Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kātyāyanaśrautasūtra
Śatapathabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Atharvaprāyaścittāni
AVPr, 2, 2, 13.0 saṃsthitahomeṣv agniṃ vayaṃ trātāraṃ havāmahe ya imaṃ trāyatām asmād yakṣmād asmād āmayataḥ //
Atharvaveda (Śaunaka)
AVŚ, 5, 4, 10.1 śīrṣāmayam upahatyām akṣyos tanvo rapaḥ /
AVŚ, 5, 30, 9.1 aṅgabhedo aṅgajvaro yaś ca te hṛdayāmayaḥ /
AVŚ, 6, 14, 1.1 asthisraṃsaṃ parusraṃsam āsthitam hṛdayāmayam /
AVŚ, 6, 127, 3.2 vi vṛhāmo visalpakaṃ vidradhaṃ hṛdayāmayam /
AVŚ, 9, 8, 1.1 śīrṣaktiṃ śīrṣāmayaṃ karṇaśūlaṃ vilohitam /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 2.0 vyāghre me 'ntarāmayaḥ //
Gobhilagṛhyasūtra
GobhGS, 4, 7, 23.0 aśvatthād agnibhayaṃ ca plakṣād brūyāt pramāyukān nyagrodhācchastrasaṃpīḍām akṣyāmayam udumbarāt //
Gopathabrāhmaṇa
GB, 1, 2, 19, 19.0 āmayato vai vrajasya bahulataraṃ vrajaṃ vidanti //
Kātyāyanaśrautasūtra
KātyŚS, 20, 3, 14.0 sauryo 'kṣyāmaye //
KātyŚS, 20, 3, 16.0 bhūmikapālo vaiśvānaro 'riṣṭyāmaye //
Śatapathabrāhmaṇa
ŚBM, 13, 3, 8, 3.0 atha yadyakṣatāmayo vindet vaiśvānaraṃ dvādaśakapālam bhūmikapālam puroḍāśamanunirvaped iyaṃ vai vaiśvānara imāmevaitatprīṇātyagado haiva bhavati //
ŚBM, 13, 3, 8, 4.0 atha yadyakṣyāmayo vindet sauryaṃ carumanunirvapet sūryo vai prajānāṃ cakṣuryadā hyevaiṣa udetyathedaṃ sarvaṃ carati cakṣuṣaivāsmiṃstaccakṣurdadhāti sa yaccarurbhavati cakṣuṣā hyayamātmā carati //
Buddhacarita
BCar, 2, 13.1 muktaśca durbhikṣabhayāmayebhyo hṛṣṭo janaḥ svarga ivābhireme /
Carakasaṃhitā
Ca, Sū., 1, 103.1 praśastaṃ baddhaviṇmūtraviṣaśleṣmāmayārśasām /
Ca, Sū., 3, 30.3 cūrṇapradehān vividhāmayaghnānāragvadhīye jagato hitārtham //
Ca, Sū., 6, 50.1 deśānām āmayānāṃ ca viparītaguṇaṃ guṇaiḥ /
Ca, Sū., 7, 14.1 kaṇḍūkoṭhārucivyaṅgaśothapāṇḍvāmayajvarāḥ /
Ca, Sū., 7, 62.1 jvarāsṛkpittavīsarpakuṣṭhapāṇḍvāmayabhramān /
Ca, Sū., 11, 55.2 tatrāntaḥparimārjanaṃ yadantaḥśarīramanupraviśyauṣadham āhārajātavyādhīn pramārṣṭi yatpunar bahiḥsparśam āśrityābhyaṅgasvedapradehapariṣekonmardanādyair āmayān pramārṣṭi tadbahiḥparimārjanaṃ śastrapraṇidhānaṃ punaś chedanabhedanavyadhanadāraṇalekhanotpāṭanapracchanasīvanaiṣaṇakṣārajalaukasaś ceti //
Ca, Sū., 11, 64.2 eṣaṇāḥ samupastambhā balaṃ kāraṇam āmayāḥ /
Ca, Sū., 17, 6.1 dṛṣṭāḥ pañca śirorogāḥ pañcaiva hṛdayāmayāḥ /
Ca, Sū., 18, 45.2 sthānāntaragataścaiva janayatyāmayān bahūn //
Ca, Sū., 21, 13.1 vyāyāmamatisauhityaṃ kṣutpipāsāmayauṣadham /
Ca, Sū., 21, 47.2 koṭhāruḥpiḍakāḥ kaṇḍūstandrā kāso galāmayāḥ //
Ca, Sū., 22, 39.2 stambhitaḥ syādbale labdhe yathoktaiścāmayairjitaiḥ //
Ca, Sū., 23, 5.2 pramehapiḍakākoṭhakaṇḍūpāṇḍvāmayajvarāḥ //
Ca, Sū., 23, 23.1 plīhā pāṇḍvāmayaḥ śopho mūtrakṛcchramarocakaḥ /
Ca, Sū., 25, 4.2 rāśirasyāmayānāṃ ca prāgutpattiviniścaye //
Ca, Sū., 25, 6.1 kiṃnu bhoḥ puruṣo yajjastajjāstasyāmayāḥ smṛtāḥ /
Ca, Sū., 25, 19.1 karmajastu mato jantuḥ karmajāstasya cāmayāḥ /
Ca, Sū., 25, 25.1 kālajastveva puruṣaḥ kālajāstasya cāmayāḥ /
Ca, Sū., 26, 43.2 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca /
Ca, Sū., 26, 102.2 mūrchāmadādhmānagalagrahāṇāṃ pāṇḍvāmayasyāmaviṣasya caiva //
Ca, Sū., 28, 24.2 hitānyevāśitādīni na syus tajjās tathāmayāḥ //
Ca, Sū., 29, 4.1 tānīndriyāṇi vijñānaṃ cetanāhetumāmayān /
Ca, Nid., 1, 5.0 tatra vyādhir āmayo gada ātaṅko yakṣmā jvaro vikāro roga ityanarthāntaram //
Ca, Nid., 8, 15.2 bhiṣak sarvāmayān hanti na ca mohaṃ nigacchati //
Ca, Nid., 8, 29.2 liṅgairetairjvaraśvāsahikkādyāḥ santi cāmayāḥ //
Ca, Nid., 8, 40.2 vyādhayaste tadātve tu liṅgānīṣṭāni nāmayāḥ //
Ca, Śār., 2, 40.2 sarvāmayānāṃ trividhā ca śāntir jñānārthakālāḥ samayogayuktāḥ //
Ca, Śār., 6, 31.2 śarīraṃ yadyathā tacca vartate kliṣṭamāmayaiḥ /
Ca, Cik., 1, 31.1 kuṣṭhaṃ gulmamudāvartaṃ śoṣaṃ pāṇḍvāmayaṃ madam /
Ca, Cik., 1, 77.0 harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca saṃnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya varṣaśatam ajaraṃ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat sthirībhavati adhṛṣyo bhūtānāṃ bhavati //
Ca, Cik., 2, 4.2 asya prayogādvarṣaśataṃ vayo'jaraṃ tiṣṭhati śrutamavatiṣṭhate sarvāmayāḥ praśāmyanti apratihatagatiḥ strīṣu apatyavān bhavatīti //
Ca, Cik., 4, 62.2 jvalanādityasaṃtaptamanyairvā kṣīṇamāmayaiḥ //
Ca, Cik., 5, 83.1 grahaṇyarśovikāreṣu plīhni pāṇḍvāmaye 'rucau /
Ca, Cik., 5, 90.1 pāṇḍvāmayaṃ kaphotkleśaṃ sarvajāṃ ca pravāhikām /
Ca, Cik., 5, 109.1 gulmakuṣṭhodaravyaṅgaśophapāṇḍvāmayajvarān /
Ca, Cik., 5, 146.2 plīhapāṇḍvāmayaśvāsagrahaṇīrogakāsanut //
Ca, Cik., 1, 3, 31.1 āyuḥpradānyāmayanāśanāni balāgnivarṇasvaravardhanāni /
Ca, Cik., 1, 3, 34.2 jetuṃ kāsaṃ kṣayaṃ śoṣaṃ śvāsaṃ hikkāṃ galāmayān //
Ca, Cik., 1, 3, 38.2 cūrṇīkṛtā hrasvabalair yojyā doṣāmayān prati //
Ca, Cik., 2, 4, 5.2 prakṛtyā cābalāḥ santi santi cāmayadurbalāḥ //
Mahābhārata
MBh, 6, BhaGī 17, 9.2 āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ //
MBh, 12, 211, 23.1 anātmā hy ātmano mṛtyuḥ kleśo mṛtyur jarāmayaḥ /
Rāmāyaṇa
Rām, Ay, 19, 5.1 tasyāḥ śaṅkāmayaṃ duḥkhaṃ muhūrtam api notsahe /
Rām, Utt, 5, 6.2 trayo mantrā ivātyugrāstrayo ghorā ivāmayāḥ //
Amarakośa
AKośa, 2, 315.1 strī rugrujā copatāparogavyādhigadāmayāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 19.2 na vegito 'nyakāryaḥ syān nājitvā sādhyam āmayam //
AHS, Sū., 4, 4.1 mukhena viṭpravṛttiś ca pūrvoktāś cāmayāḥ smṛtāḥ /
AHS, Sū., 4, 13.2 kāsasya rodhāt tadvṛddhiḥ śvāsārucihṛdāmayāḥ //
AHS, Sū., 4, 17.1 visarpakoṭhakuṣṭhākṣikaṇḍūpāṇḍvāmayajvarāḥ /
AHS, Sū., 5, 34.2 plīhagulmaghṛtavyāpadgarapāṇḍvāmayāñ jayet //
AHS, Sū., 5, 69.2 vraṇe pāṇḍvāmaye kuṣṭhe na cātyarthaṃ virudhyate //
AHS, Sū., 6, 14.2 pīnasaśvāsakāsorustambhakaṇṭhatvagāmayān //
AHS, Sū., 6, 38.2 saktavo laghavaḥ kṣuttṛṭśramanetrāmayavraṇān //
AHS, Sū., 6, 103.1 gulmakāsakṣayaśvāsavraṇanetragalāmayān /
AHS, Sū., 6, 150.1 gulmahṛdgrahaṇīpāṇḍuplīhānāhagalāmayān /
AHS, Sū., 6, 159.1 iyaṃ rasāyanavarā triphalākṣyāmayāpahā /
AHS, Sū., 10, 17.1 kaṭur galāmayodardakuṣṭhālasakaśophajit /
AHS, Sū., 11, 15.2 saṃjñāmohas tathā śleṣmavṛddhyuktāmayasambhavaḥ //
