Occurrences

Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Narmamālā
Rasaratnasamuccaya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Haribhaktivilāsa
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
Aṣṭasāhasrikā
ASāh, 11, 6.11 punaraparaṃ subhūte dharmabhāṇakaś ca āmiṣaguruko lābhasatkāracīvaraguruko bhaviṣyati /
ASāh, 11, 9.5 evaṃ te kulaputrāḥ kuladuhitaraś ca arthikatayā chandikatayā dharmagauraveṇa taṃ dharmabhāṇakamanuvartsyanti na cāvakāśaṃ dāsyanti sa ca dharmabhāṇaka āmiṣakiṃcitkābhilāṣī te ca na dātukāmāḥ /
Buddhacarita
BCar, 11, 26.2 teṣu praviddhāmiṣasaṃnibheṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 35.2 matsyo giratyāyasamāmiṣārthī tasmādanarthaṃ viṣayāḥ phalanti //
Carakasaṃhitā
Ca, Sū., 1, 68.2 madhūni gorasāḥ pittaṃ vasā majjāsṛgāmiṣam //
Ca, Sū., 3, 19.1 ānūpamatsyāmiṣavesavārairuṣṇaiḥ pradehaḥ pavanāpahaḥ syāt /
Ca, Sū., 6, 45.1 vasāṃ tailam avaśyāyamaudakānūpam āmiṣam /
Ca, Sū., 13, 11.2 teṣāṃ dadhikṣīraghṛtāmiṣaṃ vasā sneheṣu majjā ca tathopadiśyate //
Ca, Sū., 14, 25.1 tilamāṣakulatthāmlaghṛtatailāmiṣaudanaiḥ /
Ca, Sū., 26, 48.2 yathā mahatpañcamūlaṃ yathābjānūpam āmiṣam //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Śār., 4, 38.2 amarṣiṇamanubandhakopaṃ chidraprahāriṇaṃ krūramāhārātimātrarucimāmiṣapriyatamaṃ svapnāyāsabahulamīrṣyuṃ rākṣasaṃ vidyāt /
Ca, Cik., 3, 305.1 medyānāmuṣṇavīryāṇāmāmiṣāṇāṃ ca bhakṣaṇam /
Ca, Cik., 3, 340.2 hitāśca laghavo yūṣā jāṅgalāmiṣajā rasāḥ //
Mahābhārata
MBh, 1, 57, 45.2 abhyadravacca taṃ sadyo dṛṣṭvaivāmiṣaśaṅkayā //
MBh, 1, 146, 12.1 utsṛṣṭam āmiṣaṃ bhūmau prārthayanti yathā khagāḥ /
MBh, 1, 166, 27.1 evam uktastadā sūdaḥ so 'nāsādyāmiṣaṃ kvacit /
MBh, 2, 33, 6.2 vicikṣipur yathā śyenā nabhogatam ivāmiṣam //
MBh, 2, 36, 10.2 āmiṣād apakṛṣṭānāṃ siṃhānām iva garjatām //
MBh, 3, 2, 2.2 phalamūlāmiṣāhārā vanaṃ yāsyāma duḥkhitāḥ //
MBh, 3, 2, 39.1 yathā hy āmiṣam ākāśe pakṣibhiḥ śvāpadair bhuvi /
MBh, 3, 4, 3.1 phalamūlāmiṣaṃ śākaṃ saṃskṛtaṃ yan mahānase /
MBh, 3, 34, 4.2 āmiṣaṃ vighasāśena tadvad rājyaṃ hi no hṛtam //
MBh, 3, 188, 21.1 matsyāmiṣeṇa jīvanto duhantaś cāpyajaiḍakam /
