥ /
Su, Śār., 5, 32.1 āmapakvāśayānteṣu vastau ca śuṣirāḥ khalu /
Su, Cik., 1, 23.2 śophayor upanāhaṃ tu kuryādāmavidagdhayoḥ //
Su, Cik., 3, 34.2 badhnīyādāmatailena pariṣekaṃ ca kārayet //
Su, Cik., 16, 3.2 śeṣeṣvāmeṣu kartavyā tvaritaṃ śophavat kriyā //
Su, Cik., 17, 47.2 āme vidāhini tathaiva gate ca pākaṃ dhātryāḥ stanau satatam eva ca nirduhīta //
Su, Cik., 18, 3.1 granthiṣvathāmeṣu bhiṣagvidadhyācchophakriyāṃ vistaraśo vidhijñaḥ /
Su, Cik., 19, 12.1 pittagranthikramaṃ kuryādāme pakve ca sarvadā /
Su, Cik., 20, 3.1 tatrājagallikāmāmāṃ jalaukobhir upācaret /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 39, 24.1 tailapūrṇāmamṛdbhāṇḍasadharmāṇo vraṇāturāḥ /
Su, Ka., 1, 47.2 pakvānyāśu viśīryante pākamāmāni yānti ca //
Su, Utt., 39, 119.1 liṅgairebhir vijānīyājjvaramāmaṃ vicakṣaṇaḥ /
Su, Utt., 39, 121.2 bheṣajaṃ hyāmadoṣasya bhūyo jvalayati jvaram //
Su, Utt., 40, 140.1 tāsāmatīsāravadādiśecca liṅgaṃ kramaṃ cāmavipakvatāṃ ca /
Su, Utt., 40, 171.2 sā duṣṭā bahuśo bhuktamāmam eva vimuñcati //
Su, Utt., 40, 175.1 udgirecchuktatiktāmlalohadhūmāmagandhikam /
Su, Utt., 42, 124.2 ucchvasityāmaśakṛtā śūlenāhanyate muhuḥ //
Su, Utt., 45, 28.3 yakṛdvā bhakṣayedājamāmaṃ pittasamāyutam //
Su, Utt., 46, 21.2 yathāmaloṣṭaṃ salile niṣiktaṃ samuddhared āśvavilīnam eva //
Su, Utt., 49, 25.2 laṅghanair vamanaiścāmāṃ sātmyaiḥ sātmyaprakopajām //
Su, Utt., 56, 3.1 ajīrṇamāmaṃ viṣṭabdhaṃ vidagdhaṃ ca yadīritam /
Su, Utt., 56, 10.1 yatrasthamāmaṃ virujet tam eva deśaṃ viśeṣeṇa vikārajātaiḥ /
Su, Utt., 56, 20.2 āmaṃ śakṛdvā nicitaṃ krameṇa bhūyo vibaddhaṃ viguṇānilena //
Su, Utt., 56, 24.1 athetaraṃ yo na śakṛdvamettamāmaṃ jayet svedanapācanaiśca /
Vaikhānasadharmasūtra
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
Viṣṇupurāṇa
ViPur, 3, 14, 25.1 asamartho 'nnadānasya dhānyamāmaṃ svaśaktitaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 287.2 matsyān pakvāṃs tathaivāmān māṃsam etāvad eva tu //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 8.0 pakvāmadoṣavapuṣas tadanantaraṃ hi sneho hitaḥ surabhivāsakakaṭphalādiḥ iti //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 404.1 āmaṃ śalāṭusaṃjñaṃ tu pakvaṃ phalamudāhṛtam /
Bhāgavatapurāṇa
BhāgPur, 4, 18, 18.2 āmapātre mahābhāgāḥ śraddhayā śrāddhadevatāḥ //
BhāgPur, 11, 16, 43.2 tasya vrataṃ tapo dānaṃ sravaty āmaghaṭāmbuvat //
Bhāratamañjarī
BhāMañj, 19, 32.2 antardhānakaraṃ kṣīramāmapātre bhayaṃkaram //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 188.1 kośātakī sutiktoṣṇā pakvāmāśayaśodhinī /
Garuḍapurāṇa
GarPur, 1, 41, 3.2 pradoṣe saṃjapelliṅgamāmapātraṃ ca mārayet /
GarPur, 1, 146, 21.1 vyāpannamadyapānīyaśuṣkaśākāmamūlakaiḥ /
GarPur, 1, 146, 23.1 duṣṭāmānnair atiślaiṣmagrahair janmarkṣapīḍanāt /
GarPur, 1, 147, 7.3 na vijīrṇaṃ na ca mlānirjvarasyāmasya lakṣaṇam //
GarPur, 1, 156, 28.1 viśuṣkaṃ caiva muktāgraṃ pakvāmaṃ cāntarāntaram /