AHS, Sū., 12, 54.2 ity aśeṣāmayavyāpi yad uktaṃ doṣalakṣaṇam //
AHS, Sū., 14, 12.2 āmadoṣajvaracchardiratīsārahṛdāmayaiḥ //
AHS, Sū., 14, 14.1 ebhir evāmayair ārtān hīnasthaulyabalādikān /
AHS, Sū., 14, 16.2 bṛṃhite syād balaṃ puṣṭis tatsādhyāmayasaṃkṣayaḥ //
AHS, Sū., 15, 13.2 rājāhvaṃ dāḍimaṃ śākaṃ tṛṇmūtrāmayavātajit //
AHS, Sū., 15, 40.2 kuṣṭhaṃ truṭī haimavatī ca yonistanyāmayaghnā malapācanāś ca //
AHS, Sū., 17, 20.1 stambhitaḥ syād bale labdhe yathoktāmayasaṃkṣayāt /
AHS, Sū., 18, 26.2 ghorā vāyvāmayā mṛtyur jīvaśoṇitanirgamāt //
AHS, Sū., 18, 42.1 bhavanty ativiriktasya tathātivamanāmayāḥ /
AHS, Sū., 20, 2.2 virecanaṃ śiraḥśūlajāḍyasyandagalāmaye //
AHS, Sū., 22, 12.1 manyāśiraḥkarṇamukhākṣirogāḥ prasekakaṇṭhāmayavaktraśoṣāḥ /
AHS, Sū., 25, 11.2 srotogatānāṃ śalyānām āmayānāṃ ca darśane //
AHS, Sū., 26, 43.1 gulmārśovidradhīn kuṣṭhavātaraktagalāmayān /
AHS, Sū., 27, 14.2 śukrameḍhrāmaye meḍhra ūrugāṃ galagaṇḍayoḥ //
AHS, Sū., 27, 42.2 atisrutau hi mṛtyuḥ syād dāruṇā vā calāmayāḥ //
AHS, Sū., 30, 5.1 jvare 'tīsāre hṛnmūrdharoge pāṇḍvāmaye 'rucau /
AHS, Śār., 1, 99.2 yatnenopacaret sūtāṃ duḥsādhyo hi tadāmayaḥ //
AHS, Śār., 5, 67.2 na yāti yasya cāhāraḥ kaṇṭhaṃ kaṇṭhāmayād ṛte //
AHS, Śār., 5, 101.1 ghnanti sarvāmayāḥ kṣīṇasvaradhātubalānalam /
AHS, Nidānasthāna, 1, 1.3 rogaḥ pāpmā jvaro vyādhir vikāro duḥkham āmayaḥ /
AHS, Nidānasthāna, 1, 4.1 utpitsurāmayo doṣaviśeṣeṇānadhiṣṭhitaḥ /
AHS, Nidānasthāna, 1, 8.2 nirvṛttirāmayasyāsau saṃprāptir jātirāgatiḥ //
AHS, Nidānasthāna, 5, 45.1 cikitsed āmayaṃ ghoraṃ taṃ śīghraṃ śīghrakāriṇam /
AHS, Nidānasthāna, 5, 49.2 pralāpaścittavibhraṃśas tṛḍgrahoktās tathāmayāḥ //
AHS, Nidānasthāna, 6, 41.1 balakāladeśasātmyaprakṛtisahāyāmayavayāṃsi /
AHS, Nidānasthāna, 16, 20.2 pīnasārditatṛṭkāsaśvāsādīṃścāmayān bahūn //
AHS, Cikitsitasthāna, 1, 63.2 kaṇṭhāmayāsyaśvayathukāsaśvāsān niyacchati //
AHS, Cikitsitasthāna, 1, 127.2 pratiśyāyāsyavairasyaśiraḥkaṇṭhāmayāpahān //
AHS, Cikitsitasthāna, 3, 57.1 peyānupānaṃ tat sarvavātaśleṣmāmayāpaham /
AHS, Cikitsitasthāna, 3, 101.2 putradaṃ chardimūrchāhṛdyonimūtrāmayāpaham //
AHS, Cikitsitasthāna, 5, 26.2 sādhayet sarpiṣaḥ prasthaṃ vātapittāmayāpaham //
AHS, Cikitsitasthāna, 5, 55.1 prasekārucihṛtpārśvakāsaśvāsagalāmayān /
AHS, Cikitsitasthāna, 6, 23.1 yathāsvaṃ pariśeṣāśca tatkṛtāśca tathāmayāḥ /
AHS, Cikitsitasthāna, 6, 59.2 kṛmighnam auṣadhaṃ sarvaṃ kṛmije hṛdayāmaye //
AHS, Cikitsitasthāna, 6, 83.2 tṛṣyan pūrvāmayakṣīṇo na labheta jalaṃ yadi //
AHS, Cikitsitasthāna, 9, 60.2 yo rasāśī jayecchīghraṃ sa paittaṃ jaṭharāmayam //
AHS, Cikitsitasthāna, 9, 69.2 pravāhite tena male praśāmyatyudarāmayaḥ //
AHS, Cikitsitasthāna, 9, 108.1 kaṭphalaṃ madhuyuktaṃ vā mucyate jaṭharāmayāt /
AHS, Cikitsitasthāna, 9, 112.2 cūrṇo 'tīsāragrahaṇīkṣayagulmagalāmayān //
AHS, Cikitsitasthāna, 9, 124.2 dīptāgnerlaghukoṣṭhasya śāntas tasyodarāmayaḥ //
AHS, Cikitsitasthāna, 10, 56.1 vātaśleṣmāmayān sarvān hanyād viṣagarāṃśca saḥ /
AHS, Cikitsitasthāna, 14, 21.1 apasmāragadonmādamūtrāghātānilāmayān /
AHS, Cikitsitasthāna, 14, 36.1 hiṅgūgrāviḍaśuṇṭhyajājivijayāvāṭyābhidhānāmayaiś cūrṇaḥ kumbhanikumbhamūlasahitair bhāgottaraṃ vardhitaiḥ /
AHS, Cikitsitasthāna, 14, 37.2 prayāti nāśaṃ kaphavātajanmā nārācanirbhinna ivāmayaughaḥ //
AHS, Cikitsitasthāna, 14, 58.1 gulmakuṣṭhodaravyaṅgaśophapāṇḍvāmayajvarān /
AHS, Cikitsitasthāna, 14, 83.1 plīhapāṇḍvāmayaśvāsagrahaṇīrogakāsajit /
AHS, Cikitsitasthāna, 14, 106.2 apasmāragaronmādayoniśukrāmayāśmarīḥ //
AHS, Cikitsitasthāna, 16, 28.2 kāsāsṛgdarapittāsṛkśophagulmagalāmayān //
AHS, Cikitsitasthāna, 19, 5.2 kaṇḍūpāṇḍvāmayān gaṇḍān duṣṭanāḍīvraṇāpacīḥ //
AHS, Cikitsitasthāna, 19, 36.2 hanti vṛkṣakaniryūhaḥ pānāt sarvāṃs tvagāmayān //
AHS, Cikitsitasthāna, 21, 9.1 tathā snehamṛdau koṣṭhe na tiṣṭhantyanilāmayāḥ /
AHS, Cikitsitasthāna, 21, 66.2 kalkitair vipacet sarvamārutāmayanāśanam //
AHS, Cikitsitasthāna, 21, 72.2 bheḍasya saṃmataṃ tailaṃ tat kṛcchrān anilāmayān //
AHS, Cikitsitasthāna, 22, 4.1 gambhīraṃ śvayathuṃ stambhaṃ kampaṃ snāyusirāmayān /
AHS, Kalpasiddhisthāna, 1, 41.2 kuṣṭhapāṇḍvāmayaplīhaśophagulmagarādiṣu //
AHS, Kalpasiddhisthāna, 2, 7.2 vātāmaye pibed amlaiḥ paitte sājyasitāmadhu //
AHS, Kalpasiddhisthāna, 2, 8.2 kaphāmaye pīlurasamūtramadyāmlakāñjikaiḥ //
AHS, Kalpasiddhisthāna, 2, 23.1 tāpe pāṇḍvāmaye 'lpe 'gnau śastāḥ sarvaviṣeṣu ca /
AHS, Kalpasiddhisthāna, 2, 50.1 śleṣmāmayodaragaraśvayathvādiṣu kalpayet /
AHS, Kalpasiddhisthāna, 4, 11.2 saśarkarākṣaudraghṛtaṃ suśītaṃ pittāmayān hanti sajīvanīyam //
AHS, Kalpasiddhisthāna, 4, 16.2 sagulmamūtragrahakāmalādīn sarvāmayān pittakṛtānnihanti //
AHS, Kalpasiddhisthāna, 4, 62.1 rajaḥśukrāmayaharaṃ putrīyaṃ cānuvāsanam /
AHS, Utt., 2, 43.1 vividhān āmayān etad vṛddhakāśyapanirmitam /
AHS, Utt., 12, 5.2 pārśve paśyen na pārśvasthe timirākhyo 'yam āmayaḥ //
AHS, Utt., 13, 25.2 sauvīrabhāganavakaṃ citrāyāṃ cūrṇitaṃ kaphāmayajit //
AHS, Utt., 13, 45.2 kucandanaṃ lohitagairikaṃ ca cūrṇāñjanaṃ sarvadṛgāmayaghnam //
AHS, Utt., 13, 53.2 vātapittāmayān hanti tad viśeṣād dṛgāśrayān //
AHS, Utt., 13, 55.2 nasyaṃ sarvordhvajatrūtthavātaśleṣmāmayārtijit //
AHS, Utt., 16, 22.2 śuṣke tu mastunā vartir vātākṣyāmayanāśinī //
AHS, Utt., 18, 30.1 kṣāratailam idaṃ śreṣṭhaṃ mukhadantāmayeṣu ca /
AHS, Utt., 21, 65.1 vaktre sarvatra cetyuktāḥ pañcasaptatirāmayāḥ /
AHS, Utt., 22, 97.2 kṣaudreṇa yuktaḥ kavaḍagraho 'yaṃ sarvāmayān vaktragatān nihanti //
AHS, Utt., 22, 100.2 dhāryaḥ pītakacūrṇo dantāsyagalāmaye samadhvājyaḥ //
AHS, Utt., 22, 101.2 gomūtreṇa vipakvā galāmayaghnī rasakriyā eṣā //
AHS, Utt., 22, 111.2 kaṇṭhāmayāścikitsitam ato drutaṃ teṣu kurvīta //
AHS, Utt., 23, 3.2 janayantyāmayān doṣāstatra mārutakopataḥ //
AHS, Utt., 28, 39.2 guggulunā sadṛśena sametaiḥ kṣaudrayutaiḥ sakalāmayanāśaḥ //
AHS, Utt., 33, 4.2 doṣā duṣṭā gatā guhyaṃ trayoviṃśatim āmayān //
AHS, Utt., 33, 48.2 vātaśleṣmāmayavyāptā śvetapicchilavāhinī //
AHS, Utt., 34, 44.1 vātapittāmayān hatvā pānād garbhaṃ dadhāti tat /