MBh, 3, 253, 24.2 śyenā yathaivāmiṣasamprayuktā javena tat sainyam athābhyadhāvan //
MBh, 4, 36, 19.1 madhyam āmiṣagṛdhrāṇāṃ kurūṇām ātatāyinām /
MBh, 5, 70, 72.1 tatra yo balavān kṛṣṇa jitvā so 'tti tad āmiṣam /
MBh, 5, 193, 32.2 dhvajaiḥ patākābhir alaṃkṛtaṃ ca bhakṣyānnapeyāmiṣadattahomam //
MBh, 6, 10, 71.2 anyonyasyāvalumpanti sārameyā ivāmiṣam //
MBh, 6, 49, 31.2 āmiṣārthī yathā siṃho vane mattam iva dvipam //
MBh, 6, 110, 11.3 āmiṣepsū gavāṃ madhye siṃhāviva balotkaṭau //
MBh, 6, 111, 42.2 bhīṣmahetor naravyāghra śyenayor āmiṣe yathā //
MBh, 7, 36, 9.1 tasya nādaṃ tataḥ śrutvā siṃhasyevāmiṣaiṣiṇaḥ /
MBh, 7, 62, 16.2 yat pitryād bhraṃśitā rājyāt tvayehāmiṣagṛddhinā //
MBh, 7, 72, 27.1 yathā śyenasya patanaṃ vaneṣvāmiṣagṛddhinaḥ /
MBh, 7, 76, 34.2 samīpe saindhavaṃ dṛṣṭvā śyenayor āmiṣaṃ yathā //
MBh, 7, 76, 35.2 sahasā petatuḥ kruddhau kṣipraṃ śyenāvivāmiṣe //
MBh, 7, 94, 3.2 kiran samantāt sahasā śarān balī samāpatacchyena ivāmiṣaṃ yathā //
MBh, 7, 116, 36.1 grahaṇaṃ dharmarājasya khagaḥ śyena ivāmiṣam /
MBh, 7, 163, 25.2 āmiṣārthaṃ mahārāja gagane śyenayor iva //
MBh, 7, 164, 141.1 kṣipraṃ śyenasya carato yathaivāmiṣagṛddhinaḥ /
MBh, 8, 38, 29.1 tacchiraḥ prāpatad bhūmau śyenāhṛtam ivāmiṣam /
MBh, 8, 38, 32.2 āmiṣārthe yathā yuddhaṃ śyenayor gṛddhayor nṛpa //
MBh, 8, 48, 5.1 pracchāditaṃ baḍiśam ivāmiṣeṇa pracchādito gavaya ivāpavācā /
MBh, 9, 14, 35.2 siṃhānām āmiṣepsūnāṃ kūjatām iva saṃyuge //
MBh, 9, 15, 35.2 śārdūlāvāmiṣaprepsū parākrāntāvivāhave //
MBh, 9, 16, 15.1 tau ceratur vyāghraśiśuprakāśau mahāvaneṣvāmiṣagṛddhināviva /
MBh, 9, 22, 67.2 yodhāḥ paripatanti sma yathāmiṣakṛte khagāḥ //
MBh, 9, 57, 23.2 yuyudhāte garutmantau yathā nāgāmiṣaiṣiṇau //
MBh, 11, 4, 6.2 grahāstam upasarpanti sārameyā ivāmiṣam //
MBh, 11, 19, 4.1 asya bhāryāmiṣaprepsūn gṛdhrān etāṃstapasvinī /
MBh, 12, 7, 8.2 bāndhavānnihatān dṛṣṭvā pṛthivyām āmiṣaiṣiṇaḥ //
MBh, 12, 7, 10.1 āmiṣe gṛdhyamānānām aśunāṃ naḥ śunām iva /
MBh, 12, 7, 10.2 āmiṣaṃ caiva no naṣṭam āmiṣasya ca bhojinaḥ //
MBh, 12, 7, 10.2 āmiṣaṃ caiva no naṣṭam āmiṣasya ca bhojinaḥ //
