Occurrences

Āpastambadharmasūtra
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Yogasūtrabhāṣya
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Mṛgendraṭīkā
Nighaṇṭuśeṣa
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāya
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Āpastambadharmasūtra
ĀpDhS, 1, 20, 3.1 tad yathāmre phalārthe nirmite chāyā gandha ity anūtpadyete /
Arthaśāstra
ArthaŚ, 2, 11, 45.1 haricandanaṃ śukapattravarṇam āmragandhi tārṇasaṃ ca //
ArthaŚ, 2, 15, 17.1 ikṣurasaguḍamadhuphāṇitajāmbavapanasānām anyatamo meṣaśṛṅgīpippalīkvāthābhiṣuto māsikaḥ ṣāṇmāsikaḥ sāṃvatsariko vā cidbhiṭorvārukekṣukāṇḍāmraphalāmalakāvasutaḥ śuddho vā śuktavargaḥ //
ArthaŚ, 2, 15, 18.1 vṛkṣāmlakaramardāmravidalāmalakamātuluṅgakolabadarasauvīrakaparūṣakādiḥ phalāmlavargaḥ //
ArthaŚ, 2, 15, 39.1 nimbakuśāmrakapitthādīnāṃ pañcabhāgaḥ //
ArthaŚ, 2, 17, 4.1 kupyavargaḥ śākatiniśadhanvanārjunamadhūkatilakasālaśiṃśapārimedarājādanaśirīṣakhadirasaralatālasarjāśvakarṇasomavalkakuśāmrapriyakadhavādiḥ sāradāruvargaḥ //
ArthaŚ, 14, 2, 24.1 tena pradigdham aṅgaṃ kuśāmraphalatailasiktaṃ samudramaṇḍūkīphenakasarjarasacūrṇayuktaṃ vā jvalati //
ArthaŚ, 14, 2, 35.1 kuśāmraphalatailasikto 'gnir varṣapravāteṣu jvalati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 4, 5.0 pranirantaḥśarekṣuplakṣāmrakārṣyakhadirapīyūkṣābhyo 'sañjñāyām api //
Carakasaṃhitā
Ca, Sū., 2, 28.2 jambvāmrāsthidadhitthāmlabilvaiḥ sāṅgrāhikī matā //
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 14.1 jambvāmrapallavamātuluṅgāmlabadaradāḍimayavayaṣṭikośīramṛllājā iti daśemāni chardinigrahaṇāni bhavanti nāgaradhanvayavāsakamustaparpaṭakacandanakirātatiktakaguḍūcīhrīveradhānyakapaṭolānīti daśemāni tṛṣṇānigrahaṇāni bhavanti śaṭīpuṣkaramūlabadarabījakaṇṭakārikābṛhatīvṛkṣaruhābhayāpippalīdurālabhākulīraśṛṅgya iti daśemāni hikkānigrahaṇāni bhavantīti trikaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 26, 84.7 tathāmrāmrātakamātuluṅganikucakaramardamocadantaśaṭhabadarakośāmrabhavyajāmbavakapitthatintiḍīkapārāvatākṣoḍapanasanālikeradāḍimāmalakānyevaṃprakārāṇi cānyāni dravyāṇi sarvaṃ cāmlaṃ dravamadravaṃ ca payasā saha viruddham /
Ca, Vim., 8, 140.1 āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāvatakakośāmradhanvanānāṃ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṃ caturvidhānāṃ cāmlikānāṃ dvayośca kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṃvidhānāmanyeṣāṃ cāmlavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvopasaṃskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṃ sukhoṣṇaṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Cik., 4, 99.2 nasyaṃ tathāmrāsthirasaḥ samaṅgā sadhātakīmocarasaḥ salodhraḥ //
Ca, Cik., 4, 101.2 āmrāsthipūrvaiḥ payasā ca nasyaṃ sasārivaiḥ syāt kamalotpalaiśca //
Mahābhārata
MBh, 1, 141, 22.4 sālatālatamālāmravaṭārjunavibhītakān /
MBh, 1, 199, 39.2 āmrair āmrātakair nīpair aśokaiścampakaistathā /
MBh, 2, 16, 27.3 tasyaiva cāmravṛkṣasya chāyāyāṃ samupāviśat //
MBh, 2, 16, 28.2 avātam aśukādaṣṭam ekam āmraphalaṃ kila //
MBh, 2, 48, 23.2 āmrapatrasavarṇānām adadaddhemamālinām //
MBh, 3, 25, 17.1 tacchālatālāmramadhūkanīpakadambasarjārjunakarṇikāraiḥ /
