Occurrences

Gautamadharmasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Āpastambadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vaiśeṣikasūtra
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Vaiśeṣikasūtravṛtti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Mukundamālā
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāyaṭīkā
Rājanighaṇṭu
Spandakārikānirṇaya
Toḍalatantra
Vātūlanāthasūtravṛtti
Śivasūtravārtika
Haribhaktivilāsa
Janmamaraṇavicāra
Paraśurāmakalpasūtra

Gautamadharmasūtra
GautDhS, 1, 1, 50.0 yatra cāmnāyo vidadhyāt //
GautDhS, 2, 2, 20.1 deśajātikuladharmāś cāmnāyair aviruddhāḥ pramāṇam //
Gobhilagṛhyasūtra
GobhGS, 1, 6, 12.0 yac cāmnāyo vidadhyāt //
Kauśikasūtra
KauśS, 1, 1, 2.0 sa punar āmnāyapratyayaḥ //
KauśS, 1, 1, 3.0 āmnāyaḥ punar mantrāś ca brāhmaṇāni ca //
Āpastambadharmasūtra
ĀpDhS, 2, 24, 1.1 athāpy asya prajātim amṛtam āmnāya āha /
Mahābhārata
MBh, 3, 61, 55.2 āmnāyasāriṇīm ṛddhāṃ mama śokanibarhiṇīm //
MBh, 3, 80, 21.1 taṃ dṛṣṭvā niyamenātha svādhyāyāmnāyakarśitam /
MBh, 5, 29, 16.1 āmnāyeṣu nityasaṃyogam asya tathāśvamedhe rājasūye ca viddhi /
MBh, 5, 97, 13.1 atra govratino viprāḥ svādhyāyāmnāyakarśitāḥ /
MBh, 12, 11, 14.1 āmnāyadṛḍhavādīni tathā siddhir iheṣyate /
MBh, 12, 77, 2.2 vidyālakṣaṇasampannāḥ sarvatrāmnāyadarśinaḥ /
MBh, 12, 252, 9.1 āmnāyavacanaṃ satyam ityayaṃ lokasaṃgrahaḥ /
MBh, 12, 252, 9.2 āmnāyebhyaḥ paraṃ vedāḥ prasṛtā viśvatomukhāḥ //
MBh, 12, 260, 6.1 āmnāyam anupaśyan hi purāṇaṃ śāśvataṃ dhruvam /
MBh, 12, 260, 32.1 āmnāyam ārṣaṃ paśyāmi yasmin vedāḥ pratiṣṭhitāḥ /
MBh, 12, 318, 47.1 putradārair mahān kleśo vidyāmnāye mahāñ śramaḥ /
Manusmṛti
ManuS, 7, 80.2 syāc cāmnāyaparo loke varteta pitṛvan nṛṣu //
Rāmāyaṇa
Rām, Su, 13, 36.2 āmnāyānām ayogena vidyāṃ praśithilām iva //
Vaiśeṣikasūtra
VaiśSū, 1, 1, 3.1 tadvacanād āmnāyaprāmāṇyam //
VaiśSū, 10, 21.1 tadvacanād āmnāyaprāmāṇyamiti //
Amarakośa
AKośa, 1, 178.2 śrutiḥ strī veda āmnāyastrayī dharmastu tadvidhiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 75.2 śanaiś caṅkramaṇaṃ kurvan nīcaiś cāmnāyamānasam //
Daśakumāracarita
DKCar, 2, 5, 105.1 adhītī caturṣvāmnāyeṣu gṛhītī ṣaṭsvaṅgeṣu ānvīkṣikīvicakṣaṇaḥ catuḥṣaṣṭikalāgamaprayogacaturaḥ viśeṣeṇa gajarathaturaṅgatantravit iṣvasanāstrakarmaṇi gadāyuddhe ca nirupamaḥ purāṇetihāsakuśalaḥ kartā kāvyanāṭakākhyāyikānām vettā sopaniṣado 'rthaśāstrasya nirmatsaro guṇeṣu viśrambhī suhṛtsu śakyaḥ saṃvibhāgaśīlaḥ śrutadharaḥ gatasmayaśca //
Kirātārjunīya
Kir, 11, 39.2 aprakampyatayānyeṣām āmnāyavacanopamam //
Kūrmapurāṇa
KūPur, 1, 28, 9.2 āmnāyadharmaśāstrāṇi purāṇāni kalau yuge //
KūPur, 2, 12, 2.1 āmnāyasiddhamakhilaṃ brahmaṇānupradarśitam /
Liṅgapurāṇa
LiPur, 1, 65, 145.1 sāmnāyo'tha mahāmnāyastīrthadevo mahāyaśāḥ /
LiPur, 1, 65, 145.1 sāmnāyo'tha mahāmnāyastīrthadevo mahāyaśāḥ /
LiPur, 1, 98, 112.1 āmnāyo'tha samāmnāyastīrthadevaśivālayaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 4, 1.0 yata eva parameśvarasya kṛtirvedādau vākyapadaracanāto 'yaṃ smārto 'pi dānādividhis tadīyam āmnāyam anantaśākhābhinnam ālocya saṃkṣepamanumanyamānānāṃ bhṛguprabhṛtīnāṃ buddhipūrvaḥ //
VaiSūVṛ zu VaiśSū, 10, 20.1, 2.0 tasya cāmnāyāt samadhigama uktaḥ //
VaiSūVṛ zu VaiśSū, 10, 20.1, 3.0 āmnāyasya ca siddhaṃ prāmāṇyam //