AHS, Utt., 39, 23.1 tandrāśramaklamavalīpalitāmayavarjitāḥ /
AHS, Utt., 39, 45.1 āyuḥpradāny āmayanāśanāni balāgnivarṇasvaravardhanāni /
AHS, Utt., 39, 168.1 bhavati vigatarogo yo 'pyasādhyāmayārtaḥ prabalapuruṣakāraḥ śobhate yo 'pi vṛddhaḥ /
AHS, Utt., 40, 48.2 pāṇḍau śreṣṭham ayo 'bhayānilakaphe plīhāmaye pippalī saṃdhāne kṛmijā viṣe śukatarur medo'nile gugguluḥ //
AHS, Utt., 40, 50.1 akṣyāmayeṣu triphalā guḍūcī vātāsraroge mathitaṃ grahaṇyām /
AHS, Utt., 40, 61.1 kṣīyamāṇāmayaprāṇā viparītāstathāpare /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 33.2 gulmahṛdgrahaṇīpāṇḍuplīhānāhagalāmayān //
ASaṃ, 1, 12, 44.1 iyaṃ rasāyanavarā triphalākṣyāmayāpahā /
ASaṃ, 1, 22, 4.2 yasmānniyatahetuko'pyāmayaḥ samyagbhiṣagādeśānuṣṭhānād upāttāyuḥsaṃskārāparikṣaye sati sahyavedanatāṃ pratipadyate /
ASaṃ, 1, 22, 13.4 prakṛtivikṛtibhuktam āsyarasaṃ tu praśnena tathā suchardaduśchardatvaṃ mṛdukrūrakoṣṭhatāṃ svapnadarśanamabhiprāyaṃ janmāmayapravṛttinakṣatradviṣṭeṣṭasukhaduḥkhāni ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 91.2 nibhṛtaśvasitāmayadhvaniṃ mṛtakalpāṃ praviveśa pālakaḥ //
BKŚS, 18, 87.1 sarvathā duścikitso 'yaṃ bhavato vinayāmayaḥ /
BKŚS, 20, 380.2 sarvaṃ jvālāc chalenāṅgaṃ jihvāmayam ivābhavat //
Daśakumāracarita
DKCar, 2, 6, 262.1 sā tu sāndratrāsā svameva durṇayaṃ garhamāṇā jighāṃsantīva śramaṇikāṃ tadvraṇaṃ bhavanadīrghikāyāṃ prakṣālya dattvā paṭabandhanam āmayāpadeśād aparaṃ cāpanīya nūpuraṃ śayanaparā tricaturāṇi dinānyekānte ninye //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Divyāvadāna
Divyāv, 2, 655.1 jagati daityanarāmarapūjita vigatajanmajarāmaraṇāmaya /
Kirātārjunīya
Kir, 13, 12.1 balaśālitayā yathā tathā vā dhiyam ucchedaparāmayaṃ dadhānaḥ /
Kir, 16, 24.2 alpīyaso 'py āmayatulyavṛtter mahāpakārāya ripor vivṛddhiḥ //
Kūrmapurāṇa
KūPur, 2, 30, 20.1 dīrghāmayānvitaṃ vipraṃ kṛtvānāmayameva tu /
Matsyapurāṇa
MPur, 131, 18.2 samadhyāsuḥ samaṃ ghorāḥ śarīrāṇi yathāmayāḥ //
MPur, 134, 16.0 ityukto nāradastena mayenāmayavarjitaḥ //
MPur, 140, 78.3 tadetadadyāpi gṛhaṃ mayasyāmayavarjitam //
MPur, 142, 72.2 pañcāśītisahasrāṇi jīvanti hyajarāmayāḥ //
MPur, 154, 20.1 yamāmayamaye naiva śarīre tvaṃ virājase /
MPur, 154, 364.1 kvacidgarbhagato naśyet kvacij jīvejjarāmayaḥ /
Nāradasmṛti
NāSmṛ, 2, 13, 21.1 dīrghatīvrāmayagrastā jaḍonmattāndhapaṅgavaḥ /
Suśrutasaṃhitā
Su, Sū., 23, 15.2 na śakya unmūlayituṃ vṛddho vṛkṣa ivāmayaḥ //
Su, Sū., 25, 13.2 pālyāmayāḥ ślīpadāni viṣajuṣṭaṃ ca śoṇitam //
Su, Sū., 34, 13.2 upasarpantyamohena viṣaśalyāmayārditāḥ //
Su, Sū., 38, 13.2 mehapāṇḍvāmayaharaḥ kaphamedoviśoṣaṇaḥ //
Su, Sū., 38, 59.1 tryūṣaṇaṃ kaphamedoghnaṃ mehakuṣṭhatvagāmayān /
Su, Sū., 43, 8.1 dhāmārgavasyāpi madanaphalamajjavadupayogo viśeṣatastu garagulmodarakāsaśvāsaśleṣmāmayeṣu vāyau ca kaphasthānagate //
Su, Sū., 45, 46.1 mande 'gnāvudare kuṣṭhe jvare netrāmaye tathā /
Su, Sū., 45, 87.1 śītakāle 'gnimāndye ca kaphottheṣvāmayeṣu ca /
Su, Sū., 45, 118.2 kuṣṭhāmayakṛmiharaṃ dṛṣṭiśukrabalāpaham //
Su, Sū., 45, 142.1 tadyuktaṃ vividhair yogair nihanyādāmayān bahūn /
Su, Sū., 46, 38.2 kaphasya hantā nayanāmayaghno viśeṣato vanyakulattha uktaḥ //
Su, Sū., 46, 372.2 hanti mūlakayūṣastu kaphamedogalāmayān /
Su, Sū., 46, 442.2 syandāgnisādacchardyādīn āmayāñjanayed bahūn //
Su, Nid., 1, 11.1 yathāgniḥ pañcadhā bhinno nāmasthānakriyāmayaiḥ /
Su, Nid., 1, 11.2 bhinno 'nilastathā hyeko nāmasthānakriyāmayaiḥ //
Su, Nid., 10, 16.2 doṣāvisaraṇāttāsāṃ na bhavanti stanāmayāḥ //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Cik., 10, 3.1 kuṣṭheṣu meheṣu kaphāmayeṣu sarvāṅgaśopheṣu ca dāruṇeṣu /
Su, Cik., 12, 18.2 śophanudgulmahṛt kuṣṭhamehapāṇḍvāmayāpahaḥ //
Su, Cik., 13, 18.2 piban hanti jarākuṣṭhamehapāṇḍvāmayakṣayān //
Su, Cik., 19, 67.2 etānevāmayān hanti ye ca duṣṭavraṇā nṛṇām //
Su, Cik., 24, 23.1 prasekaśamanaṃ hṛdyaṃ galāmayavināśanam /
Su, Cik., 24, 111.2 śūlakāsajvaraśvāsakārśyapāṇḍvāmayakṣayāḥ //
Su, Cik., 25, 3.1 pālyāmayāstu visrāvyā ityuktaṃ prāṅnibodha tān /
Su, Cik., 25, 12.1 pālyāmayā hy amī ghorā narasyāpratikāriṇaḥ /
Su, Cik., 37, 17.2 sakṣīraṃ vipacettailaṃ mārutāmayanāśanam //
Su, Cik., 37, 42.1 plīhodāvartavātāsṛggulmānāhakaphāmayān /
Su, Ka., 3, 16.2 kāsapratiśyāyaśirorujaśca bhavanti tīvrā nayanāmayāśca //
Su, Ka., 6, 11.1 pāṇḍvāmayagaraśvāsamandāgnijvarakāsanut /
Su, Utt., 6, 5.1 prāyeṇa sarve nayanāmayāstu bhavantyabhiṣyandanimittamūlāḥ /
Su, Utt., 8, 6.2 jālaṃ sirājam api pañcavidhaṃ tathārma chedyā bhavanti saha parvaṇikāmayena //
Su, Utt., 8, 10.2 āgantunāmayayugena ca dūṣitāyāṃ dṛṣṭau na śastrapatanaṃ pravadanti tajjñāḥ //
Su, Utt., 11, 10.1 piṣṭvāñjanārthe kaphajeṣu dhīmān vartīrvidadhyānnayanāmayeṣu /
Su, Utt., 17, 15.2 sakṣaudramañjanaṃ tadvaddhitamatrāmaye sadā //
Su, Utt., 17, 28.1 bhavanti yāpyāḥ khalu ye ṣaḍāmayā haredasṛkteṣu sirāvimokṣaṇaiḥ /
Su, Utt., 20, 7.2 śṛṇoti śabdān vividhāṃstadā naraḥ praṇādamenaṃ kathayanti cāmayam //
Su, Utt., 23, 8.1 kuryāt svedān mūrdhni vātāmayaghnān snigdhān dhūmān yadyad anyaddhitaṃ ca /
Su, Utt., 24, 17.2 bādhiryamāndhyamaghrāṇaṃ ghorāṃśca nayanāmayān /
Su, Utt., 40, 29.2 teṣāṃ doṣā vibaddhāḥ prāgjanayantyāmayānimān //
Su, Utt., 40, 30.1 plīhapāṇḍvāmayānāhamehakuṣṭhodarajvarān /
Su, Utt., 40, 83.2 śītaṃ madhuyutaṃ kṛtvā pāyayetodarāmaye //
Su, Utt., 40, 86.1 śarkaropahitaṃ śītaṃ pāyayetodarāmaye /
Su, Utt., 40, 88.1 madhvāktaṃ pāyayeccaitat kaphapittodarāmaye /
Su, Utt., 40, 97.1 śarkarākṣaudrasaṃyuktāḥ pītā ghnantyudarāmayam /
Su, Utt., 40, 126.2 saśūlaṃ raktapittotthaṃ līḍhaṃ hantyudarāmayam //
Su, Utt., 40, 155.1 śuṇṭhīṃ ghṛtaṃ sakṣavakaṃ satailaṃ vipācya līḍhvāmayamāśu hanyāt /
Su, Utt., 40, 156.2 laghūni pathyānyatha dīpanāni snigdhāni bhojyānyudarāmayeṣu //
Su, Utt., 40, 162.2 dīptāgner laghukoṣṭhasya sthitastasyodarāmayaḥ //
Su, Utt., 41, 5.1 rājñaścandramaso yasmādabhūdeṣa kilāmayaḥ /
Su, Utt., 41, 15.1 tribhir vā pīḍitaṃ liṅgair jvarakāsāsṛgāmayaiḥ /
Su, Utt., 41, 53.2 yakṣmāṇamāśu vyapahanti caitat pāṇḍvāmayaṃ caiva bhagandaraṃ ca //
Su, Utt., 42, 59.1 lavaṇāni ca yojyāni yānyuktānyanilāmaye /