MBh, 12, 17, 13.1 nirāmiṣā na śocanti śocasi tvaṃ kim āmiṣam /
MBh, 12, 17, 13.2 parityajyāmiṣaṃ sarvaṃ mṛṣāvādāt pramokṣyase //
MBh, 12, 17, 16.1 āmiṣaṃ bandhanaṃ loke karmehoktaṃ tathāmiṣam /
MBh, 12, 17, 16.1 āmiṣaṃ bandhanaṃ loke karmehoktaṃ tathāmiṣam /
MBh, 12, 18, 31.2 sitā bahuvidhaiḥ pāśaiḥ saṃcinvanto vṛthāmiṣam //
MBh, 12, 58, 22.1 rājyaṃ sarvāmiṣaṃ nityam ārjaveneha dhāryate /
MBh, 12, 115, 13.2 varjayet sādhubhir varjyaṃ sārameyāmiṣaṃ yathā //
MBh, 12, 117, 12.2 vyāditāsyaḥ kṣudhābhagnaḥ prārthayānastadāmiṣam //
MBh, 12, 122, 21.1 parasparaṃ vilumpante sārameyā ivāmiṣam /
MBh, 12, 136, 27.2 bhakṣaṃ vicaramāṇena nacirād dṛṣṭam āmiṣam //
MBh, 12, 136, 28.1 sa tam unmātham āruhya tad āmiṣam abhakṣayat /
MBh, 12, 136, 29.1 āmiṣe tu prasaktaḥ sa kadācid avalokayan /
MBh, 12, 139, 39.2 na steyadoṣaṃ paśyāmi hariṣyāmyetad āmiṣam //
MBh, 12, 152, 21.1 nāmiṣeṣu prasaṅgo 'sti na priyeṣvapriyeṣu ca /
MBh, 12, 211, 45.2 mahattaraṃ duḥkham abhiprapannā hitvāmiṣaṃ mṛtyuvaśaṃ prayānti //
MBh, 12, 276, 51.2 tyajet tad rāṣṭram āsannam upasṛṣṭam ivāmiṣam //
MBh, 12, 287, 15.2 sa sarvabhāvānugatena cetasā nṛpāmiṣeṇeva jhaṣo vikṛṣyate //
MBh, 12, 316, 21.1 nirāmiṣā na śocanti tyajehāmiṣam ātmanaḥ /
MBh, 12, 316, 21.2 parityajyāmiṣaṃ saumya duḥkhatāpād vimokṣyase //
MBh, 13, 5, 3.1 tatra cāmiṣalubdhena lubdhakena mahāvane /
MBh, 13, 7, 10.2 āmiṣapratisaṃhāre paśūn putrāṃśca vindati //
MBh, 13, 57, 17.2 āmiṣapratisaṃhārāt prajāsyāyuṣmatī bhavet //
MBh, 13, 87, 6.2 taccāmiṣeṇa vidhinā vidhiḥ prathamakalpitaḥ //
MBh, 13, 116, 1.3 śrāddheṣu ca bhavān āha pitṝn āmiṣakāṅkṣiṇaḥ //
MBh, 13, 117, 2.2 ṣāḍavān rasayogāṃśca tathecchanti yathāmiṣam //
MBh, 13, 128, 15.2 vinikīrṇāmiṣacaye śivānādavinādite //
Manusmṛti
ManuS, 3, 123.2 taccāmiṣeṇa kartavyaṃ praśastena prayatnataḥ //
ManuS, 3, 270.1 daśamāsāṃs tu tṛpyanti varāhamahiṣāmiṣaiḥ /
ManuS, 3, 272.1 kālaśākaṃ mahāśalkāḥ khaḍgalohāmiṣaṃ madhu /
ManuS, 4, 28.2 prāṇān evāttum icchanti navānnāmiṣagardhinaḥ //
ManuS, 4, 112.2 nādhīyītāmiṣaṃ jagdhvā sūtakānnādyam eva ca //
ManuS, 4, 131.1 madhyaṃdine 'rdharātre ca śrāddhaṃ bhuktvā ca sāmiṣam /