VaiSūVṛ zu VaiśSū, 10, 21.1, 1.0 tanubhuvanādikāryatayā vijñāto bhagavān īśvaraḥ tatpraṇayanāccāmnāyasya siddhaṃ prāmāṇyam //
Abhidhānacintāmaṇi
AbhCint, 1, 80.2 syātpāramparyamāmnāyaḥ saṃpradāyo gurukramaḥ //
AbhCint, 2, 163.1 svādhyāyaḥ śrutirāmnāyaśchando vedastrayī punaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 29.1 bhāratavyapadeśena hy āmnāyārthaśca pradarśitaḥ /
BhāgPur, 3, 8, 31.1 nivītam āmnāyamadhuvrataśriyā svakīrtimayyā vanamālayā harim /
BhāgPur, 3, 25, 32.1 tattvāmnāyaṃ yat pravadanti sāṃkhyaṃ provāca vai bhaktivitānayogam //
BhāgPur, 11, 5, 5.2 śrautena janmanāthāpi muhyanty āmnāyavādinaḥ //
Mukundamālā
MukMā, 1, 13.1 āmnāyābhyasanānyaraṇyaruditaṃ kṛcchravratānyanvahaṃ medaśchedapadāni pūrtavidhayaḥ sarve hutaṃ bhasmani /
Rasaratnasamuccaya
RRS, 6, 4.2 sarvāmnāyaviśeṣajñaḥ kuśalo rasakarmaṇi /
Rasaratnākara
RRĀ, Ras.kh., 8, 185.5 kāryaṃ śrīgirisādhanaṃ japaparair āmnāyapāraṃgatair no cetkleśakaraṃ parākṛtamaho vyarthaṃ bhavenniścitam //
RRĀ, V.kh., 1, 14.1 sarvāmnāyaviśeṣajñaḥ kuśalo rasakarmaṇi /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 42.2, 1.0 atra cāyamāmnāyaḥ //
RAdhyṬ zu RAdhy, 52.1, 3.0 ayamatrāmnāyaḥ //
RAdhyṬ zu RAdhy, 120.2, 3.0 atra tv ayamāmnāyaḥ //
RAdhyṬ zu RAdhy, 137.2, 1.0 atrāmnāyaḥ //
RAdhyṬ zu RAdhy, 195.2, 1.1 atrāpyayamāmnāyaḥ //
RAdhyṬ zu RAdhy, 214.2, 4.0 atrāmnāyaḥ //
RAdhyṬ zu RAdhy, 478.2, 30.0 yadyapyasyāḥ samyagāmnāyaḥ sāṃprataṃ nopalabhyate tathāpi kiṃcidakṣarārthaṃ yuktyā kiṃcidguṭikāntarānubhavena kiṃcit tathāvidhaśrutayuktyanusāreṇa vyākhyā //
Rājanighaṇṭu
RājNigh, Āmr, 261.2 vargaṃ vaktrāmburuhavalabhīlāsyalīlārasālaṃ vidyāvaidyaḥ khalu saphalayed etam āmnāyabhūmnā //
Spandakārikānirṇaya
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 5.1 ayaṃ pañcākṣaro mantraḥ pañcāmnāyaphalapradaḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 2.0 asya akārasya hatānāhatānāhatahatānāhatahatottīrṇatayā caturdhoditarūpasya kathanaṃ vaktrāmnāyacarcāsaṃniveśanam ity akathanam //
VNSūtraV zu VNSūtra, 13.1, 16.0 tathā cānyad vyākhyāntaram āha kathanaṃ tāvat ṣaḍdarśanacaturāmnāyamelāpakramasamūheṣu pūjanakramoditaniyatāniyatadevatācakrāvalambanena sphurati //
VNSūtraV zu VNSūtra, 13.1, 17.0 iha punaḥ pūjyapūjakapūjanasambandhaparihāreṇa śrīmadvātūlanāthādisiddhapravaravaktrāmnāyadṛśā satatasiddhamahāmarīcivikāsa eva sarvottīrṇakharūpāvibhinnaḥ sarvadaiva sarvatra virājate ity akathanakathābalaṃ tena mahāvismayaprāptir bhavatīti sambandhaḥ //
VNSūtraV zu VNSūtra, 13.1, 23.0 ṣaḍdarśanacāturāmnāyikasarvamelāpakathātrayodaśakathāsākṣātkāropadeśabhaṅgyānuttarapadādvayatayā kasyacid avadhūtasya pīṭheśvarībhir mahāmelāpasamaye sūtropanibaddho vaktrāmnāyaḥ prakāśitaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 5.2 saṃdhānam āntarāmnāyāmnātakramavimarśanam //
Haribhaktivilāsa
HBhVil, 3, 25.2 pavitram āmnāyagirām agamyaṃ brahma prapadye navanītacauram //
HBhVil, 4, 363.1 upadeṣṭāram āmnāyagataṃ pariharanti ye /
Janmamaraṇavicāra
JanMVic, 1, 171.2 kiṃ punaḥ kaulikāmnāyas tatrāhūya prapūjitaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 2.1 bhagavān paramaśivabhaṭṭārakaḥ śrutyādyaṣṭādaśavidyāḥ sarvāṇi darśanāni līlayā tattadavasthāpannaḥ praṇīya saṃvinmayyā bhagavatyā bhairavyā svātmābhinnayā pṛṣṭaḥ pañcabhiḥ mukhaiḥ pañcāmnāyān paramārthasārabhūtān praṇināya //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //