Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Tantrāloka
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 1, 12.0 ārabdhayajño vā eṣa ārabdhadevato yo darśapūrṇamāsābhyāṃ yajata āmāvāsyena vā haviṣeṣṭvā paurṇamāsena vā tasminn eva haviṣi tasmin barhiṣi dīkṣetaiṣo ekā dīkṣā //
Atharvaprāyaścittāni
AVPr, 3, 10, 3.0 ya eṣām āmāvāsyāyām āgneyaḥ puroḍāśas taṃ pāthikṛtaṃ karoti prakṛtyetaraṃ vinā //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 1.0 āmāvāsyena vā paurṇamāsena vā haviṣā yakṣyamāṇo bhavati //
BaudhŚS, 4, 1, 3.0 athāmāvāsyena vā haviṣeṣṭvā nakṣatre vā gārhapatya ājyaṃ vilāpyotpūya sruci caturgṛhītaṃ gṛhītvā ṣaḍḍhotāraṃ manasānudrutyāhavanīye juhoty anvārabdhe yajamāne svāheti //
BaudhŚS, 18, 5, 5.0 sa āmāvāsyena haviṣeṣṭvāṣṭāv ahāny ānumataprabhṛtibhir eti saṃvatsaraṃ cāturmāsyaiḥ saptendraturīyaprabhṛtibhiḥ //
BaudhŚS, 18, 6, 5.0 sa āmāvāsyena haviṣeṣṭvāṣṭāv ahāny ānumataprabhṛtibhir eti saptendraturīyaprabhṛtibhiḥ //
BaudhŚS, 18, 11, 3.0 sa purastān mārgaśīrṣyai paurṇamāsyā āmāvāsyena haviṣeṣṭvā saptadaśa mārutīḥ pṛśnīr vatsatarīr ālabhate //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 2.0 āmāvāsyena haviṣā yakṣyamāṇa ekasyā dvayor vā pūrvedyur havirātañcanaṃ dohayati //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 6.0 āmāvāsyena haviṣā pūrvapakṣam abhiyajate paurṇamāsenāparapakṣam //
Gopathabrāhmaṇa
GB, 1, 3, 21, 4.0 nāmāvāsyena //
GB, 1, 3, 22, 2.0 vasatiś ca māmāvāsyaś ca yajñaḥ paścāt prāñcam ubhāv iti samānam //
Kauṣītakibrāhmaṇa
KauṣB, 4, 10, 4.0 paurṇamāsaṃ vāmāvāsyaṃ vā haviṣkurvīta navānām ubhayasyāptyai //
KauṣB, 4, 10, 5.0 api vā paurṇamāse vāmāvāsye vā havīṃṣyanuvartayed devatānām aparihāṇāya //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 2, 1.0 yajamāno 'gniṃ gṛhṇāmi surathaṃ vasūn rudrān imām ūrjam iti trīn āhavanīye 'nvādhīyamāne japati paurṇamāsaṃ havir iti paurṇamāsyām āmāvāsyaṃ havir ity amāvāsyāyām //
Vaitānasūtra
VaitS, 3, 2, 1.2 vasatiś ca māmāvāsyaś ca yajñaḥ paścāt prāñcam /
Vasiṣṭhadharmasūtra
VasDhS, 13, 22.1 caturdaśyām āmāvāsyāyām aṣṭamyām aṣṭakāsu //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 1.1 candrādarśanenāmāvāsyām upavaset sampūrṇena paurṇamāsīṃ pūrve vā //
VārŚS, 1, 1, 2, 3.4 paurṇamāsaṃ havir idaṃ juṣantām āmāvāsyaṃ havir idaṃ juṣantām /
VārŚS, 1, 1, 2, 7.1 purastād barhirāharaṇasya paurṇamāsyāṃ vratam upeyād vatsāpākaraṇasyāmāvāsyāyām //
VārŚS, 3, 2, 4, 2.0 api vā yad ahaḥ pūrṇamāsyam āmāvāsyaṃ vā tad ahar utsṛjeran //
Tantrāloka
TĀ, 6, 106.1 āmāvāsyaṃ yadā tvardhaṃ līnaṃ prātipade dale /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 3, 2.0 tathāmāvāsyena //