Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Āpastambaśrautasūtra
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 4, 4, 12.0 smṛtāgnihotrī tiraśco darbhān dakṣiṇāgrān kuryāt //
Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 27.1 bhaikṣāhāro 'gnihotribhyo māsenaikena śudhyati /
Jaiminīyabrāhmaṇa
JB, 1, 20, 1.0 kiṃ nu vidvān pravasaty agnihotrī gṛhebhyaḥ kathā tad asya kāvyaṃ kathā saṃtato 'gnibhir iti //
Kāṭhakasaṃhitā
KS, 6, 5, 15.0 etasyāṃ vā āhitāyām agnihotriṇe vīrudhas svadanti //
KS, 6, 6, 48.0 evaṃ vā agnihotriṇe darśapūrṇamāsine svargo loko 'nubhāti //
KS, 6, 6, 50.0 agnihotriṇe tatra yat kiṃ ca dadāti tad barhiṣyam //
KS, 6, 8, 57.0 āsyāgnihotrī prajāyāṃ jāyate śvaśśvo vasīyān bhavati yasyaivam agnihotraṃ hūyate //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 7, 7.0 tasmāt sāyam ahute 'gnihotre 'gnihotriṇā nāśitavyam //
MS, 1, 5, 11, 11.0 ubhayīr vā agnihotriṇi devatā āśaṃsante yābhyaś ca juhoti yābhyaś ca na //
MS, 1, 5, 12, 3.0 yadyat kāmayeta tattad agnihotry agniṃ yācet //
MS, 1, 8, 4, 67.0 etarhi khalu vā agnihotriṇe darśapūrṇamāsine sarvā oṣadhayaḥ svadante //
MS, 1, 8, 6, 2.0 jyāyān vā ekasyā dugdhād agnihotriṇo lokaḥ //
MS, 1, 8, 7, 40.0 evaṃ vā agnihotriṇe darśapūrṇamāsine svargo loko 'nubhāti //
MS, 1, 8, 7, 68.0 tasmād agnihotrī darśapūrṇamāsī sarvaṃ barhiṣyaṃ dadāti //
Taittirīyabrāhmaṇa
TB, 2, 1, 5, 10.3 sāyaṃyāvānaś ca vai devāḥ prātaryāvāṇaś cāgnihotriṇo gṛham āgacchanti /
TB, 2, 1, 8, 3.5 evam agnihotrī yajamānaṃ tarpayati /
Āpastambaśrautasūtra
ĀpŚS, 6, 19, 3.1 yat kiṃcāgnihotrī kāmayeta tad agnīn yāceta /
Mahābhārata
MBh, 1, 165, 20.5 agnihotrī ca gauḥ patnī prajāraṇir anuttamā //
MBh, 9, 49, 29.2 tato 'gnihotriṇāṃ lokāṃstebhyaścāpyutpapāta ha //
MBh, 13, 24, 27.1 agnihotrī ca yo vipro grāmavāsī ca yo bhavet /
MBh, 13, 69, 10.1 nṛgastato 'bravīt kṛṣṇaṃ brāhmaṇasyāgnihotriṇaḥ /
Manusmṛti
ManuS, 11, 41.1 agnihotry apavidhyāgnīn brāhmaṇaḥ kāmakārataḥ /
Kūrmapurāṇa
KūPur, 2, 23, 61.1 dāhādyaśaucaṃ kartavyaṃ dvijānāmagnihotriṇām /
Matsyapurāṇa
MPur, 107, 16.1 paribhraṣṭastu rājendra so'gnihotrī bhavennaraḥ /
MPur, 124, 98.1 tatrāsate prajākāmā ṛṣayo ye'gnihotriṇaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 7.1 tapasvī cāgnihotrī ca ṛṇavān mriyate yadi /
Viṣṇupurāṇa
ViPur, 2, 8, 86.1 tatrāsate mahātmāna ṛṣayo ye 'gnihotriṇaḥ /
Viṣṇusmṛti
ViSmṛ, 68, 6.1 pravasitāgnihotrī yadāgnihotraṃ kṛtaṃ manyate tadāśnīyāt //
Yājñavalkyasmṛti
YāSmṛ, 3, 184.2 tenāgnihotriṇo yānti svargakāmā divaṃ prati //
Garuḍapurāṇa
GarPur, 1, 65, 51.1 alūkhalābhā yajñāḍhyā vedībhā cāgnihotriṇi /
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 11.1 catvāro vā trayo vāpi vedavanto 'gnihotriṇaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 43.2 kecitpañcāgnitapasaḥ kecidapyagnihotriṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 44.1 vṛthā kleśaśca jāyeta brāhmaṇe hyagnihotriṇi /
SkPur (Rkh), Revākhaṇḍa, 54, 54.2 gārhasthye ca sthitāḥ kecit keciccaivāgnihotriṇaḥ //