GarPur, 1, 156, 37.1 soṣmāṇo dravanīloṣṇapītaraktāmavarcasaḥ /
GarPur, 1, 160, 17.1 āmapakvavidagdhatvaṃ teṣāṃ śothavadādiśet /
GarPur, 1, 168, 39.2 āmāmlarasaviṣṭambhalakṣaṇaṃ taccaturvidham //
GarPur, 1, 168, 44.1 āmamamlaṃ ca viṣṭabdhaṃ kaphapittānilaiḥ kramāt /
Hitopadeśa
Hitop, 4, 73.2 āmakumbha ivāmbhaḥstho viśīrṇaḥ san vibhāṣyate //
Narmamālā
KṣNarm, 1, 147.1 yā papau yācitaṃ cāmaṃ bhagnasyūtāśmabhājane /
KṣNarm, 3, 19.1 athāmapakvasaṃhārakāriṇaḥ sarvahāriṇaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 4.1, 2.0 teṣu āmagandhatā prāvṛṭkālaja iti 'vasthitiṃ puṃso iti kvacidaduṣṭā yakṛtplīhasthenaiva 'pyarthaḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 12.0 sarvadā tṛtīyaṃ aupadhenavādayaḥ vyākhyāsyāma gayī dīptāgnes atra nanu kutaḥ visram abhiṣutam avyatiricyeti adhidantā vidyudaśanikṛtā kena pārṣadopamam tṛtīye aupadhenavādayaḥ dīptāgnes avyatiricyeti vidyudaśanikṛtā pārṣadopamam avyatiricyeti vidyudaśanikṛtā iti vyādhibhedaṃ tu suśrutāntāḥ iti kecit āmagandhi //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 319.2 āmam evādadītāntyād avṛttāvaikarātrikam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 320.0 āmaṃ pūyati saṃsāre dharmyaṃ tebhyaḥ pratiṣṭhitam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 321.1 tasmādāmaṃ grahītavyaṃ śūdrād apyaṅgirābravīt /
Rasaratnasamuccaya
RRS, 16, 18.1 āmaṃ caivamāraktaṃ ca jvarātīsāram eva ca /
Rasendracintāmaṇi
RCint, 7, 6.1 jvarahṛtsārṣapaṃ romasarṣapāmakaṇācitam /
Rājanighaṇṭu
RājNigh, Pipp., 20.2 āmā bhaved guṇāḍhyā tu śuṣkā svalpaguṇā smṛtā //
RājNigh, Mūl., 23.1 āmaṃ saṃgrāhi rucyaṃ kaphapavanaharaṃ pakvam etat kaṭūṣṇaṃ bhukteḥ prāgbhakṣitaṃ cet sapadi vitanute pittadāhāsrakopam /
RājNigh, Śālm., 70.2 chardanau kaphahṛdrogapakvāmāśayaśodhanau //
RājNigh, Āmr, 129.2 āmaṃ kaṣāyam atidīpanarocanaṃ ca māṃsasya vṛddhikaram asravikārakāri //
RājNigh, Āmr, 163.1 ciñcātyamlā bhaved āmā pakvā tu madhurāmlikā /
RājNigh, Āmr, 164.1 amlikāyāḥ phalaṃ tv āmam atyamlaṃ laghu pittakṛt /
RājNigh, Āmr, 182.1 āmaṃ kapittham amloṣṇaṃ kaphaghnaṃ grāhi vātalam /
RājNigh, Āmr, 183.1 āmaṃ kaṇṭharujaṃ kapittham adhikaṃ jihvājaḍatvāvahaṃ tad doṣatrayavardhanaṃ viṣaharaṃ saṃgrāhakaṃ rocakam /
RājNigh, Āmr, 244.1 āmaṃ pūgaṃ kaṣāyaṃ mukhamalaśamanaṃ kaṇṭhaśuddhiṃ vidhatte raktāmaśleṣmapittapraśamanam udarādhmānahāraṃ saraṃ ca /
RājNigh, Kṣīrādivarga, 20.1 kṣīraṃ kāsaśvāsakopāya sarvaṃ gurvāmaṃ syāt prāyaśo doṣadāyi /
RājNigh, Kṣīrādivarga, 20.2 taccettaptaṃ vartitaṃ pathyamuktaṃ nārīkṣīraṃ tv āmam evāmayaghnam //
RājNigh, Śālyādivarga, 86.1 āmaścaṇaḥ śītalarucyakārī saṃtarpaṇo dāhatṛṣāpahārī /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Cik., 22, 3.2, 4.0 uktaṃ hi suśrute tisraḥ smṛtāstāḥ kṣatajā caturthī kṣayāttathā hy āmasamudbhavā ca //
ĀVDīp zu Ca, Cik., 22, 15.2, 1.0 tṛṣṇetyādināmajām āha //