Su, Utt., 44, 4.1 pāṇḍvāmayo 'ṣṭārdhavidhaḥ pradiṣṭaḥ pṛthaksamastair yugapac ca doṣaiḥ /
Su, Utt., 44, 10.2 yo hyāmayānte sahasānnam amlam adyād apathyāni ca tasya pittam //
Su, Utt., 44, 23.2 mūtrāsuto 'yaṃ madhunāvalehaḥ pāṇḍvāmayaṃ hantyacireṇa ghoram //
Su, Utt., 44, 26.1 mūlaṃ balācitrakayoḥ pibedvā pāṇḍvāmayārto 'kṣasamaṃ hitāśī /
Su, Utt., 45, 30.2 sthitaṃ niśāṃ tadrudhirāmayaṃ jayet pītaṃ payo vāmbusamaṃ hitāśinaḥ //
Su, Utt., 47, 33.1 drākṣāyutaṃ hṛtamalaṃ madirāmayārtaistatpānakaṃ śuci sugandhi narair niṣevyam /
Su, Utt., 47, 79.1 evaṃvidho bhavedyastu madirāmayapīḍitaḥ /
Su, Utt., 51, 25.1 kaṭūṣṇaṃ pītametaddhi śvāsāmayavināśanam /
Su, Utt., 52, 41.2 strīṇāṃ ca vandhyāmayanāśanaḥ syāt kalyāṇako nāma guḍaḥ pratītaḥ //
Su, Utt., 52, 46.1 pāṇḍvāmayaśvāsaśirovikārān hṛdrogahikkāviṣamajvarāṃśca /
Su, Utt., 53, 7.2 medasvinaḥ sarvasamudbhavaśca svarāmayo yo na sa siddhimeti //
Su, Utt., 55, 12.2 śirogurutvaṃ nayanāmayāśca bhavanti tīvrāḥ saha pīnasena //
Su, Utt., 56, 16.2 kalyāṇakaṃ vā lavaṇaṃ pibettu yaduktam ādāvanilāmayeṣu //
Su, Utt., 57, 11.2 etānna santi caturo lihatastu lehān gulmāruciśvasanakaṇṭhahṛdāmayāśca //
Su, Utt., 58, 26.2 mūtraukasādaṃ taṃ vidyādāmayaṃ dvādaśaṃ kaphāt //
Su, Utt., 64, 58.1 kaphavātāmayāviṣṭān viriktān snehapāyinaḥ /
Su, Utt., 64, 67.1 vīryādhikaṃ bhavati bheṣajamannahīnaṃ hanyāttathāmayamasaṃśayamāśu caiva /
Viṣṇupurāṇa
ViPur, 6, 5, 4.1 tathākṣirogātīsārakuṣṭhāṅgāmayasaṃjñakaiḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 245.1 dīrghatīvrāmayagrastaṃ brāhmaṇaṃ gām athāpi vā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 30.2 spṛkkā jātyajamodahiṅgutruṭibhiḥ bhārṅgīvilaṅgānvitaiḥ ebhir viṃśatibhiḥ kaphāmayaharaḥ kṛṣṇādiko 'yaṃ gaṇaḥ //
AṣṭNigh, 1, 48.2 rājāhvaṃ dāḍimaṃ śākaṃ tṛṇmūtrāmayavātajit //
AṣṭNigh, 1, 166.2 kuṣṭhaṃ kuṭī haimavatī ca yonistanyāmayaghnā malapācanāś ca //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 33.1 āmayo yaśca bhūtānāṃ jāyate yena suvrata /
BhāgPur, 1, 5, 33.2 tadeva hy āmayaṃ dravyaṃ na punāti cikitsitam //
BhāgPur, 3, 16, 5.2 so 'sādhuvādas tatkīrtiṃ hanti tvacam ivāmayaḥ //
BhāgPur, 10, 4, 38.1 yathāmayo 'ṅge samupekṣito nṛbhirna śakyate rūḍhapadaścikitsitum /
Bhāratamañjarī
BhāMañj, 1, 1185.2 aho nu nāsti te rājanbheṣajaṃ vyasanāmaye //
BhāMañj, 13, 648.2 santaḥ śokāmaye nṝṇāṃ na praśaṃsanti bheṣajam //
BhāMañj, 13, 1450.1 jaye balaṃ bhaye rakṣā bheṣajaṃ vyasanāmaye /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 18.2 kaphogravraṇamehāsraviṣanetrāmayāñ jayet //
DhanvNigh, 1, 174.1 urvārukaṃ pittaharaṃ suśītalaṃ mūtrāmayaghnaṃ madhuraṃ rucipradam /
DhanvNigh, 1, 191.2 kuṣṭhapāṇḍvāmayaplīhaśophagulmagarādiṣu //
DhanvNigh, 1, 224.3 dīpanaḥ kaphavātaghno jaṭharāmayanāśanaḥ //
DhanvNigh, 1, 227.1 kaphapittāmaye pāṇḍau kṛmikoṣṭhabhagaṃdare /
DhanvNigh, 1, 238.2 śophapāṇḍvāmayaplīhān hanti śreṣṭhā virecane //
DhanvNigh, 2, 37.2 hanti gulmodarādhmānabandhaśūlahṛdāmayān //
DhanvNigh, Candanādivarga, 34.1 jātīphalaṃ kaṣāyoṣṇaṃ kaṭu kaṇṭhāmayārtijit /
DhanvNigh, Candanādivarga, 62.2 kaphapittāmayān hanti pradarādirujāpaham //
DhanvNigh, Candanādivarga, 119.2 pāne lepe ca śiśiraḥ pradarāmayaśāntikṛt //
DhanvNigh, Candanādivarga, 129.2 gulmārśograhaṇīkuṣṭhān hanti vātakaphāmayān //
DhanvNigh, 6, 10.1 gulmaṃ ca kuṣṭhaṃ ca gudāmayaṃ ca śūlāni śophodarapāṇḍurogān /
DhanvNigh, 6, 50.1 āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam /
Garuḍapurāṇa
GarPur, 1, 70, 19.2 taṃ śokacintāmayamṛtyuvittanāśādayo doṣagaṇā bhajante //
GarPur, 1, 146, 2.1 rogaḥ pāpmā jvaro vyādhirvikāro duṣṭa āmayaḥ /
GarPur, 1, 146, 5.1 utpitsurāmayo doṣaviśeṣeṇānadhiṣṭhitaḥ /
GarPur, 1, 146, 9.2 nirvṛttirāmayasyāsau saṃprāptirabhidhīyate //
GarPur, 1, 154, 12.1 pralāpaścittavibhraṃśo hyudgārāḍhyas tathāmayaḥ /
GarPur, 1, 159, 38.1 tṛṣṇā pramehe madhuraṃ prapicchaṃ madhvāmaye syād vividho vikāraḥ /
GarPur, 1, 161, 2.1 ajīrṇāmayāś cāpyanye jāyante malasaṃcayāt /
GarPur, 1, 161, 42.2 tadevodaramāpūrya kuryādudarāmayam //
GarPur, 1, 166, 10.2 cakre tīvrarujāśvāsagarāmayavivarṇatāḥ //
GarPur, 1, 167, 47.1 iti dvāviṃśatividhaṃ vātaraktāmayaṃ viduḥ /
Hitopadeśa
Hitop, 4, 42.1 utsāhaśaktihīnatvād vṛddho dīrghāmayas tathā /
Kathāsaritsāgara
KSS, 3, 3, 36.1 kadācit tasya rājñaś ca jajñe jīrṇajvarāmayaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 23.2 gulmādhmānavraṇacchardihikkākaṇḍūhṛdāmayān //
MPālNigh, Abhayādivarga, 66.1 nihanti pīnasam pārśvapīḍākṛcchrahṛdāmayān /
MPālNigh, Abhayādivarga, 75.2 harataḥ pittadāhāsrakārśyavātakṣayāmayān //
MPālNigh, Abhayādivarga, 155.1 nihanti galagaṇḍāsragaṇḍamālāgalāmayān /
MPālNigh, Abhayādivarga, 181.3 śītavīryā nihantyarśograhaṇīnayanāmayān //
MPālNigh, Abhayādivarga, 189.1 tejasvinī kaphaśvāsakāsāsyāmayavātajit /
MPālNigh, Abhayādivarga, 194.2 uṣṇaḥ snigdhaḥ samīrākṣikaṇṭhakarṇāmayāpahaḥ //
MPālNigh, Abhayādivarga, 204.2 hanti śvāsapramehārśaḥkāsakaṇṭhāmayārucīḥ //
MPālNigh, Abhayādivarga, 214.2 pakvātīsārapittāsrakaphakaṇṭhāmayāpahā //
MPālNigh, Abhayādivarga, 292.2 netrāmayaharā hanti kaṇḍūgrahavraṇān /
MPālNigh, 2, 4.1 vṛṣyā svaryā vamiśvāsakāsaśūlahṛdāmayān /
MPālNigh, 2, 13.1 tryūṣaṇaṃ dīpanaṃ hanti śvāsakāsatvagāmayān /
MPālNigh, 2, 18.0 uṣṇā nihantyatīsāraśvāsakaṇṭhāmayakṛmīn //
MPālNigh, 2, 28.0 netrāmayakrimichardisidhmabastirujo jayet /
MPālNigh, 2, 62.1 yavakṣāro 'gnikṛd vātaśleṣmaśvāsagalāmayān /
MPālNigh, 4, 22.2 hanti kuṣṭhakṣayaplīhakaphavātarasāmayān //
Rasamañjarī
RMañj, 2, 32.1 bandhūkapuṣpāruṇam īśajasya bhasma prayojyaṃ sakalāmayeṣu /
RMañj, 3, 75.2 bhūtāveśāmayaṃ hanti kāsaśvāsaharā śubhā //
RMañj, 5, 49.2 mehaśleṣmāmayaghnaṃ ca kṛmighnaṃ mohanāśanam //
RMañj, 6, 35.2 ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā //
RMañj, 6, 157.2 mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam //
RMañj, 6, 167.1 sūtāyāṃ grahaṇīmāṃdye śūle pāṇḍvāmaye tathā /
RMañj, 6, 312.2 rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam //
RMañj, 8, 5.2 añjanaṃ dṛṣṭidaṃ nṛṇāṃ netrāmayavināśanam //
Rasaprakāśasudhākara
