Occurrences

Carakasaṃhitā
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Rasamañjarī
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 11, 64.2 eṣaṇāḥ samupastambhā balaṃ kāraṇam āmayāḥ /
Ca, Sū., 17, 6.1 dṛṣṭāḥ pañca śirorogāḥ pañcaiva hṛdayāmayāḥ /
Ca, Sū., 21, 47.2 koṭhāruḥpiḍakāḥ kaṇḍūstandrā kāso galāmayāḥ //
Ca, Sū., 25, 6.1 kiṃnu bhoḥ puruṣo yajjastajjāstasyāmayāḥ smṛtāḥ /
Ca, Sū., 25, 19.1 karmajastu mato jantuḥ karmajāstasya cāmayāḥ /
Ca, Sū., 25, 25.1 kālajastveva puruṣaḥ kālajāstasya cāmayāḥ /
Ca, Sū., 28, 24.2 hitānyevāśitādīni na syus tajjās tathāmayāḥ //
Ca, Nid., 8, 29.2 liṅgairetairjvaraśvāsahikkādyāḥ santi cāmayāḥ //
Ca, Nid., 8, 40.2 vyādhayaste tadātve tu liṅgānīṣṭāni nāmayāḥ //
Ca, Cik., 1, 77.0 harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca saṃnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya varṣaśatam ajaraṃ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat sthirībhavati adhṛṣyo bhūtānāṃ bhavati //
Ca, Cik., 2, 4.2 asya prayogādvarṣaśataṃ vayo'jaraṃ tiṣṭhati śrutamavatiṣṭhate sarvāmayāḥ praśāmyanti apratihatagatiḥ strīṣu apatyavān bhavatīti //
Rāmāyaṇa
Rām, Utt, 5, 6.2 trayo mantrā ivātyugrāstrayo ghorā ivāmayāḥ //
Amarakośa
AKośa, 2, 315.1 strī rugrujā copatāparogavyādhigadāmayāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 4.1 mukhena viṭpravṛttiś ca pūrvoktāś cāmayāḥ smṛtāḥ /
AHS, Sū., 4, 13.2 kāsasya rodhāt tadvṛddhiḥ śvāsārucihṛdāmayāḥ //
AHS, Sū., 18, 26.2 ghorā vāyvāmayā mṛtyur jīvaśoṇitanirgamāt //
AHS, Sū., 18, 42.1 bhavanty ativiriktasya tathātivamanāmayāḥ /
AHS, Sū., 27, 42.2 atisrutau hi mṛtyuḥ syād dāruṇā vā calāmayāḥ //
AHS, Śār., 5, 101.1 ghnanti sarvāmayāḥ kṣīṇasvaradhātubalānalam /
AHS, Nidānasthāna, 5, 49.2 pralāpaścittavibhraṃśas tṛḍgrahoktās tathāmayāḥ //
AHS, Cikitsitasthāna, 6, 23.1 yathāsvaṃ pariśeṣāśca tatkṛtāśca tathāmayāḥ /
AHS, Cikitsitasthāna, 21, 9.1 tathā snehamṛdau koṣṭhe na tiṣṭhantyanilāmayāḥ /
AHS, Utt., 21, 65.1 vaktre sarvatra cetyuktāḥ pañcasaptatirāmayāḥ /
AHS, Utt., 22, 111.2 kaṇṭhāmayāścikitsitam ato drutaṃ teṣu kurvīta //
Matsyapurāṇa
MPur, 131, 18.2 samadhyāsuḥ samaṃ ghorāḥ śarīrāṇi yathāmayāḥ //
MPur, 142, 72.2 pañcāśītisahasrāṇi jīvanti hyajarāmayāḥ //
Suśrutasaṃhitā
Su, Sū., 25, 13.2 pālyāmayāḥ ślīpadāni viṣajuṣṭaṃ ca śoṇitam //
Su, Nid., 10, 16.2 doṣāvisaraṇāttāsāṃ na bhavanti stanāmayāḥ //
Su, Cik., 25, 3.1 pālyāmayāstu visrāvyā ityuktaṃ prāṅnibodha tān /
Su, Cik., 25, 12.1 pālyāmayā hy amī ghorā narasyāpratikāriṇaḥ /
Su, Ka., 3, 16.2 kāsapratiśyāyaśirorujaśca bhavanti tīvrā nayanāmayāśca //
Su, Utt., 6, 5.1 prāyeṇa sarve nayanāmayāstu bhavantyabhiṣyandanimittamūlāḥ /
Su, Utt., 17, 28.1 bhavanti yāpyāḥ khalu ye ṣaḍāmayā haredasṛkteṣu sirāvimokṣaṇaiḥ /
Su, Utt., 55, 12.2 śirogurutvaṃ nayanāmayāśca bhavanti tīvrāḥ saha pīnasena //
Su, Utt., 57, 11.2 etānna santi caturo lihatastu lehān gulmāruciśvasanakaṇṭhahṛdāmayāśca //
Garuḍapurāṇa
GarPur, 1, 161, 2.1 ajīrṇāmayāś cāpyanye jāyante malasaṃcayāt /
Rasamañjarī
RMañj, 6, 35.2 ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 28.1 vastikarmaprabhāveṇa kṣīyante sakalāmayāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 176, 25.1 āmayā bhuvi martyānāṃ kṣayarogavicarcikāḥ /