ManuS, 11, 167.2 celacarmāmiṣāṇāṃ ca trirātraṃ syād abhojanam //
Rāmāyaṇa
Rām, Ay, 17, 15.2 madhumūlaphalair jīvan hitvā munivad āmiṣam //
Rām, Ār, 33, 32.1 ekapādena dharmātmā bhakṣayitvā tad āmiṣam /
Rām, Ār, 49, 22.2 vadhāya baḍiśaṃ gṛhya sāmiṣaṃ jalajo yathā //
Rām, Ār, 64, 15.2 āsyāt susrāva rudhiraṃ mriyamāṇasya sāmiṣam //
Rām, Ki, 19, 23.3 śārdūlenāmiṣasyārthe mṛgarājaṃ yathā hatam //
Rām, Ki, 58, 13.1 ahaṃ tāta yathākālam āmiṣārthī kham āplutaḥ /
Rām, Utt, 57, 21.1 adya yajñāvasānānte sāmiṣaṃ bhojanaṃ mama /
Rām, Utt, 57, 23.1 haviṣyaṃ sāmiṣaṃ svādu yathā bhavati bhojanam /
Rām, Utt, 57, 25.2 idaṃ svāduhaviṣyaṃ ca sāmiṣaṃ cānnam āhṛtam //
Rām, Utt, 57, 26.2 madayantyā naravyāghra sāmiṣaṃ rakṣasā hṛtam //
Rām, Utt, 57, 27.1 jñātvā tadāmiṣaṃ vipro mānuṣaṃ bhojanāhṛtam /
Amarakośa
AKośa, 2, 327.2 piśitaṃ tarasaṃ māṃsaṃ palalaṃ kravyamāmiṣam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 6.2 vicchinnavirasāḥ rāgāḥ khāṇḍavāḥ śākam āmiṣam //
AHS, Sū., 7, 30.1 ānūpam āmiṣaṃ māṣakṣaudrakṣīravirūḍhakaiḥ /
AHS, Sū., 8, 40.2 kṛśaśuṣkavarāhāvigomatsyamahiṣāmiṣam //
AHS, Sū., 10, 33.2 mudgād godhūmataḥ kṣaudrāt sitāyā jāṅgalāmiṣāt //
AHS, Sū., 17, 2.2 dhānyaiḥ samastair gandhaiś ca rāsnairaṇḍajaṭāmiṣaiḥ //
AHS, Sū., 24, 14.2 bhūśayaprasahānūpamedomajjavasāmiṣaiḥ //
AHS, Sū., 24, 16.2 mṛgapakṣiyakṛnmajjavasāntrahṛdayāmiṣaiḥ //
AHS, Sū., 29, 12.2 tiṣṭhann antaḥ punaḥ pūyaḥ sirāsnāyvasṛgāmiṣam //
AHS, Śār., 1, 46.1 raktaṃ nivasanaṃ śvabhrakūpekṣāṃ madyam āmiṣam /
AHS, Śār., 6, 67.2 yaḥ paśyel labhate yo vā chattrādarśaviṣāmiṣam //
AHS, Nidānasthāna, 1, 20.2 piṇyākamṛdyavasurāpūtiśuṣkakṛśāmiṣaiḥ //
AHS, Nidānasthāna, 8, 2.1 kṛśaśuṣkāmiṣāsātmyatilapiṣṭavirūḍhakaiḥ /
AHS, Nidānasthāna, 10, 4.2 dūṣayitvā vapuḥkledasvedamedorasāmiṣam //
AHS, Nidānasthāna, 14, 2.2 sirāḥ prapadya tiryaggās tvaglasīkāsṛgāmiṣam //
AHS, Cikitsitasthāna, 4, 35.1 śvāvicchaśāmiṣakaṇāghṛtaśalyakaśoṇitaiḥ /
AHS, Cikitsitasthāna, 5, 25.2 sādhāraṇāmiṣatulāṃ toyadroṇadvaye pacet //
AHS, Cikitsitasthāna, 6, 42.1 kṣīraṃ dadhi guḍaḥ sarpiraudakānūpam āmiṣam /
AHS, Utt., 4, 28.2 roṣaṇaṃ raktamālyastrīraktamadyāmiṣapriyam //