RPSudh, 3, 47.1 vyoṣaiḥ kanyārasairvāpi kaphāmayavināśinī /
RPSudh, 4, 91.3 medaḥkṛmyāmayaghnaṃ hi kaphadoṣaviṣāpaham //
RPSudh, 4, 94.2 kṛmimedāmayaghnaṃ hi kaphadoṣaviṣāpaham //
RPSudh, 5, 28.1 bhūtonmādanivāraṇaṃ smṛtikaraṃ śophāmayadhvaṃsanaṃ /
RPSudh, 5, 91.1 sarvāmayaghnaṃ satataṃ pāradasyāmṛtaṃ param /
RPSudh, 6, 71.1 vahniṃ ca dīpayatyāśu gulmaplīhāmayāpaham /
Rasaratnasamuccaya
RRS, 2, 51.1 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam /
RRS, 2, 51.2 jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //
RRS, 2, 51.2 jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //
RRS, 2, 70.2 yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt //
RRS, 2, 77.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
RRS, 2, 101.2 mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān //
RRS, 2, 101.2 mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān //
RRS, 2, 108.1 nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam /
RRS, 2, 114.2 pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //
RRS, 2, 114.2 pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //
RRS, 3, 59.2 sevitaṃ hanti vegena śvitraṃ pāṇḍukṣayāmayam //
RRS, 4, 33.1 āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam /
RRS, 5, 10.2 medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam //
RRS, 5, 19.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //
RRS, 5, 62.1 doṣatrayasamudbhūtānāmayāñjayati dhruvam /
RRS, 5, 66.2 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham //
RRS, 5, 96.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RRS, 5, 109.2 pṛthagevaṃ saptakṛtvo bharjitamakhilāmaye yojyam //
RRS, 5, 114.1 kāntāyaḥ kamanīyakāntijananaṃ pāṇḍvāmayonmūlanam /
RRS, 5, 139.1 lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut /
RRS, 5, 140.1 mṛtāni lohāni rasībhavanti nighnanti yuktāni mahāmayāṃśca /
RRS, 5, 155.2 mehaśleṣmāmayaghnaṃ ca medoghnaṃ kṛmināśanam //
RRS, 11, 77.2 tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmā sakalāmayaghnaḥ //
RRS, 11, 83.2 sa saptarātrāt sakalāmayaghno rasāyano vīryabalapradātā //
RRS, 13, 32.1 so 'yaṃ ratnakaraṇḍako rasavaro madhvājyasaṃkrāmaṇo hanyācchvāsagadaṃ jvaraṃ grahaṇikāṃ kāsaṃ ca hidhmāmayam /
RRS, 13, 82.1 viṣapādaṃ ca yuñjīta tatsādhyeṣvāmayeṣu ca /
RRS, 14, 95.1 sarvalakṣaṇasampūrṇaṃ vinihanti kṣayāmayam /
RRS, 14, 95.2 śvāsaṃ kāsaṃ viṣūcīṃ ca pramehamudarāmayam //
RRS, 15, 18.1 sājyo guñjādvimāno harati rasavaraḥ sarvalokāśrayo'yaṃ vātaśleṣmottharogāngudajanitagadaṃ śoṣapāṇḍvāmayaṃ ca /
RRS, 15, 36.2 arśāṃsy ānananāsikākṣigudajāny atyugrapīḍāni ca plīhānaṃ grahaṇīṃ ca gulmayakṛtau māndyaṃ ca kuṣṭhāmayān //
RRS, 15, 45.1 hanyātsarvagudāmayānkṣayagadaṃ kuṣṭhaṃ ca mandāgnitāṃ śūlādhmānagadaṃ kaphaṃ śvasanatām unmādakāpasmṛtī /
RRS, 15, 45.2 sarvā vātarujo mahājvaragadān nānāprakārāṃstathā vātaśleṣmabhavaṃ mahāmayacayaṃ duṣṭagrahaṇyāmayam //
RRS, 15, 45.2 sarvā vātarujo mahājvaragadān nānāprakārāṃstathā vātaśleṣmabhavaṃ mahāmayacayaṃ duṣṭagrahaṇyāmayam //
RRS, 16, 37.2 nānātīsaraṇāmayaṃ gudaparibhraṃśaṃ tathā biṃbiśim //
RRS, 16, 67.1 sāmāṃ ca grahaṇīṃ sadāṅgatudanaṃ śoṣotkaṭaṃ pāṇḍutām ārtiṃ vātakaphatridoṣajanitāṃ śūlaṃ ca gulmāmayam /
RRS, 16, 84.1 jagdho viśvaghanāmbunā sa hi rasaḥ śīghraprabhāvābhidho niṣkārdhapramito mahāgrahaṇikāroge'tisārāmaye /
RRS, 16, 128.0 kṣipraṃ kṣutparibodhinī khalu matā sarvāmayadhvaṃsinī śleṣmavyādhividhūnanī kasanahṛcchvāsāpahā śūlanut kṣudvaiṣamyaharā ca gulmaśamanī mūlārtimūlaṃkaṣā śophavyādhiharātra kiṃ bahugirā sarvāmayotsādinī //
RRS, 16, 128.0 kṣipraṃ kṣutparibodhinī khalu matā sarvāmayadhvaṃsinī śleṣmavyādhividhūnanī kasanahṛcchvāsāpahā śūlanut kṣudvaiṣamyaharā ca gulmaśamanī mūlārtimūlaṃkaṣā śophavyādhiharātra kiṃ bahugirā sarvāmayotsādinī //
RRS, 16, 141.2 pāṇḍuvyādhimahodarārtiśamanī śūlāntakṛt pācinī śophaghnī pavanārtināśanapaṭuḥ śleṣmāmayadhvaṃsinī //
RRS, 22, 22.2 dhanyo buddhikaraśca putrajananaḥ saubhāgyakṛdyoṣitāṃ nirdoṣaḥ smaramandirāmayaharo yogādaśeṣārtinut //
RRS, 22, 28.1 grahaṇyāmagnimāṃdye ca vidradhau jaṭharāmaye /
Rasaratnākara
RRĀ, R.kh., 8, 101.0 lekhinaṃ pittalaṃ kiṃcit sarvadehāmayāpaham //
RRĀ, R.kh., 9, 53.2 nighnanti yuktyā hyakhilāmayāni /
RRĀ, Ras.kh., 6, 86.2 śyāmāvaśyakaraḥ samādhisukhadaḥ saṅge'ṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //
Rasendracintāmaṇi
RCint, 8, 35.2 ānandasūtam akhilāmayakumbhisiṃhaṃ gadyāṇakārdhasitayā saha dehi paścāt //
RCint, 8, 209.2 nāḍīvraṇaṃ vraṇaṃ ghoraṃ gudāmayabhagandaram //
RCint, 8, 238.2 vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //
RCint, 8, 275.1 apasmāraṃ mahonmādaṃ sarvārśāṃsi tvagāmayān /
Rasendracūḍāmaṇi
RCūM, 10, 53.1 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam /
RCūM, 10, 53.2 jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //
RCūM, 10, 53.2 jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //
RCūM, 10, 67.2 yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt //
RCūM, 10, 94.2 mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān //
RCūM, 10, 101.1 nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam /
RCūM, 10, 105.2 pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //
RCūM, 10, 105.2 pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //
RCūM, 10, 131.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
RCūM, 11, 82.2 sevitaṃ hanti vegena śvitrapāṇḍukṣayāmayān //
RCūM, 12, 26.1 āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam /
RCūM, 13, 17.1 tattadrogānupānaiśca nihanti sakalāmayān /
RCūM, 13, 17.2 vandhyāputrapradaṃ hyetat sūtikāmayanāśanam //
RCūM, 13, 27.1 pramehaṃ medaso vṛddhiṃ vātavyādhiṃ kaphāmayam /
RCūM, 13, 28.1 smaramandirajavyādhiṃ vandhyārogāṃs tvagāmayān /
RCūM, 14, 22.2 medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam //
RCūM, 14, 23.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //
RCūM, 14, 70.2 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham //
RCūM, 14, 75.2 gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam //
RCūM, 14, 75.2 gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam //
