Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Mahābhārata
Manusmṛti
Amarakośa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Rājanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanaśrautasūtra
BaudhŚS, 16, 31, 8.0 prajāsu vā kṣudyuktāsu jyogāmayāvī vā navarātrāya dīkṣate //
Bhāradvājaśrautasūtra
BhārŚS, 1, 9, 6.1 āmayāvinā prāśyo 'nnādyakāmena prāśyo yo 'lam annādyāya sann annaṃ nādyāt tena prāśya iti vijñāyate //
Jaiminigṛhyasūtra
JaimGS, 2, 2, 18.0 āmayāvī piṇḍān prāśnīyād annādyakāmo vāgnau vā saṃkṣepayed apsu vābhyavahareyur ajaṃ gāṃ brāhmaṇaṃ vā prāśayeyuḥ //
Jaiminīyabrāhmaṇa
JB, 1, 92, 16.0 agna āyūṃṣi pavasa ity āmayāvinaḥ pratipadaṃ kuryāt //
JB, 1, 96, 9.0 āgnāvāruṇīm āmayāvino jyogāmayāvinaḥ pratipadaṃ kuryāt //
JB, 1, 96, 9.0 āgnāvāruṇīm āmayāvino jyogāmayāvinaḥ pratipadaṃ kuryāt //
JB, 1, 96, 10.0 agninā vā eṣa varuṇena gṛhīto bhavati ya āmayāvī jyogāmayāvī //
JB, 1, 96, 10.0 agninā vā eṣa varuṇena gṛhīto bhavati ya āmayāvī jyogāmayāvī //
Kāṭhakasaṃhitā
KS, 10, 4, 18.0 vāruṇaṃ yavamayaṃ caruṃ nirvaped agnaye vaiśvānarāya dvādaśakapālam āmayāvī //
KS, 10, 4, 19.0 varuṇagṛhīto vā eṣa ya āmayāvī //
KS, 10, 5, 24.0 agnaye rakṣoghne 'ṣṭākapālaṃ nirvaped āmayāvī //
KS, 10, 5, 28.0 rakṣāṃsy etaṃ sacante ya āmayāvī //
KS, 10, 9, 6.0 indrāyāṃhomuca ekādaśakapālaṃ nirvaped āmayāvī //
KS, 10, 9, 7.0 aṃhasā vā eṣa gṛhīto ya āmayāvī //
KS, 11, 5, 69.0 saumāraudraṃ caruṃ nirvapet payasy āmayāvinaḥ //
KS, 11, 5, 71.0 naiṣa jīvo na mṛto ya āmayāvī //
KS, 11, 8, 9.0 āgneyam aṣṭākapālaṃ śvo nirvapet saumyaṃ carum adityai caruṃ vāruṇaṃ yavamayaṃ carum agnaye vaiśvānarāya dvādaśakapālam āmayāvī //
KS, 11, 8, 19.0 naiṣa jīvo na mṛto ya āmayāvī //
KS, 11, 8, 21.0 varuṇagṛhīta eṣa ya āmayāvī //
KS, 12, 1, 1.0 payasyayā yajetāmayāvī //
KS, 12, 1, 5.0 varuṇagṛhīta eṣa ya āmayāvī //
KS, 12, 1, 9.0 varuṇagṛhīta eṣa ya āmayāvī //
KS, 12, 1, 13.0 tatra vaiśyasyāpi varuṇagṛhīta eṣa ya āmayāvī //
KS, 12, 8, 42.0 āmayāvī devikābhir yajeta //
KS, 13, 2, 1.0 vāruṇaṃ kṛṣṇaṃ petvam ekaśitipādam ālabhetāmayāvī jyogāmayāvī //
KS, 13, 2, 1.0 vāruṇaṃ kṛṣṇaṃ petvam ekaśitipādam ālabhetāmayāvī jyogāmayāvī //
KS, 13, 2, 15.0 varuṇagṛhīta eṣa ya āmayāvī //
KS, 13, 2, 24.0 pāpmanaiṣa gṛhīto ya āmayāvī //
KS, 13, 6, 21.0 pāpmanaiṣa gṛhīto ya āmayāvī //
KS, 13, 7, 66.0 āśvinaṃ kṛṣṇalalāmam ālabhetāmayāvī //
KS, 13, 7, 68.0 aśvinā etasya devatā ya āmayāvī //
KS, 13, 7, 71.0 pāpmanaiṣa gṛhīto ya āmayāvī //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 2, 56.0 āmayāvinaṃ yājayet //
MS, 2, 1, 2, 57.0 varuṇagṛhīto vā eṣa ya āmayāvī //
MS, 2, 1, 4, 55.0 āgnivāruṇaṃ caruṃ nirvapet samāntam abhidruhyāmayāvī vā //
MS, 2, 1, 6, 17.0 āmayāvinaṃ yājayet //
MS, 2, 2, 10, 2.0 āmayāvinaṃ yājayet //
MS, 2, 3, 1, 2.0 āmayāvinaṃ yājayet //
MS, 2, 3, 1, 18.0 āmayāvinaṃ yājayet //
MS, 2, 3, 1, 20.0 varuṇagṛhīto vā eṣa ya āmayāvī //
MS, 2, 3, 5, 3.0 āmayāvinaṃ yājayet //
