Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 17.2 kāsāmapīnasaśvāsapārśvarukṣu ca śasyate //
AHS, Sū., 6, 70.2 tathāmapakvāśayayor yathāpūrvaṃ vinirdiśet //
AHS, Sū., 6, 143.1 prāyeṇa phalam apy evaṃ tathāmaṃ bilvavarjitam /
AHS, Sū., 8, 12.1 so 'laso 'tyarthaduṣṭās tu doṣā duṣṭāmabaddhakhāḥ /
AHS, Sū., 8, 14.1 āmadoṣaṃ mahāghoraṃ varjayed viṣasaṃjñakam /
AHS, Sū., 8, 15.1 athāmam alasībhūtaṃ sādhyaṃ tvaritam ullikhet /
AHS, Sū., 8, 18.2 āmasanno 'nalo nālaṃ paktuṃ doṣauṣadhāśanam //
AHS, Sū., 8, 20.2 śāntir āmavikārāṇāṃ bhavati tv apatarpaṇāt //
AHS, Sū., 8, 25.1 ajīrṇaṃ ca kaphād āmaṃ tatra śopho 'kṣigaṇḍayoḥ /
AHS, Sū., 8, 27.1 laṅghanaṃ kāryam āme tu viṣṭabdhe svedanaṃ bhṛśam /
AHS, Sū., 8, 28.1 garīyaso bhavel līnād āmād eva vilambikā /
AHS, Sū., 8, 28.2 kaphavātānubaddhāmaliṅgā tatsamasādhanā //
AHS, Sū., 8, 31.2 na cātimātram evānnam āmadoṣāya kevalam //
AHS, Sū., 10, 21.1 āmasaṃstambhano grāhī rūkṣo 'ti tvakprasādanaḥ /
AHS, Sū., 13, 24.2 liṅgaṃ malānāṃ sāmānāṃ nirāmāṇāṃ viparyayaḥ //
AHS, Sū., 13, 25.2 duṣṭam āmāśayagataṃ rasam āmaṃ pracakṣate //
AHS, Sū., 13, 26.2 kodravebhyo viṣasyeva vadanty āmasya sambhavam //
AHS, Sū., 13, 27.1 āmena tena saṃpṛktā doṣā dūṣyāś ca dūṣitāḥ /
AHS, Sū., 13, 27.2 sāmā ity upadiśyante ye ca rogās tadudbhavāḥ //
AHS, Sū., 13, 31.2 utkliṣṭān adha ūrdhvaṃ vā na cāmān vahataḥ svayam //
AHS, Sū., 14, 12.2 āmadoṣajvaracchardiratīsārahṛdāmayaiḥ //
AHS, Sū., 14, 20.2 kāsasaṃnyāsakṛcchrāmakuṣṭhādīn atidāruṇān //
AHS, Sū., 15, 36.1 vacāharidrādigaṇāv āmātīsāranāśanau /
AHS, Sū., 16, 7.1 ūrustambhātisārāmagalarogagarodaraiḥ /
AHS, Sū., 17, 25.2 svarabhedānilavyādhiśleṣmāmastambhagaurave //
AHS, Sū., 26, 25.2 caturaśrā tayā vidhyecchophaṃ pakvāmasaṃśaye //
AHS, Śār., 3, 11.1 kaphāmapittapakvānāṃ vāyor mūtrasya ca smṛtāḥ /
AHS, Śār., 4, 12.2 dehāmapakvasthānānāṃ madhye sarvasirāśrayaḥ //
AHS, Nidānasthāna, 2, 4.1 āmāśayaṃ praviśyāmam anugamya pidhāya ca /
AHS, Nidānasthāna, 4, 1.4 āmātīsāravamathuviṣapāṇḍujvarairapi //
AHS, Nidānasthāna, 4, 30.1 sarvāśca saṃcitāmasya sthavirasya vyavāyinaḥ /
AHS, Nidānasthāna, 5, 54.2 āmodbhavā ca bhaktasya saṃrodhād vātapittajā //
AHS, Nidānasthāna, 7, 13.1 jvaragulmātisārāmagrahaṇīśophapāṇḍubhiḥ /
AHS, Nidānasthāna, 7, 36.2 soṣmāṇo dravanīloṣṇapītaraktāmavarcasaḥ //
AHS, Nidānasthāna, 7, 41.1 klaibyāgnimārdavacchardirāmaprāyavikāradāḥ /
AHS, Nidānasthāna, 8, 28.2 bhinnāmaśleṣmasaṃsṛṣṭaguruvarcaḥpravartanam //