RCūM, 14, 94.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RCūM, 14, 115.1 etatsaṃsevamānānāṃ na bhavantyāmayoccayāḥ /
RCūM, 14, 120.1 kṣayaṃ pāṇḍugadaṃ gulmaṃ śūlaṃ mūlāmayaṃ tathā /
RCūM, 14, 129.2 hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān //
RCūM, 14, 129.2 hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān //
RCūM, 14, 133.2 medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam //
RCūM, 14, 215.1 kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam /
RCūM, 14, 215.1 kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam /
RCūM, 14, 215.2 śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām //
Rasendrasārasaṃgraha
RSS, 1, 64.1 bandhūkapuṣpāruṇam īśajasya bhasma prayojyaṃ sakalāmayeṣu /
RSS, 1, 244.1 śaṅkhaḥ sarvarujo hanti viśeṣādudarāmayam /
RSS, 1, 277.1 vāntibhrāntivivarjitaṃ jayarujā kuṣṭhāni pāṇḍvāmayaṃ śūlaṃ mehagudāṅkurānilagadān uktānupānair jayet /
RSS, 1, 295.2 medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam //
RSS, 1, 325.3 paittikāmayahantāyaṃ kirātādigaṇo mataḥ //
Rasārṇava
RArṇ, 11, 216.2 kramate vyādhisaṃghāte grasate duṣṭam āmayam //
RArṇ, 11, 217.3 dehalohāmayān sarvān vṛthā syāt kevalaṃ śramaḥ //
Rājanighaṇṭu
RājNigh, Guḍ, 91.2 vicchardikonmādamadabhramārtiśvāsātikāsāmayahāriṇī ca //
RājNigh, Guḍ, 130.2 vātahṛd dīpanī rucyā gulmaśleṣmāmayāpahā //
RājNigh, Parp., 89.3 viṣṇukrāntā kaṭus tiktā kaphavātāmayāpahā //
RājNigh, Pipp., 29.2 dīpanaṃ rucidaṃ śophakaphakaṇṭhāmayāpaham //
RājNigh, Pipp., 76.2 viṣṭhāvibandhadoṣaghnam ānāhāmayahāri ca //
RājNigh, Pipp., 78.1 syād agnijāraḥ kaṭur uṣṇavīryas tuṇḍāmayo vātakaphāpahaś ca /
RājNigh, Pipp., 78.2 pittapradaḥ so 'dhikasaṃnipātaśūlārtiśītāmayanāśakaś ca //
RājNigh, Pipp., 110.2 śūlādhmānārocakajaṭharāmayanāśanī caiva //
RājNigh, Pipp., 116.2 kaphapittāmayān hanti pradarādirujāpaham //
RājNigh, Pipp., 162.2 śūlakuṣṭhāmadoṣaghnī tvagāmayavināśanī //
RājNigh, Pipp., 165.2 dīpanaḥ kaphavātaghno jaṭharāmayaśodhanaḥ //
RājNigh, Pipp., 178.2 vastivātāmayaghnaṃ ca kaṇṭhaśīrṣarujāpaham //
RājNigh, Pipp., 194.2 vraṇamehajvaraśleṣmaviṣanetrāmayāpahā //
RājNigh, Pipp., 207.1 alaktakaḥ sutiktoṣṇaḥ kaphavātāmayāpahaḥ /
RājNigh, Pipp., 217.2 tridoṣadāvānaladoṣahāri kaphāmayabhrāntivirodhakāri //
RājNigh, Pipp., 228.2 kaphāsrakaṇḍūvraṇadoṣahantrī vaktrāmayadhvaṃsakarī ca soktā //
RājNigh, Pipp., 233.2 kaphakaṇṭhāmayaghnaṃ ca rucikṛt karṇarogahṛt //
RājNigh, Śat., 78.2 vātāmayabalāsaghnī rucikṛd dīpanī parā //
RājNigh, Śat., 136.2 vraṇadoṣaharā caiva netrāmayanikṛntanī //
RājNigh, Śat., 182.2 kaṇṭhāmayaharo rucyo raktapittārtidāhakṛt //
RājNigh, Śat., 184.2 kaṇṭhāmayaharā rucyā raktapittārtidāhanut //
RājNigh, Śat., 203.1 yena svena nṛṇāṃ kṣaṇena mahatā vīryeṇa sūryopamā vyatyasyāṅgavikāram uddhatatayā dūraṃ kṣipanty āmayān /
RājNigh, Mūl., 22.1 soṣṇaṃ tīkṣṇaṃ ca tiktaṃ madhurakaṭurasaṃ mūtradoṣāpahāri śvāsārśaḥkāsagulmakṣayanayanarujānābhiśūlāmayaghnam /
RājNigh, Mūl., 54.2 durnāmakuṣṭhānilasādajantukaphāmayān hanti mahārasonaḥ //
RājNigh, Mūl., 70.1 piṇḍālur madhuraḥ śīto mūtrakṛcchrāmayāpahaḥ /
RājNigh, Mūl., 74.1 kāsālur ugrakaṇḍūtivātaśleṣmāmayāpahaḥ /
RājNigh, Mūl., 79.1 kaṭūṣṇo mahiṣīkandaḥ kaphavātāmayāpahaḥ /
RājNigh, Mūl., 82.1 hastikandaḥ kaṭūṣṇaḥ syāt kaphavātāmayāpahaḥ /
RājNigh, Mūl., 92.1 madhuro dhāriṇīkandaḥ kaphapittāmayāpahaḥ /
RājNigh, Mūl., 104.2 tiktā ca pittaśūlaghnī mūtramehāmayāpahā //
RājNigh, Mūl., 146.2 kaṇṭhāmayaharaṃ svādu vahnidīpanakārakam //
RājNigh, Mūl., 157.2 vātāmayaharaṃ grāhi dīpanaṃ rucidāyakam //
RājNigh, Mūl., 182.2 vātāmayadoṣakarī gurus tathārocakaghnī ca //
RājNigh, Mūl., 208.1 ervārukaṃ pittaharaṃ suśītalaṃ mūtrāmayaghnaṃ madhuraṃ rucipradam /
RājNigh, Mūl., 223.2 avalokya vargam imam āmayocitām agadaprayuktim avabudhyatāṃ budhaḥ //
RājNigh, Śālm., 32.2 vraṇakaṇṭhāmayaghnaś ca rucikṛd dīpanaḥ paraḥ //
RājNigh, Śālm., 38.1 barburas tu kaṣāyoṣṇaḥ kaphakāsāmayāpahaḥ /
RājNigh, Śālm., 40.1 jālabarburako rūkṣo vātāmayavināśakṛt /
RājNigh, Śālm., 46.2 rasāyanī hanti jantuvātāmayakaphavraṇān //
RājNigh, Śālm., 72.2 vahnidīptikaraḥ pathyo vātāmayavināśanaḥ //
RājNigh, Śālm., 154.2 vātāmayaharo nānāgrahasaṃcāradoṣajit //
RājNigh, Prabh, 77.2 vātāmayapraśamano nānāśvayathunāśanaḥ //
RājNigh, Prabh, 111.2 dāhaśoṣakaro grāhī kaṇṭhāmayaśamapradaḥ //
RājNigh, Prabh, 115.2 grāhako dāhajanano vātāmayaharaḥ paraḥ //
RājNigh, Prabh, 118.2 pittaśramatṛṣārtighno mārutāmayakopanaḥ //
RājNigh, Prabh, 143.2 vātāmayāsrakaṇḍūtikaphāmārśovraṇāpahaḥ //
RājNigh, Prabh, 150.2 jantudoṣaharo rucyo vaktrāmayaviśodhanaḥ //
RājNigh, Kar., 98.2 tiktahimapittakaphāmayajvaraghnyo vraṇādidoṣaharāḥ //
RājNigh, Kar., 131.1 uṣṇaḥ kaṭuḥ kuravako vātāmayaśophanāśano jvaranut /
RājNigh, Kar., 138.1 jhiṇṭikāḥ kaṭukās tiktā dantāmayaśāntidāś ca śūlaghnāḥ /
RājNigh, Kar., 159.1 trayo 'rjakāḥ kaṭūṣṇāḥ syuḥ kaphavātāmayāpahāḥ /
RājNigh, Kar., 159.2 netrāmayaharā rucyāḥ sukhaprasavakārakāḥ //
RājNigh, Kar., 201.1 utpalinī himatiktā raktāmayahāriṇī ca pittaghnī /
RājNigh, Kar., 203.1 puṣpadravaḥ surabhiśītakaṣāyagaulyo dāhaśramātivamimohamukhāmayaghnaḥ /
RājNigh, Āmr, 12.1 āmraḥ kaṣāyāmlarasaḥ sugandhiḥ kaṇṭhāmayaghno 'gnikaraś ca bālaḥ /
RājNigh, Āmr, 39.2 sadyaḥ śukravivṛddhidaṃ klamaharaṃ tṛṣṇāpahaṃ kāntidaṃ dīptāgnau sukhadaṃ kaphāmayakaraṃ saṃtarpaṇaṃ durjaram //
RājNigh, Āmr, 95.2 phalaṃ ca vātāmayapittanāśi jñeyaṃ madhūkadvayam evam etat //
RājNigh, Āmr, 139.2 tvacā visphoṭaśamanī bījaṃ netrāmayāpaham //
RājNigh, Āmr, 216.1 harītakī pañcarasā ca recanī koṣṭhāmayaghnī lavaṇena varjitā /
RājNigh, Āmr, 216.2 rasāyanī netrarujāpahāriṇī tvagāmayaghnī kila yogavāhinī //
RājNigh, Āmr, 224.1 syāc cetakī sarvarujāpahārikā netrāmayaghnīm abhayāṃ vadanti /
RājNigh, Āmr, 241.2 āmāpahaṃ rocanarucyapācanaṃ viṣṭambhatundāmayahāri dīpanam //
RājNigh, Āmr, 244.2 śuṣkaṃ kaṇṭhāmayaghnaṃ rucikaram uditaṃ pācanaṃ recanaṃ syāt tat parṇenāyutaṃ cet jhaṭiti vitanute pāṇḍuvātaṃ ca śoṣam //
RājNigh, Āmr, 256.2 śubhraṃ parṇaṃ śleṣmavātāmayaghnaṃ pathyaṃ rucyaṃ dīpanaṃ pācanaṃ ca //