AHS, Utt., 4, 30.2 ucchiṣṭanṛtyagandharvahāsamadyāmiṣapriyam //
AHS, Utt., 6, 46.1 vidhyet sirāṃ yathoktāṃ vā tṛptaṃ medyāmiṣasya vā /
AHS, Utt., 6, 59.1 nivṛttāmiṣamadyo yo hitāśī prayataḥ śuciḥ /
AHS, Utt., 23, 12.1 saṃkīrṇair bhojanair mūrdhni kledite rudhirāmiṣe /
AHS, Utt., 25, 12.2 tvagāmiṣasirāsnāyusaṃdhyasthīni vraṇāśayāḥ //
AHS, Utt., 35, 59.1 pārāvatāmiṣaśaṭhīpuṣkarāhvaśṛtaṃ himam /
Bodhicaryāvatāra
BoCA, 5, 59.1 gṛdhrairāmiṣasaṃgṛddhaiḥ kṛṣyamāṇa itastataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 96.1 sarasāmiṣagṛddhaś ca mugdhām ādāya mām asau /
BKŚS, 5, 186.2 sṛṣṭaḥ piṣṭamayo viṣṇur meṣāmiṣabhṛtodaraḥ //
BKŚS, 18, 309.1 mīnakūrmakulīrādivṛṣyavāricarāmiṣaiḥ /
BKŚS, 23, 35.2 sarasīvāmiṣāsvādagṛddhair bakakadambakaiḥ //
Daśakumāracarita
DKCar, 1, 4, 19.5 ahamekāntaniketane muṣṭijānupādāghātaistaṃ rabhasānnihatya punarapi vayasyāmiṣeṇa bhavatīm anu niḥśaṅkaṃ nirgamiṣyāmi /
DKCar, 2, 6, 116.1 amuṃ ca ropitavraṇam iṅgudītailādibhir āmiṣeṇa śākenātmanirviśeṣaṃ pupoṣa //
DKCar, 2, 8, 158.0 uttaredyusteṣāṃ sāmantānāṃ vānavāsyasya ca anantavarmā nayadveṣādāmiṣatvam agamat //
DKCar, 2, 8, 160.0 yuṣmadanujñayā yena kenacid aṃśenāhaṃ tuṣyāmi iti śāṭhyātsarvānuvartī tenaivāmiṣeṇa nimittīkṛtenotpāditakalahaḥ sarvasāmantānadhvaṃsayat //
DKCar, 2, 8, 181.0 taṃ caikaṃ mṛgaṃ dattvā mṛgayave anyasyāpalomatvacaḥ klomāpohya niṣkulākṛtya vikṛtyorvaṅghrigrīvādīni śūlākṛtya dāvāṅgāreṣu taptenāmiṣeṇa tayorātmanaśca kṣudhamatārṣam //
Divyāvadāna
Divyāv, 8, 22.0 kālena ca kālaṃ divyāni rūpāṇi dṛśyante divyāḥ śabdāḥ śrūyante udārāś cāvabhāsāḥ prajñāyante ātmavyākaraṇāni ca śrūyante dharmasambhoga āmiṣasambhogo 'lpābādhā ca buddhacārikā //
Kūrmapurāṇa
KūPur, 2, 14, 71.2 nādhīyītāmiṣaṃ jagdhvā sūtakānnādyameva ca //
KūPur, 2, 20, 2.2 aparāhne dvijātīnāṃ praśastenāmiṣeṇa ca //
KūPur, 2, 20, 42.1 daśamāsāṃstu tṛpyanti varāhamahiṣāmiṣaiḥ /
KūPur, 2, 20, 44.1 kālaśākaṃ mahāśalkaṃ khaḍgalohāmiṣaṃ madhu /
KūPur, 2, 24, 4.2 prāṇānevāttumicchanti navānnāmiṣagṛddhinaḥ //
KūPur, 2, 33, 5.2 cailacarmāmiṣāṇāṃ ca trirātraṃ syādabhojanam //
Matsyapurāṇa