AHS, Nidānasthāna, 12, 33.2 āma eva gudād eti tato 'lpālpaṃ saviḍrasaḥ //
AHS, Nidānasthāna, 13, 61.2 āmopaveśanaṃ lepaḥ srotasāṃ sa ca sarpati //
AHS, Nidānasthāna, 15, 42.1 āmabaddhāyanaḥ kuryāt saṃsthabhyāṅgaṃ kaphānvitaḥ /
AHS, Nidānasthāna, 15, 48.1 saśleṣmamedaḥpavanam āmam atyarthasaṃcitam /
AHS, Cikitsitasthāna, 1, 18.2 na pibed auṣadhaṃ taddhi bhūya evāmam āvahet //
AHS, Cikitsitasthāna, 1, 19.1 āmābhibhūtakoṣṭhasya kṣīraṃ viṣam aheriva /
AHS, Cikitsitasthāna, 1, 42.2 kecillaghvannabhuktasya yojyam āmolbaṇe na tu //
AHS, Cikitsitasthāna, 1, 104.1 āmasaṃgrahaṇe doṣā doṣopakrama īritāḥ /
AHS, Cikitsitasthāna, 1, 104.2 pāyayed doṣaharaṇaṃ mohād āmajvare tu yaḥ //
AHS, Cikitsitasthāna, 3, 175.2 peyā votkārikā charditṛṭkāsāmātisārajit //
AHS, Cikitsitasthāna, 4, 16.1 uraḥ kaṇṭhaṃ ca mṛdubhiḥ sāme tvāmavidhiṃ caret /
AHS, Cikitsitasthāna, 6, 37.1 sāyāmastambhaśūlāme hṛdi mārutadūṣite /
AHS, Cikitsitasthāna, 6, 43.1 śeṣeṣu stambhajāḍyāmasaṃyukte 'pi ca vātike /
AHS, Cikitsitasthāna, 6, 75.1 sarvairāmācca taddhantrī kriyeṣṭā vamanaṃ tathā /
AHS, Cikitsitasthāna, 9, 16.2 āme pariṇate yas tu dīpte 'gnāvupaveśyate //
AHS, Cikitsitasthāna, 9, 40.1 kṣīrāvaśiṣṭaṃ tat pītaṃ hanyād āmaṃ savedanam /
AHS, Cikitsitasthāna, 9, 103.1 śleṣmātīsāre vātoktaṃ viśeṣād āmapācanam /
AHS, Cikitsitasthāna, 10, 1.4 atīsāroktavidhinā tasyāmaṃ ca vipācayet //
AHS, Cikitsitasthāna, 10, 3.1 dadyāt sātiviṣāṃ peyām āme sāmlāṃ sanāgarām /
AHS, Cikitsitasthāna, 10, 8.1 nāgarātiviṣāmustaṃ pākyam āmaharaṃ pibet /
AHS, Cikitsitasthāna, 10, 22.1 athainaṃ paripakvāmaṃ mārutagrahaṇīgadam /
AHS, Cikitsitasthāna, 10, 32.1 vāte śleṣmāvṛte sāme kaphe vā vāyunoddhate /
AHS, Cikitsitasthāna, 14, 32.2 hṛtpārśvavastitrikayonipāyuśūlāni vāyvāmakaphodbhavāni //
AHS, Cikitsitasthāna, 14, 118.2 āmānvaye tu peyādyaiḥ saṃdhukṣyāgniṃ vilaṅghite //
AHS, Cikitsitasthāna, 17, 1.4 sāme viśoṣito bhuktvā laghu koṣṇāmbhasā pibet //
AHS, Cikitsitasthāna, 18, 18.2 kaphasthānagate sāme pittasthānagate 'thavā //
AHS, Cikitsitasthāna, 21, 45.2 śleṣmāmamedobāhulyād yuktyā tatkṣapaṇānyataḥ //
AHS, Cikitsitasthāna, 21, 50.2 khādan sarvāñ jayed vyādhīn medaḥśleṣmāmavātajān //
AHS, Cikitsitasthāna, 22, 50.1 nīte nirāmatāṃ sāme svedalaṅghanapācanaiḥ /
AHS, Kalpasiddhisthāna, 3, 8.1 śītair vā stabdham āme vā samutkleśyāharanmalān /
AHS, Kalpasiddhisthāna, 5, 37.1 āmaliṅgaiḥ sadāhais taṃ vidyād atyaśanāvṛtam /
AHS, Kalpasiddhisthāna, 5, 38.1 mṛdur virekaḥ sarvaṃ ca tatrāmavihitaṃ hitam /