RājNigh, 12, 36.2 madagandho nirunddhe 'yaṃ vraṇaraktāmayakrimīn //
RājNigh, 12, 77.1 jātīphalaṃ kaṣāyoṣṇaṃ kaṭu kaṇṭhāmayārtijit /
RājNigh, 12, 96.1 gandhamāṃsī tiktaśītā kaphakaṇṭhāmayāpahā /
RājNigh, 12, 112.2 pāne lepe ca śiśiraḥ pradarāmayaśāntikṛt //
RājNigh, 13, 46.2 nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //
RājNigh, 13, 80.1 puṣpakāsīsaṃ tiktaṃ śītaṃ netrāmayāpaham /
RājNigh, 13, 92.2 nāśayed viṣakāsārtiṃ sarvanetrāmayāpaham //
RājNigh, 13, 102.1 tutthaṃ kaṭu kaṣāyoṣṇaṃ śvitranetrāmayāpaham /
RājNigh, 13, 125.2 gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ //
RājNigh, Pānīyādivarga, 8.1 sāgarasalilaṃ visraṃ lavaṇaṃ raktāmayapradaṃ coṣṇam /
RājNigh, Pānīyādivarga, 21.2 sakalāmayamardanaṃ ca rucyaṃ madhuraṃ mekalakanyakāsamuttham //
RājNigh, Pānīyādivarga, 26.1 śatadror vipāśāyujaḥ sindhunadyāḥ suśītaṃ laghu svādu sarvāmayaghnam /
RājNigh, Pānīyādivarga, 28.2 sarvāmayaharaṃ saukhyaṃ balakāntipradaṃ laghu //
RājNigh, Pānīyādivarga, 32.2 kuṣṭhādiduṣṭāmayadoṣahāri godāvarīvāri tṛṣānivāri //
RājNigh, Pānīyādivarga, 43.2 tanoti pāmakaṇḍūtikaphavātajvarāmayān //
RājNigh, Pānīyādivarga, 46.2 vātaghnaṃ tu śilāśirottham amalaṃ pathyaṃ laghu svādu ca śreṣṭhaṃ śyāmamṛdas tridoṣaśamanaṃ sarvāmayaghnaṃ payaḥ //
RājNigh, Pānīyādivarga, 59.1 taptaṃ pāthaḥ pādabhāgena hīnaṃ proktaṃ pathyaṃ vātajātāmayaghnam /
RājNigh, Pānīyādivarga, 65.1 rātrau pītamajīrṇadoṣaśamanaṃ śaṃsanti sāmānyataḥ pītaṃ vāri niśāvasānasamaye sarvāmayadhvaṃsanam /
RājNigh, Pānīyādivarga, 101.2 viṇmūtrāmayaśodhano'gnijananaḥ pāṇḍupramehāntakaḥ snigdhaḥ svādutaro laghuḥ śramaharaḥ pathyaḥ purāṇo guḍaḥ //
RājNigh, Pānīyādivarga, 132.1 pakvaṃ doṣatrayaghnaṃ madhu vividharujājāḍyajihvāmayādidhvaṃsaṃ dhatte ca rucyaṃ balamatidhṛtidaṃ vīryavṛddhiṃ vidhatte /
RājNigh, Pānīyādivarga, 132.2 āmaṃ ced āmagulmāmayapavanarujāpittadāhāsradoṣaṃ hanyād vātaṃ ca śoṣaṃ janayati niyataṃ dhvaṃsayaty antavṛddhim //
RājNigh, Pānīyādivarga, 155.2 jīrṇaṃ tu sarvaṃ sakalāmayaghnaṃ balapradaṃ vṛṣyakaraṃ ca dīpanam //
RājNigh, Kṣīrādivarga, 10.1 gavyaṃ kṣīraṃ pathyam atyantarucyaṃ svādu snigdhaṃ pittavātāmayaghnam /
RājNigh, Kṣīrādivarga, 20.2 taccettaptaṃ vartitaṃ pathyamuktaṃ nārīkṣīraṃ tv āmam evāmayaghnam //
RājNigh, Kṣīrādivarga, 21.2 sarvāmayaharaṃ pathyaṃ cirasaṃsthaṃ tu doṣadam //
RājNigh, Kṣīrādivarga, 26.2 sarvāmayaghnaṃ balapuṣṭikāri vīryapradaṃ kṣīram atipraśastam //
RājNigh, Kṣīrādivarga, 40.2 madhuramarocakahāri grāhi ca vātāmayaghnaṃ ca //
RājNigh, Kṣīrādivarga, 45.1 aśvīdadhi syānmadhuraṃ kaṣāyaṃ kaphārtimūrchāmayahāri rūkṣam /
RājNigh, Kṣīrādivarga, 58.1 śītakāle'gnimāndye ca kaphe pāṇḍvāmayeṣu ca /
RājNigh, Kṣīrādivarga, 67.2 balyaṃ netrāmayaghnaṃ ca kaphaghnaṃ dīpanaṃ param //
RājNigh, Kṣīrādivarga, 86.1 nārīsarpistu cakṣuṣyaṃ pathyaṃ sarvāmayāpaham /
RājNigh, Kṣīrādivarga, 114.1 eraṇḍatailaṃ kṛmidoṣanāśanaṃ vātāmayaghnaṃ sakalāṅgaśūlahṛt /
RājNigh, Kṣīrādivarga, 115.1 karañjatailaṃ nayanārtināśanaṃ vātāmayadhvaṃsanam uṣṇatīkṣṇakam /
RājNigh, Kṣīrādivarga, 125.2 karpūratailaṃ kaṭukoṣṇakaphāmahāri vātāmayaghnaradadārḍhyadapittahāri //
RājNigh, Śālyādivarga, 16.2 sarvāmayaharo rucyaḥ pittadāhānilāsrajit //
RājNigh, Śālyādivarga, 25.2 tridoṣaśamano rucyaḥ pathyaḥ sarvāmayāpanut //
RājNigh, Śālyādivarga, 77.2 raktamūtrāmayaghnaś ca śītalo laghudīpanaḥ //
RājNigh, Śālyādivarga, 95.2 vātāmayakaraś caiva mūtrakṛcchraharo laghuḥ //
RājNigh, Māṃsādivarga, 59.2 vahnikṛt sarvaśūlaghnam uṣṇaṃ vātāmayāpaham //
RājNigh, Rogādivarga, 1.1 gado rujā vyādhir apāṭavāmarogāmayātaṅkabhayopaghātāḥ /
RājNigh, Rogādivarga, 4.2 netrāmayo netrarogo mukharogo mukhāmayaḥ //
RājNigh, Rogādivarga, 20.1 vātavyādhiś calātaṅko vātarogo 'nilāmayaḥ /
RājNigh, Rogādivarga, 89.2 paṭvamlasaṃjñau ca rasau maruddharau itthaṃ dviśo'mī sakalāmayāpahāḥ //
RājNigh, Rogādivarga, 103.2 imamakhilamuditvā vargamutsargasiddhān pravadatu sa ca vidvān āmayapratyayāṃs tān //
RājNigh, Sattvādivarga, 107.2 vargaṃ svargasabhāsu bhāsvarabhiṣagvaryātivīryāmayadhvaṃsāścaryakarīṃ prayāti matimānenaṃ paṭhitvā prathām //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 17.0 tathā hi rasāyanamidam āmayaghnatvādārogye ca sati medhāsmṛtyādiyuktasya dhanāyodyamaṃ kurvato'vaśyaṃ dhanasampattiriti yuktameva //
SarvSund zu AHS, Utt., 39, 23.2, 18.0 nanu āmayavarjitā ityanenaivoktārthatvāt tandrādigrahaṇam avācyameva //
SarvSund zu AHS, Utt., 39, 23.2, 20.0 āmayavarjite svāsthyānuvṛttikaraṇasāmarthyamasya rasāyanasyāvādīt tantrakṛt //
Tantrāloka
TĀ, 17, 96.1 nirbījāyāṃ sāmayāṃstu pāśānapi viśodhayet /
Ānandakanda
ĀK, 1, 1, 5.1 jarājanmāmayaghnaṃ ca khecaratvādisiddhidam /
ĀK, 1, 2, 245.2 tathaiva janmadāridryamṛtyuduḥkhamahāmayān //
ĀK, 1, 7, 14.2 vayaḥstaṃbhakarāḥ śūdrā nānāmayavināśanāḥ //
ĀK, 1, 7, 47.1 ṣaḍrasaṃ himavīryaṃ ca sarvāmayavināśanam /
ĀK, 1, 7, 135.1 asya vatsarayogena kṣudrāmayavināśanam /
ĀK, 1, 7, 178.2 varṣeṇa dehaśuddhiḥ syāddvivarṣādāmayāccyutaḥ //
ĀK, 1, 10, 112.1 dvādaśābdaṃ mukhāntasthā jarāmayavināśinī /
ĀK, 1, 15, 125.1 aśītiṃ vātajānrogān kuṣṭhānapi galāmayān /
ĀK, 1, 15, 614.2 māsātsarvāmayān hanti varṣādāyuḥ śataṃ bhavet //
ĀK, 1, 16, 11.2 sa jīvettriśataṃ varṣaṃ sarvāmayavivarjitaḥ //
ĀK, 1, 19, 211.1 āṭopamasakṛtkuryācchleṣmajān āmayānapi /
ĀK, 1, 20, 86.1 karṇāmayasamūhaghnaṃ mṛtyughnaṃ tatparaṃ bhavet /
ĀK, 1, 22, 40.2 kṣīreṇa piṣṭvā prapibed akhilāmayanāśanam //
ĀK, 1, 23, 174.2 evaṃ gandhakabaddho'yaṃ rasaḥ sarvāmayāpahaḥ //
ĀK, 2, 1, 140.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
ĀK, 2, 1, 216.1 nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūlāmayonmūlanam /
ĀK, 2, 1, 235.1 syādagnijāraḥ kaṭukoṣṇavīryaḥ tundāmayaghnaḥ kaphavātahārī /
ĀK, 2, 1, 235.2 pittapradaḥ śoṇitasannipātaśūlādivātāmayanāśakaśca //
ĀK, 2, 1, 252.2 tutthaṃ kaṭukaṣāyoṣṇaṃ śvitranetrāmayāpaham //
ĀK, 2, 1, 296.2 nāśayed viṣakāsārtisarvanetrāmayāpaham //
ĀK, 2, 1, 310.1 gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ /
ĀK, 2, 1, 350.2 śṛṅgārī cābhradhārī ca sarvanetrāmayāpahā //
ĀK, 2, 2, 8.2 dhāraṇādeva tatkuryāccharīramajarāmayam //
