Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Kaṭhāraṇyaka

Atharvaprāyaścittāni
AVPr, 4, 4, 1.0 agnihotraṃ ced anabhyuddhṛtaṃ sūryo 'bhyudiyād ihaiva kṣemya edhi mā prahāsīr mām amum āmuṣyāyaṇam iti śamayitvā praṇīya pravṛttātipattau maitraṃ caruṃ nirvapet sauryam ekakapālaṃ //
Atharvaveda (Paippalāda)
AVP, 1, 63, 3.2 rājño varuṇasya bandho 'si so 'mum āmuṣyāyaṇam amuṣyāḥ putram ahne rātraye badhāna //
AVP, 10, 10, 4.2 amuṣyāmuṣyāyaṇasyāmuṣyāḥ putrasya varcas teja indriyaṃ prāṇam āyur ni veṣṭayāmi //
AVP, 10, 10, 5.2 amuṣyāmuṣyāyaṇasyāmuṣyāḥ putrasya varcas teja indriyaṃ prāṇam āyur ni yacchet //
AVP, 10, 10, 6.2 amuṣyāmuṣyāyaṇasyāmuṣyāḥ putrasya varcas teja indriyaṃ prāṇam āyur ādāya //
Atharvaveda (Śaunaka)
AVŚ, 4, 16, 9.1 tais tvā sarvair abhi ṣyāmi pāśair asāv āmuṣyāyaṇāmuṣyāḥ putra /
AVŚ, 10, 5, 36.2 idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya varcas tejaḥ prāṇam āyur ni veṣṭayāmīdam enam adharāñcaṃ pādayāmi //
AVŚ, 10, 5, 44.2 so 'mum āmuṣyāyaṇam amuṣyāḥ putram anne prāṇe badhāna //
AVŚ, 16, 7, 8.0 idam aham āmuṣyāyaṇe 'muṣyāḥ putre duṣvapnyaṃ mṛje //
AVŚ, 16, 8, 1.2 tasmād amuṃ nirbhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 10, 1.0 yāvad evātrādhvaryuś ceṣṭati tāvad eṣa pratiprasthātaudumbare droṇe catuṣṭayīr apaḥ samavanīya caturo grahān gṛhṇāty apāṃ yo dravaṇe rasas tam aham asmā āmuṣyāyaṇāya tejase brahmavarcasāya gṛhṇāmīti parṇamayena //
BaudhŚS, 18, 10, 2.0 apāṃ ya ūrmau rasas tam aham asmā āmuṣyāyaṇāyaujase vīryāya gṛhṇāmīti naiyagrodhena //
BaudhŚS, 18, 10, 3.0 apāṃ yo madhyato rasas tam aham asmā āmuṣyāyaṇāya puṣṭyai prajananāya gṛhṇāmīty āśvatthena //
BaudhŚS, 18, 10, 4.0 apāṃ yo yajñiyo rasas tam aham asmā āmuṣyāyaṇāyāyuṣe dīrghāyutvāya gṛhṇāmīty audumbareṇa //
BaudhŚS, 18, 10, 6.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyābhiṣiñcaty apāṃ yo dravaṇe rasas tenāham imam āmuṣyāyaṇaṃ tejase brahmavarcasāyābhiṣiñcāmīti parṇamayena //
BaudhŚS, 18, 10, 7.0 apāṃ ya ūrmau rasas tenāham imam āmuṣyāyaṇam ojase vīryāyābhiṣiñcāmīti naiyagrodhena //
BaudhŚS, 18, 10, 8.0 apāṃ yo madhyato rasas tenāham imam āmuṣyāyaṇaṃ puṣṭyai prajananāyābhiṣiñcāmīty āśvatthena //
BaudhŚS, 18, 10, 9.0 apāṃ yo yajñiyo rasas tenāham imam āmuṣyāyaṇam āyuṣe dīrghāyutvāyābhiṣiñcāmīty audumbareṇa //
Bhāradvājagṛhyasūtra
BhārGS, 2, 19, 7.1 tāṃ sa hṛtvā stamba upagūhatīdam aham amuṣyāmuṣyāyaṇasya dviṣantaṃ bhrātṛvyam upagūhāmy uttaro 'sau dviṣadbhya iti //
BhārGS, 2, 29, 6.0 yadi hastinaṃ labhata āpūryamāṇapakṣe puṇye nakṣatre kalpayitvābhyupaviśatīdam aham amum āmuṣyāyaṇam indrasya vajreṇābhiviśāmy uttaro 'haṃ dviṣadbhya iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 18.0 ānaḍuhe śakṛtpiṇḍe saṃyamya keśaśmaśrulomanakhānīdam aham amuṣyāmuṣyāyaṇasya pāpmānamavagūhāmīti goṣṭha udumbare darbhastambe vā nikhanati yo 'sya rātirbhavati //
Kauśikasūtra
KauśS, 5, 8, 31.0 idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya prāṇāpānāv apakṛntāmīty apakṛtya //
KauśS, 5, 8, 33.0 idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya prāṇāpānau nikhanāmīty āsye nikhanati //
KauśS, 6, 1, 22.0 idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya prāṇāpānāv apyāyacchāmīty āyacchati //
Kāṭhakasaṃhitā
KS, 11, 6, 39.0 imam amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy avagamayateti //
KS, 11, 6, 49.0 idam aham ādityān badhnāmy amuṣyāmuṣyāyaṇasyāvagamāyeti //
KS, 14, 8, 51.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇemam amum āmuṣyāyaṇam amuṣyāḥ putraṃ bṛhaspates sāmrājyeṇābhiṣiñcāmīti //
KS, 15, 1, 10.0 idam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaje svāhā //
KS, 15, 1, 11.0 idam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīty apidadhāti //
KS, 15, 7, 11.0 āvitto 'yam asā āmuṣyāyaṇo 'muṣyāḥ putro 'muṣyāṃ viśi //