MS, 2, 3, 5, 13.0 āmayāvinaṃ yājayet //
MS, 2, 4, 1, 44.0 jyogāmayāvinaṃ yājayet //
MS, 2, 5, 1, 69.0 āmayāvinaṃ yājayet //
MS, 2, 5, 6, 13.0 yo jyogāmayāvī syāt tam etena yājayet //
MS, 2, 5, 6, 49.0 āmayāvinaṃ yājayet //
MS, 2, 5, 6, 51.0 aśvinā etasya devate ya āmayāvī //
Pañcaviṃśabrāhmaṇa
PB, 6, 10, 4.0 ā no mitrāvaruṇeti jyogāmayāvine pratipadaṃ kuryāt //
PB, 7, 1, 11.0 iḍāṃ paśukāmāya nidhanaṃ kuryāt svaḥ svargakāmāya yaśo brahmavarcasakāmāyāyur āmayāvine haṃsīty abhicarate //
PB, 7, 6, 12.0 prāṇāpānau vai bṛhadrathantare jyog āmayāvina ubhe kuryād apakrāntau vā etasya prāṇāpānau yasya jyog āmayati prāṇāpānāv evāsmin dadhāti //
PB, 8, 1, 8.0 traiśokaṃ jyogāmayāvine brahmasāma kuryāt //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 2, 3.1 āmayāvī kaumbhyaṃ ghṛtaṃ viśvāḥ pṛtanā abhibhūtaraṃ nara ity etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 2, 3.3 mucyata āmayāvī /
Taittirīyasaṃhitā
TS, 2, 1, 1, 3.5 vāyave niyutvata ālabheta jyogāmayāvī /
TS, 2, 1, 2, 7.4 āgneyaṃ kṛṣṇagrīvam ālabheta saumyam babhruṃ jyogāmayāvī /
TS, 2, 1, 9, 3.2 maitraṃ śvetam ālabheta vāruṇaṃ kṛṣṇaṃ jyogāmayāvī /
TS, 2, 2, 4, 2.5 agnaye pavamānāya puroḍāśam aṣṭākapālaṃ nirvaped agnaye pāvakāyāgnaye śucaye jyogāmayāvī /
TS, 2, 2, 10, 4.3 somāraudraṃ caruṃ nirvapej jyogāmayāvī somaṃ vā etasya raso gacchaty agniṃ śarīraṃ yasya jyog āmayati somād evāsya rasaṃ niṣkrīṇāty agneḥ śarīram uta yadi //
Vasiṣṭhadharmasūtra
VasDhS, 17, 60.1 na ced āmayāvī syāt //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 30.2 āmayāvy annādyakāmo vā prāśnīyāt //
VārŚS, 2, 1, 2, 8.1 amutra bhūyād ity āmayāvinaḥ //
VārŚS, 2, 1, 2, 9.3 ity anāmayāvinaḥ //
VārŚS, 3, 2, 7, 1.1 sautrāmaṇiṃ somavāminaḥ somābhivyajanasya rājasūyenābhiṣiṣicānasya bhūtikāmasya jyogāmayāvino 'nnādyakāmasya paśukāmasya bhrātṛvyavato 'bhiśasyamānasya vā //
VārŚS, 3, 3, 1, 33.0 yo jyogāmayāvī vadhyeta //
Āpastambaśrautasūtra
ĀpŚS, 16, 7, 5.0 amutrabhūyād ity āmayāvinaḥ kuryāt //
ĀpŚS, 16, 7, 6.0 bṛhaspate savitar bodhayainam ity anāmayāvinaḥ //
ĀpŚS, 19, 23, 10.1 yo jyog āmayāvī syād yo vā kāmayeta sarvam āyur iyām iti tasmā etām iṣṭiṃ nirvapet /
Mahābhārata
MBh, 12, 173, 37.1 dṛṣṭvā kuṇīn pakṣahatānmanuṣyān āmayāvinaḥ /
Manusmṛti
ManuS, 3, 7.2 kṣayāmayāvyapasmāriśvitrikuṣṭhikulāni ca //
ManuS, 11, 51.1 annahartāmayāvitvaṃ maukyaṃ vāgapahārakaḥ /
Amarakośa
AKośa, 2, 322.2 glānaglāsnū āmayāvī vikṛto vyādhito 'paṭuḥ //
Viṣṇusmṛti
ViSmṛ, 45, 11.1 annāpahārakas tvāmayāvī //
Yājñavalkyasmṛti
YāSmṛ, 3, 210.2 annahartāmayāvī syān mūko vāgapahārakaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 30, 15.2 āmayāvy apradīptāgnir alpāhāro 'lpaceṣṭitaḥ //
Rājanighaṇṭu
RājNigh, Rogādivarga, 32.2 abhyānto'bhyamito rugnaś cāmayāvyapaṭuś ca saḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 176, 10.1 havirbhāgaistu viprāṇāṃ rājñāṃ caivāmayāvinām /
SkPur (Rkh), Revākhaṇḍa, 176, 11.2 prasādaḥ kriyatāṃ śambho piṅgalasyāmayāvinaḥ /