ĀVDīp zu Ca, Cik., 22, 15.2, 2.0 āmaśabdena ceha lakṣaṇayā āmasamānacikitsita āmasamānalakṣaṇaś ca kapho 'pi gṛhyate //
ĀVDīp zu Ca, Cik., 22, 15.2, 2.0 āmaśabdena ceha lakṣaṇayā āmasamānacikitsita āmasamānalakṣaṇaś ca kapho 'pi gṛhyate //
ĀVDīp zu Ca, Cik., 22, 15.2, 2.0 āmaśabdena ceha lakṣaṇayā āmasamānacikitsita āmasamānalakṣaṇaś ca kapho 'pi gṛhyate //
ĀVDīp zu Ca, Cik., 22, 15.2, 3.0 tenāmaprabhavāyā vyutpādanena kaphajāpi suśrutoktā gṛhītaiveha sāpyāgneyetyanena pūrvaparijñātaṃ sarvāsāṃ vātapittajanyatvaṃ samunnayati //
ĀVDīp zu Ca, Cik., 22, 15.2, 7.0 āmapittajanitatvād iti āmāvarodhavṛddhapittajanitatvād ityarthaḥ //
ĀVDīp zu Ca, Cik., 22, 17.2, 4.0 evaṃ prāksūtritavātapittāmāmbukṣayopasargātmikāḥ pañca tṛṣṇā vyāhṛtāḥ atraiva suśrutoktā kaphajā āmajāyām avaruddhā kṣatajā upasargātmikāyām avaruddhā annajā cāmajāyām evāntarbhāvanīyā //
ĀVDīp zu Ca, Cik., 22, 17.2, 4.0 evaṃ prāksūtritavātapittāmāmbukṣayopasargātmikāḥ pañca tṛṣṇā vyāhṛtāḥ atraiva suśrutoktā kaphajā āmajāyām avaruddhā kṣatajā upasargātmikāyām avaruddhā annajā cāmajāyām evāntarbhāvanīyā //
ĀVDīp zu Ca, Cik., 22, 17.2, 4.0 evaṃ prāksūtritavātapittāmāmbukṣayopasargātmikāḥ pañca tṛṣṇā vyāhṛtāḥ atraiva suśrutoktā kaphajā āmajāyām avaruddhā kṣatajā upasargātmikāyām avaruddhā annajā cāmajāyām evāntarbhāvanīyā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 18.0 athavā āmagrahaṇena āmāditrayam annajamajīrṇaṃ gṛhyate tena tairyuktetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 19.0 tatra āmaṃ vidagdhaṃ viṣṭabdhaṃ ceti //
Gheraṇḍasaṃhitā
GherS, 1, 9.1 āmakumbha ivāmbhaḥstho jīryamāṇaḥ sadā ghaṭaḥ /
GherS, 5, 19.1 āmarambhāṃ bālarambhāṃ rambhādaṇḍaṃ ca mūlakam /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 34.3 āmapakvavibhāgaśca dinamāsādikaṃ budhaiḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 29.2, 2.0 yat pratyekaṃ samabhāgair guḍādibhiḥ samastaiḥ saha miśritaṃ piṇḍīkṛtaṃ mūṣāmadhye prakṣipya dhmānena prakṛtiṃ pūrvāvasthām āmalohabhāvaṃ na prāpnuyāditi //
RRSṬīkā zu RRS, 10, 50.2, 11.0 guṇādhikyamāmāvasthāpanne tasmin bhakṣite jāṭharāgnyapākena rogavārakā guṇāstathā puṣṭyādayo mārdavādayaścānudbhūtāsteṣām udbhavenādhikyābhāsaḥ //
Rasasaṃketakalikā
RSK, 4, 121.1 malāḥ pūrvaṃ jalaṃ paścāttataścāmaḥ śanaiḥ śanaiḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 115.1 ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt kāṃcit peṣayitvā dadyāt kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt kāṃcidagninā paridāhya dadyāt kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 57.2 pātakāni pralīyante āmapātre yathā jalam //
SkPur (Rkh), Revākhaṇḍa, 76, 17.2 śrāddhaṃ kāryaṃ nṛpaśreṣṭha āmaiḥ pakvairjalena ca //
SkPur (Rkh), Revākhaṇḍa, 76, 18.2 āmaṃ caturguṇaṃ deyaṃ brāhmaṇānāṃ yudhiṣṭhira //
Sātvatatantra
SātT, 4, 55.2 yadvinā sravate bhaktir āmabhāṇḍāt payo yathā //