KS, 21, 7, 14.0 idam aham amum āmuṣyāyaṇam amuṣya putraṃ prakṣiṇāmīti //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 9, 6.1 ihaiva kṣemya edhi mā prahāsīr mām amum āmuṣyāyaṇam /
MS, 2, 1, 9, 32.0 idam aham amuṣyāmuṣyāyaṇasyendravajreṇa śiraś chinadmīti //
MS, 2, 2, 1, 1.0 ādityā bhāgaṃ vaḥ kariṣyāmy amum āmuṣyāyaṇam avagamayateti //
MS, 2, 6, 1, 11.0 idam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaje //
MS, 2, 6, 1, 13.0 idam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmi //
MS, 2, 6, 6, 32.0 te devā asapatnam imaṃ suvadhvam amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśi mahate kṣatrāya mahate jānarājyāya //
MS, 2, 6, 9, 10.0 āvitto 'yam asā āmuṣyāyaṇo 'muṣyāḥ putro 'muṣyāṃ viśi mahate kṣatrāya mahate jānarājyāya //
MS, 3, 6, 9, 1.0 dīkṣito 'yam asā āmuṣyāyaṇaḥ iti //
MS, 4, 4, 3, 30.0 āvitto 'yam asā āmuṣyāyaṇo 'muṣyāḥ putro 'muṣyāṃ viśīti //
Pañcaviṃśabrāhmaṇa
PB, 6, 6, 2.0 yaṃ dviṣyād vimukhān grāvṇaḥ kṛtvedam aham amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyā viśo 'muṣmād annādyān nirūhāmīti nirūhed viśa evainam annādyān nirūhati //
PB, 6, 6, 3.0 yo 'sya priyaḥ syāt saṃmukhān grāvṇaḥ kṛtvedam aham āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy amuṣminn annādye 'dhyūhāmīty adhyūhed viśy evainam annādye 'dhyūhati //
Taittirīyasaṃhitā
TS, 1, 8, 10, 17.1 ye devā devasuva stha ta imam āmuṣyāyaṇam anamitrāya suvadhvam mahate kṣatrāya mahata ādhipatyāya mahate jānarājyāya //
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ vā ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
Taittirīyāraṇyaka
TĀ, 5, 3, 8.4 idam aham amum āmuṣyāyaṇaṃ viśā paśubhir brahmavarcasena paryūhāmīty āha /
TĀ, 5, 10, 6.1 idam aham amuṣyāmuṣyāyaṇasya śucā prāṇam apidahāmīty āha /
Vārāhaśrautasūtra
VārŚS, 3, 2, 6, 22.0 dakṣiṇasmāt pakṣād dakṣiṇataḥ prāñcam upaśayaṃ nidadhāti idam aham amumāmuṣyāyaṇam amuṣyāḥ putram indra pāśenābhinaṃsyāmīti yūpaṃ raśanayābhinaṃsyati //
VārŚS, 3, 2, 6, 23.0 idam aham amum āmuṣyāyaṇam amuṣyāḥ putram indra vajreṇābhinidadhāmīti yūpāgraṃ svaruṇābhinidadhāti //
VārŚS, 3, 3, 1, 11.0 atha ya udañcaḥ śamyām atiśīyante tān udaṅ paretya valmīkavapām udrujya śuktyābhijuhoty idam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti //
VārŚS, 3, 3, 1, 12.0 tenaiva loṣṭenāpidadhāti idam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti //
Āpastambaśrautasūtra
ĀpŚS, 17, 12, 6.0 yady abhicared idam aham amuṣyāmuṣyāyaṇasyāyuḥ prakṣiṇomīti dakṣiṇasyām uttarasyāṃ vā sraktyāṃ kumbhaṃ prakṣiṇuyāt //
ĀpŚS, 18, 8, 13.1 ya udañcas tān udaṅ paretya valmīkavapām uddhatyedam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti śuktyā valmīkavapāyāṃ hutvedam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti tayaiva śuktyā valmīkavapām apidadhyāt //
ĀpŚS, 18, 8, 13.1 ya udañcas tān udaṅ paretya valmīkavapām uddhatyedam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti śuktyā valmīkavapāyāṃ hutvedam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti tayaiva śuktyā valmīkavapām apidadhyāt //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 102.0 idam aham amum āmuṣyāyaṇam amuṣyāḥ putraṃ tejasā brahmavarcasena samardhayāmīti //
KaṭhĀ, 2, 1, 105.0 yady abhicared idam aham amum āmuṣyāyaṇam amuṣyāḥ putraṃ tejasā brahmavarcasena vyardhayāmīti //
KaṭhĀ, 2, 1, 107.0 tejasā brahmavarcasena vyardhayatīdam aham amum āmuṣyāyaṇam amuṣyāḥ putram ojasā vīryeṇa samardhayāmīti //
KaṭhĀ, 2, 1, 110.0 yady abhicared idam aham amum āmuṣyāyaṇam amuṣyāḥ putram ojasā vīryeṇa vyardhayāmīti //
KaṭhĀ, 2, 1, 113.0 idam aham amum āmuṣyāyaṇam amuṣyāḥ putram ūrjā paśubhis samardhayāmīti vaiśyam //
KaṭhĀ, 2, 1, 116.0 yady abhicared idam aham amum āmuṣyāyaṇam amuṣyāḥ putram ūrjā paśubhir vyardhayāmīti //