MPur, 15, 35.1 khaḍgalohāmiṣamadhukuśaśyāmākaśālayaḥ /
MPur, 17, 33.1 daśa māsāṃstu tṛpyanti varāhamahiṣāmiṣaiḥ /
MPur, 19, 8.2 pānaṃ bhavati yakṣatve rākṣasatve tathāmiṣam //
MPur, 100, 13.3 kṣutpīḍitenātha tadā na kiṃcidāsāditaṃ dhānyaphalāmiṣādyam //
MPur, 153, 142.2 pitṝn pratarpya devatāḥ samarcayanti cāmiṣair gajoḍupe susaṃsthitāstaranti śoṇitaṃ hradam //
Nāradasmṛti
NāSmṛ, 2, 19, 31.1 pakvānnānāṃ kṛtānnānāṃ madyānām āmiṣasya ca /
Suśrutasaṃhitā
Su, Cik., 37, 15.1 citrakātiviṣāpāṭhādantībilvavacāmiṣaiḥ /
Su, Utt., 51, 50.2 manaḥśilādevadāruharidrāchadanāmiṣaiḥ //
Viṣṇupurāṇa
ViPur, 3, 16, 2.2 prayānti tṛptiṃ māṃsaistu nityaṃ vārdhrīṇasāmiṣaiḥ //
ViPur, 4, 2, 11.2 alam anenāmedhyenāmiṣeṇa durātmanānena te putreṇaitan māṃsam upahataṃ yato 'nena śaśo bhakṣitaḥ //
Viṣṇusmṛti
ViSmṛ, 52, 9.1 tṛṇakāṣṭhadrumaśuṣkānnaguḍavastracarmāmiṣāṇāṃ trirātram upavaset //
ViSmṛ, 57, 10.1 edhodakamūlaphalābhayāmiṣamadhuśayyāsanagṛhapuṣpadadhiśākāṃścābhyudyatān na nirṇudet //
ViSmṛ, 63, 31.1 uṣṇīṣālaṃkāramaṇikanakarajatavastrāsanayānāmiṣāṃśca //
Yājñavalkyasmṛti
YāSmṛ, 1, 260.2 lauhāmiṣaṃ mahāśākaṃ māṃsaṃ vārdhrīṇasasya ca //
Śatakatraya
ŚTr, 2, 55.2 yenācirāt tadadharāmiṣalolamartyamatsyān vikṛṣya vipacaty anurāgavahnau //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 11.1 siddhārthakādarśapayoñjanāni baddhaikapaśvāmiṣapūrṇakumbhāḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 57.2 śvāso 'bjagandho rudhirāmiṣaṃ tu gokṣīradhārādhavalaṃ hyavisram //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 9.2 saha vṛttyā sthitāḥ kṣīre na tv ānūpaudakāmiṣe //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 374.1 palaṃ māṃsaṃ śoṇitotthaṃ piśitaṃ kravyam āmiṣam /
Bhāgavatapurāṇa
BhāgPur, 11, 5, 11.1 loke vyavāyāmiṣamadyasevā nityā hi jantor na hi tatra codanā /
BhāgPur, 11, 9, 2.1 sāmiṣaṃ kuraraṃ jaghnur balino 'nye nirāmiṣāḥ /
BhāgPur, 11, 9, 2.2 tadāmiṣaṃ parityajya sa sukhaṃ samavindata //
Bhāratamañjarī
BhāMañj, 1, 135.1 vākyātpiturhimagirau tyaktvā tāṃ bhakṣitāmiṣaḥ /
BhāMañj, 13, 565.1 gīteneva kuraṅgāṇām āmiṣeṇeva pakṣiṇām /
BhāMañj, 13, 579.1 dīrgham āśāmiṣaṃ dātuṃ cintayejjñānasaṃgraham /
