Occurrences

Baudhāyanaśrautasūtra
Gobhilagṛhyasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Vaitānasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa

Baudhāyanaśrautasūtra
BaudhŚS, 1, 21, 13.0 saṃtiṣṭhata āmāvāsyaṃ vā paurṇamāsyaṃ vā haviḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 9, 14.0 ā sāyamāhuteḥ prātarāhutir nātyety ā prātarāhuteḥ sāyamāhutir āmāvāsyāyāḥ paurṇamāsaṃ nātyety ā paurṇamāsyā āmāvāsyam //
Kauṣītakibrāhmaṇa
KauṣB, 1, 2, 2.0 āmāvāsyaṃ dvitīyāyai //
KauṣB, 4, 1, 6.0 atho āmāvāsyam evaitat pratyāharati yat paurṇamāsyām indraṃ yajati //
KauṣB, 4, 4, 17.0 atha yat prātar āmāvāsyena yajate //
Kātyāyanaśrautasūtra
KātyŚS, 15, 1, 18.0 paurṇamāsena kṛṣṇapakṣān etyāmāvāsyena śuklān ā śunāsīrīyāt //
Vaitānasūtra
VaitS, 5, 1, 14.1 āmāvāsyeneṣṭe /
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 5.0 āmāvāsyaṃ tantram //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //