Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 6.2 vicchinnavirasāḥ rāgāḥ khāṇḍavāḥ śākam āmiṣam //
AHS, Sū., 7, 30.1 ānūpam āmiṣaṃ māṣakṣaudrakṣīravirūḍhakaiḥ /
AHS, Sū., 8, 40.2 kṛśaśuṣkavarāhāvigomatsyamahiṣāmiṣam //
AHS, Sū., 10, 33.2 mudgād godhūmataḥ kṣaudrāt sitāyā jāṅgalāmiṣāt //
AHS, Sū., 17, 2.2 dhānyaiḥ samastair gandhaiś ca rāsnairaṇḍajaṭāmiṣaiḥ //
AHS, Sū., 24, 14.2 bhūśayaprasahānūpamedomajjavasāmiṣaiḥ //
AHS, Sū., 24, 16.2 mṛgapakṣiyakṛnmajjavasāntrahṛdayāmiṣaiḥ //
AHS, Sū., 29, 12.2 tiṣṭhann antaḥ punaḥ pūyaḥ sirāsnāyvasṛgāmiṣam //
AHS, Śār., 1, 46.1 raktaṃ nivasanaṃ śvabhrakūpekṣāṃ madyam āmiṣam /
AHS, Śār., 6, 67.2 yaḥ paśyel labhate yo vā chattrādarśaviṣāmiṣam //
AHS, Nidānasthāna, 1, 20.2 piṇyākamṛdyavasurāpūtiśuṣkakṛśāmiṣaiḥ //
AHS, Nidānasthāna, 8, 2.1 kṛśaśuṣkāmiṣāsātmyatilapiṣṭavirūḍhakaiḥ /
AHS, Nidānasthāna, 10, 4.2 dūṣayitvā vapuḥkledasvedamedorasāmiṣam //
AHS, Nidānasthāna, 14, 2.2 sirāḥ prapadya tiryaggās tvaglasīkāsṛgāmiṣam //
AHS, Cikitsitasthāna, 4, 35.1 śvāvicchaśāmiṣakaṇāghṛtaśalyakaśoṇitaiḥ /
AHS, Cikitsitasthāna, 5, 25.2 sādhāraṇāmiṣatulāṃ toyadroṇadvaye pacet //
AHS, Cikitsitasthāna, 6, 42.1 kṣīraṃ dadhi guḍaḥ sarpiraudakānūpam āmiṣam /
AHS, Utt., 4, 28.2 roṣaṇaṃ raktamālyastrīraktamadyāmiṣapriyam //
AHS, Utt., 4, 30.2 ucchiṣṭanṛtyagandharvahāsamadyāmiṣapriyam //
AHS, Utt., 6, 46.1 vidhyet sirāṃ yathoktāṃ vā tṛptaṃ medyāmiṣasya vā /
AHS, Utt., 6, 59.1 nivṛttāmiṣamadyo yo hitāśī prayataḥ śuciḥ /
AHS, Utt., 23, 12.1 saṃkīrṇair bhojanair mūrdhni kledite rudhirāmiṣe /
AHS, Utt., 25, 12.2 tvagāmiṣasirāsnāyusaṃdhyasthīni vraṇāśayāḥ //
AHS, Utt., 35, 59.1 pārāvatāmiṣaśaṭhīpuṣkarāhvaśṛtaṃ himam /