Garuḍapurāṇa
GarPur, 1, 159, 16.2 dūṣayitvā vapuḥ kledaṃ svedamedovasāmiṣam //
GarPur, 1, 164, 2.2 śirāḥ prapadya tairyuktāstvagvasāraktamāmiṣam //
Hitopadeśa
Hitop, 1, 50.6 yo 'dhikād yojanaśatān paśyatīhāmiṣaṃ khagaḥ /
Hitop, 1, 175.2 yathāmiṣam ākāśe pakṣibhiḥ śvāpadair bhuvi /
Kathāsaritsāgara
KSS, 2, 1, 48.2 garuḍānvayajaḥ pakṣī jahārāmiṣaśaṅkayā //
KSS, 2, 4, 113.1 tatra dṛṣṭvā ca taccarma nipatyāmiṣaśaṅkayā /
KSS, 4, 1, 29.1 ghoranādāmiṣaikāgrā rūkṣā dhūmrordhvamūrdhajā /
KSS, 4, 2, 128.1 tadīyaśaranirbhinnahariṇāmiṣavṛttayaḥ /
KSS, 4, 2, 211.2 yat svahastena nīyante ripor āmiṣatāṃ prajāḥ //
KSS, 5, 3, 181.1 sa cāmiṣārthī vārāhaṃ rūpaṃ kṛtvā bahir gataḥ /
KSS, 6, 1, 125.2 ye yathākāmam aśnanti pratyahaṃ śapharāmiṣam //
Mātṛkābhedatantra
MBhT, 6, 29.1 sāmiṣānnaṃ pradātavyaṃ paramānnaṃ saśarkaram /
MBhT, 12, 66.2 sāmiṣānnaṃ guḍaṃ chāgaṃ surāpiṣṭakapāyasam //
Narmamālā
KṣNarm, 2, 67.1 athāhūtaḥ parijanairvaidyo madyāmiṣapriyaḥ /
Rasaratnasamuccaya
RRS, 16, 4.1 atyambupānatilapiṣṭavirūḍharūkṣaśuṣkāmiṣādhyaśanabaddhamalagrahādyaiḥ /
Rasārṇava
RArṇ, 2, 119.1 maṇḍalasya bahiḥ rātrau surāmatsyāmiṣādibhiḥ /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 1.2 palalaṃ jāṅgalaṃ kīram āmiṣaṃ ca tad ucyate //
RājNigh, Māṃsādivarga, 17.1 bhoktā niṣkṛṣyāmiṣaṃ sa pratudaḥ prokto gṛdhraśyenakākādiko yaḥ /
RājNigh, Māṃsādivarga, 22.0 gavayasyāmiṣaṃ balyaṃ rucyaṃ vṛṣyaṃ ca bṛṃhaṇam //
RājNigh, Māṃsādivarga, 25.0 vanamahiṣāmiṣaṃ syād īṣallaghu dīpanaṃ ca baladāyi //
RājNigh, Māṃsādivarga, 57.0 caṭakācchītalaṃ rucyaṃ vṛṣyaṃ kāpiñjalāmiṣam //
RājNigh, Māṃsādivarga, 88.1 yasyāsīt samitidvipādhipabṛhatkumbhāntarasthāmiṣaprāyābhyāsapipāsayeva taruṇī netrāmbudhārā dviṣām /
RājNigh, Manuṣyādivargaḥ, 98.2 palalaṃ jāṅgalaṃ kīram āmiṣaṃ ca tad ucyate //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 25.2, 4.0 yathā mahiṣāmiṣe sthitau madhurarasavipākāv uṣṇavīryākhyaṃ kartṛ abhibhavati ata eva tanmāṃsaṃ pittādidūṣaṇam anyathā svādurasavipākitvāt pittaśamanakam eva syāt //
SarvSund zu AHS, Sū., 9, 29, 16.3 yathā mahatpañcamūlaṃ yathā cānūpamāmiṣam //