ĀK, 2, 4, 59.3 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hareddhruvamidaṃ sarvāmayadhvaṃsanam //
ĀK, 2, 4, 59.3 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hareddhruvamidaṃ sarvāmayadhvaṃsanam //
ĀK, 2, 6, 15.1 medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam /
ĀK, 2, 7, 26.2 mṛtāni lohānyamṛtībhavanti nighnanti yuktāni mahāmayāṃśca /
ĀK, 2, 7, 95.1 mṛdusatvasya sindūraṃ sarvāmayanibarhaṇam /
ĀK, 2, 9, 62.2 nimbūsamānaiśca phalairupetā sarvāmayaghnī rasabandhanī ca //
ĀK, 2, 10, 18.2 vraṇadoṣaharā caiva netrāmayavināśinī //
ĀK, 2, 10, 50.2 vātahṛddīpanī rucyā gulmaśleṣmāmayāpahā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 43.2, 9.0 akṣyāmayenaivābhiṣyande labdhe viśeṣopādānārthaṃ punarvacanaṃ kiṃvā abhiṣyando nāsādiṣvapi jñeyaḥ //
Śyainikaśāstra
Śyainikaśāstra, 1, 11.1 ajīrṇādyāmayadhvaṃso divāsvapnaniṣevaṇāt /
Śyainikaśāstra, 2, 21.2 acikitsyeṣvāmayeṣu tajjñaiḥ sāpi praśasyate //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 288.2 jayetsarvāmayānkālādidaṃ loharasāyanam //
Abhinavacintāmaṇi
ACint, 1, 68.2 ajīrṇabhāvaprabhavāmayeṣu hitāhitaṃ tatra vicāraṇīyam //
ACint, 1, 95.1 harītakī pañcarasā ca recanī koṣṭhāmayaghnī lavaṇena varjitā /
ACint, 1, 95.2 rasāyanī netrarujāpahāriṇī tvagāmayaghnī kila yogavāhinī //
Bhāvaprakāśa
BhPr, 6, 2, 22.2 gulmādhmānatṛṣāchardihikkākaṇḍūhṛdāmayān //
BhPr, 6, 2, 64.1 tryūṣaṇaṃ dīpanaṃ hanti śvāsakāsatvagāmayān /
BhPr, 6, 2, 70.2 uṣṇā nihantyatīsāraṃ śvāsakaṇṭhāmayakrimīn //
BhPr, 6, 2, 100.1 taccūrṇaṃ bhakṣitaṃ nityaṃ nihanti pavanāmayam /
BhPr, 6, 2, 166.2 kāsajvaraviṣāśītivātikāmayasidhmahṛt //
BhPr, 6, 2, 170.2 pakvātisārapittāsrakaphakaṇṭhāmayāpahā //
BhPr, 6, 2, 171.2 tejasvinī kaphaśvāsakāsāsyāmayavātahṛt /
BhPr, 6, 2, 183.2 hanti śvāsapramehārśaḥkāsakaṇṭhāmayārucīḥ //
BhPr, 6, 2, 256.1 nihanti śūlavātāmaśleṣmaśvāsagalāmayān /
BhPr, 6, Karpūrādivarga, 114.3 nihanty arucigulmāmavahnimāndyakṣayāmayān //
BhPr, 6, Karpūrādivarga, 116.2 āsyadaurgandhyahṛdrogakaphavātāmayāndhyahṛt //
BhPr, 6, Karpūrādivarga, 119.2 tvagāmayasvedakṛcchradāhapittāsraroganut //
BhPr, 6, 8, 2.1 valīpalitakhālityakārśyābalyajarāmayān /
BhPr, 6, 8, 43.1 ṣaṇḍhatvakuṣṭhāmayamṛtyudaṃ bhaveddhṛdrogaśūlau kurute 'śmarīṃśca /
BhPr, 6, 8, 92.2 sarvāmayaharaḥ prokto viśeṣāt sarvakuṣṭhanut //
BhPr, 6, 8, 105.1 tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri /
BhPr, 7, 3, 89.1 khañjatvakuṣṭhāmayamṛtyukārī hṛdrogaśūlau kurute 'śmarīṃ ca /
BhPr, 7, 3, 201.1 tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri /
Gheraṇḍasaṃhitā
GherS, 1, 21.2 udarāmayajaṃ tyaktvā jāṭharāgniṃ vivardhayet /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 100.1 sarvāmayavināśaḥ syāt sarvabhūtādināśanam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 6.1 vaṅgo dāhakaraḥ śītaḥ kaphapīḍāmayān jayet /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 8.0 svacchamanāḥ punaḥ śuciḥ pavitro rogī ayaṃ mṛgāṅkaḥ śleṣmādīn hanyāt mṛgāṅkaścandras tannāmā mṛtāmayatvādroganāśakaḥ //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 28.1 vastikarmaprabhāveṇa kṣīyante sakalāmayāḥ /
HYP, Dvitīya upadeśaḥ, 35.1 aśeṣadoṣāmayaśoṣaṇī ca haṭhakriyā maulir iyaṃ ca nauliḥ /
Kaiyadevanighaṇṭu
KaiNigh, 2, 120.2 nihanti kaphavātāmaśvāsaśūlagalāmayān //
KaiNigh, 2, 121.1 gulmārśograhaṇīplīhapāṇḍvānāhahṛdāmayān /
KaiNigh, 2, 133.1 śuklārmapaṭalaśleṣmapittakarṇāmayaṃ viṣam /
Mugdhāvabodhinī
MuA zu RHT, 1, 17.2, 3.0 kiṃviśiṣṭena vyādhijarāmaraṇaduḥkhavidhureṇa vyādhirāmayaḥ jarā pālityaṃ maraṇaṃ prāṇatyāgaḥ duḥkhaṃ mohaśokādikam etair vidhuraṃ tāḍitaṃ vyadha tāḍane ityasya ghāto rūpaṃ vidhuram urapratyayāntam //
Rasasaṃketakalikā
RSK, 2, 12.1 vayaḥśukrabalotsāhakaraṃ sarvāmayāpaham /
RSK, 2, 24.1 hanti gulmakṣayājīrṇakāsapāṇḍvāmayajvarān /
RSK, 2, 48.2 hanti plīhāmayaṃ lohaṃ balabuddhivivardhanam //
RSK, 4, 76.1 kuryāddīpanam adbhutaṃ pacanaṃ duṣṭāmayocchedanaṃ tundasthaulyanibarhaṇaṃ garaharaḥ śūlārtimūlāpahaḥ /
RSK, 5, 4.1 śoke pāṇḍvāmaye kuṣṭhe grahaṇyarśobhagandare /
RSK, 5, 15.2 kaphavātāmayaṃ hanti guṭī nāgārjunābhidhā //
RSK, 5, 27.2 nāgārjunena likhitā sarvanetrāmayāpahā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 176, 25.1 āmayā bhuvi martyānāṃ kṣayarogavicarcikāḥ /
Yogaratnākara
YRā, Dh., 17.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ gadaharaṃ duṣṭagrahaṇyādihṛt //
YRā, Dh., 19.2 hikkānāhaharaṃ paraṃ kaphaharaṃ nṛṇāṃ hitaṃ sarvadā tattadrogaharānupānasahitaṃ sarvāmayadhvaṃsanam //
YRā, Dh., 37.2 kaphāmayāruciplīhnas traputāmram idaṃ kṣaṇāt //
YRā, Dh., 77.1 pāṇḍuṃ pīḍayati kṣayaṃ kṣapayati kṣaiṇyaṃ kṣiṇoti kṣaṇāt kāsaṃ nāśayati bhramaṃ śamayati śleṣmāmayān khādati /
YRā, Dh., 78.2 pāṇḍugadāmayaśūlavināśi proktam aśuddhaṃ rogavikāsi //
YRā, Dh., 104.2 mehaśleṣmāmayaghnaṃ ca medoghnaṃ krimināśanam //
YRā, Dh., 139.1 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakoṣṭhāmayān /
YRā, Dh., 139.2 ārtiśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharam mandāgniṃ jaṭharavyathāṃ vijayate khaṃ hanti sarvāmayān //
YRā, Dh., 139.2 ārtiśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharam mandāgniṃ jaṭharavyathāṃ vijayate khaṃ hanti sarvāmayān //
YRā, Dh., 155.2 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍusaṃgrahaṇikāśūlaṃ ca kuṣṭhāmayam /
YRā, Dh., 155.3 sarvaśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ pariharecchleṣmāmayān niścitam //
YRā, Dh., 155.3 sarvaśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ pariharecchleṣmāmayān niścitam //
YRā, Dh., 169.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
YRā, Dh., 220.2 śuddhaḥ syātsakalāmayaughaśamano yo yogavāho mṛto yuktyā ṣaḍguṇagandhayuggadaharo yogena dhātvādibhuk //
YRā, Dh., 221.1 mūrcchārto gadahṛttathaiva khagatiṃ datte nibaddho 'rthadas tadbhasmāmayavārddhakādiharaṇaṃ dṛkpuṣṭikāntipradam /
YRā, Dh., 260.1 bandhūkapuṣpāruṇamīśajasya bhasma prayojyaṃ ca kilāmayeṣu /
YRā, Dh., 292.2 ābhyāṃ kṛtā kajjalikānupānaiḥ sarvāmayaghnī rasagandhakābhyām //
YRā, Dh., 323.2 jvaravisarpakuṣṭhāni śūlakṛcchravraṇāmayān /