Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 2, 28.2 jambvāmrāsthidadhitthāmlabilvaiḥ sāṅgrāhikī matā //
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 14.1 jambvāmrapallavamātuluṅgāmlabadaradāḍimayavayaṣṭikośīramṛllājā iti daśemāni chardinigrahaṇāni bhavanti nāgaradhanvayavāsakamustaparpaṭakacandanakirātatiktakaguḍūcīhrīveradhānyakapaṭolānīti daśemāni tṛṣṇānigrahaṇāni bhavanti śaṭīpuṣkaramūlabadarabījakaṇṭakārikābṛhatīvṛkṣaruhābhayāpippalīdurālabhākulīraśṛṅgya iti daśemāni hikkānigrahaṇāni bhavantīti trikaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 26, 84.7 tathāmrāmrātakamātuluṅganikucakaramardamocadantaśaṭhabadarakośāmrabhavyajāmbavakapitthatintiḍīkapārāvatākṣoḍapanasanālikeradāḍimāmalakānyevaṃprakārāṇi cānyāni dravyāṇi sarvaṃ cāmlaṃ dravamadravaṃ ca payasā saha viruddham /
Ca, Vim., 8, 140.1 āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāvatakakośāmradhanvanānāṃ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṃ caturvidhānāṃ cāmlikānāṃ dvayośca kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṃvidhānāmanyeṣāṃ cāmlavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvopasaṃskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṃ sukhoṣṇaṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Cik., 4, 99.2 nasyaṃ tathāmrāsthirasaḥ samaṅgā sadhātakīmocarasaḥ salodhraḥ //
Ca, Cik., 4, 101.2 āmrāsthipūrvaiḥ payasā ca nasyaṃ sasārivaiḥ syāt kamalotpalaiśca //