SarvSund zu AHS, Sū., 16, 3.1, 1.0 sneheṣu kṣīrānūpāmiṣādiṣu madhye sarpirādayaś catvāraḥ snehāḥ prakarṣeṇa varāḥ //
Ānandakanda
ĀK, 1, 4, 205.2 jaurabhramaraśṛṅgaṃ ca maṇḍūkasya vasāmiṣam //
ĀK, 1, 6, 104.2 suptir madyāsavau tāmracūḍaśca jalajāmiṣam //
ĀK, 1, 6, 105.1 tīkṣṇoṣṇaguruviṣṭambhirūkṣaśuṣkāmiṣaṃ madhu /
ĀK, 1, 17, 33.2 godhūmaṣaṣṭiśālyannaṃ yavajāṅgalajāmiṣam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 49.2, 4.0 etacca tiktasya kaṣāyasya coṣṇatāyām udāharaṇam abjānūpāmiṣaṃ tu madhurasyoṣṇavīryatve //
Śyainikaśāstra
Śyainikaśāstra, 3, 2.1 āmiṣādyarthasaṃsiddhyai naikopāyaiḥ sukhāya ca /
Śyainikaśāstra, 4, 13.2 raktān jñātvā rajjuyuktānāhvayedāmiṣādibhiḥ //
Śyainikaśāstra, 4, 22.1 eṣo 'tijāgaraiḥ sādhyaḥ sapānīyāmiṣāśanaḥ /
Śyainikaśāstra, 5, 2.1 pañcaviṃśatiṭaṅkaiśca mātrā śuddhāmiṣasya yā /
Śyainikaśāstra, 5, 27.2 bhuktaṃ pariṇamennaiṣāṃ yadi deyaṃ tadāmiṣam //
Śyainikaśāstra, 5, 36.1 yadi kālātyayaṃ kuryuḥ pakṣamokṣāya sāmiṣam /
Śyainikaśāstra, 5, 36.2 śaraṭāmiṣam apyeke pakṣamokṣāya jānate //
Śyainikaśāstra, 5, 44.1 iṣyate sthānam alpālpam āmiṣaṃ sāmbu dāpayet /
Śyainikaśāstra, 5, 49.2 śasyate kalaviṅkāder narāsṛksiktam āmiṣam //
Śyainikaśāstra, 5, 51.1 dhenvāśca navanītena patriṇāṃ miśramāmiṣam /
Śyainikaśāstra, 5, 73.2 ghṛte sarvasamāsena melayitvāmiṣeṇa ca //
Śyainikaśāstra, 5, 74.2 klinnātparyuṣitāccaiva durjarādāmiṣāśanāt //
Śyainikaśāstra, 7, 10.1 tajjñairupāhṛtān bhakṣyān sādhuśūlyāmiṣāṇi ca /
Haribhaktivilāsa
HBhVil, 4, 66.2 tāmram amlena śudhyena na cedāmiṣalepanam /
HBhVil, 4, 66.3 āmiṣeṇa tu yal liptaṃ punar dāhena śudhyanti //
Rasasaṃketakalikā
RSK, 4, 73.1 bhojayetkaṇṭhaparyantaṃ gurumāmiṣabhojanam /
RSK, 4, 97.2 śālyannaṃ gopayaḥ khaṇḍaṃ sitāṃ jāṅgalamāmiṣam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 59.2 ākāśasthaṃ dadarśāsau sāmiṣaṃ kuraraṃ nṛpaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 60.2 parasparaṃ ca yuyudhuḥ sarve 'pyāmiṣakāṅkṣayā //
SkPur (Rkh), Revākhaṇḍa, 56, 59.2 durbhikṣapīḍitas tatra āmiṣārthaṃ vanaṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 41.2 sāmiṣaṃ taṃ śukaṃ jñātvā śyenas tam abhyadhāvata //