MBh, 3, 61, 4.1 jambvāmralodhrakhadiraśākavetrasamākulam /
MBh, 3, 87, 2.1 priyaṅgvāmravanopetā vānīravanamālinī /
MBh, 3, 155, 40.1 āmrān āmrātakān phullān nārikelān satindukān /
MBh, 3, 155, 41.1 panasāṃllikucān mocān kharjūrān āmravetasān /
MBh, 6, 8, 13.2 bhadrasālavanaṃ yatra kālāmraśca mahādrumaḥ //
MBh, 6, 8, 14.1 kālāmraśca mahārāja nityapuṣpaphalaḥ śubhaḥ /
MBh, 6, 8, 17.2 kālāmrarasapītāste nityaṃ saṃsthitayauvanāḥ //
MBh, 9, 53, 2.1 madhūkāmravanopetaṃ plakṣanyagrodhasaṃkulam /
MBh, 12, 163, 7.1 sarvartukair āmravanaiḥ puṣpitair upaśobhitam /
MBh, 12, 318, 15.2 āmrapuṣpopamā yasya nivṛttir upalabhyate //
MBh, 13, 14, 30.1 badarīkundapunnāgair aśokāmrātimuktakaiḥ /
Rāmāyaṇa
Rām, Ay, 88, 8.1 āmrajambvasanair lodhraiḥ priyālaiḥ panasair dhavaiḥ /
Rām, Ki, 27, 19.2 anekavarṇaṃ pavanāvadhūtaṃ bhūmau pataty āmraphalaṃ vipakvam //
Amarakośa
AKośa, 2, 82.2 āmraścūto rasālo 'sau sahakāro 'tisaurabhaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 45.1 bisekṣumocacocāmramodakotkārikādikam /
AHS, Sū., 15, 41.2 plakṣāmravañjulapiyālapalāśanandīkolīkadambaviralāmadhukaṃ madhūkam //
AHS, Cikitsitasthāna, 2, 49.1 raso dāḍimapuṣpāṇām āmrāsthnaḥ śādvalasya vā /
AHS, Cikitsitasthāna, 6, 14.2 jambvāmrapallavośīravaṭaśuṅgāvarohajaḥ //
AHS, Cikitsitasthāna, 7, 14.2 āmrāmrātakapeśībhiḥ saṃskṛtā rāgaṣāḍavāḥ //
AHS, Cikitsitasthāna, 13, 30.1 kauśāmratilvakairaṇḍasukumārakamiśrakaiḥ /
AHS, Utt., 3, 50.2 anantāmrāsthitagaraṃ maricaṃ madhuro gaṇaḥ //
AHS, Utt., 18, 43.2 jambvāmrapallavabalāyaṣṭīlodhratilotpalaiḥ //
AHS, Utt., 18, 46.2 durviddhe 'śmantajambvāmrapattrakvāthena secitām //
AHS, Utt., 22, 82.1 aśvatthajambvāmradhanañjayatvak tvak cāhimārāt khadirasya sāraḥ /
AHS, Utt., 22, 88.2 khadirajambūyaṣṭyānantāmrair ahimāranīlotpalānvitaiḥ //
AHS, Utt., 25, 61.2 kālīyakalatāmrāsthihemakālārasottamaiḥ //
AHS, Utt., 32, 22.1 jambvāmrapallavā mastu haridre dve navo guḍaḥ /
AHS, Utt., 34, 2.2 jambvāmrasumanonīpaśvetakāmbojikāṅkurān //
AHS, Utt., 34, 45.2 pāṭhāṃ jambvāmrayorasthi śilodbhedaṃ rasāñjanam //
AHS, Utt., 34, 51.2 jambvāmrasārakāsīsalodhrakaṭphalatindukaiḥ //
AHS, Utt., 34, 55.2 kāsīsaṃ triphalā kāṅkṣī sāmrajambvasthi dhātakī //
Bhallaṭaśataka
BhallŚ, 1, 54.1 āmrāḥ kiṃ phalabhāranamraśiraso ramyā kim ūṣmacchidaḥ sacchāyāḥ kadalīdrumāḥ surabhayaḥ kiṃ puṣpitāś campakāḥ /
BhallŚ, 1, 83.2 lokaś cāyam aniṣṭadarśanakṛtād dṛgvaiśasān mocito yuktaṃ kāṣṭhika lūnavān yad asi tām āmrālim ākālikīm //
Kumārasaṃbhava
KumSaṃ, 8, 78.2 apratarkyavidhiyoganirmitām āmrateva sahakāratāṃ yayau //
Kātyāyanasmṛti
KātySmṛ, 1, 823.1 trapuṣe vāruke dve tu pañcāmraṃ pañcadāḍimam /
Kūrmapurāṇa
KūPur, 1, 45, 2.2 daśavarṣasahasrāṇi jīvante āmrabhojanāḥ //
KūPur, 2, 20, 38.1 āmrān pāne ratānikṣūn mṛdvīkāṃśca sadāḍimān /
Laṅkāvatārasūtra
LAS, 2, 132.2 tadyathā mahāmate āmraphalāni kramaśaḥ pacyante na yugapat evameva mahāmate svacittadṛśyadhārā sattvānāṃ kramaśo viśudhyati na yugapat /
Liṅgapurāṇa
LiPur, 1, 49, 61.2 vidyādharāṇāṃ siddhānāṃ puṇye tvāmravane śubhe //
LiPur, 1, 52, 14.1 kālāmrabhojanāḥ sarve nirātaṅkā ratipriyāḥ /
LiPur, 1, 92, 27.2 ramyaṃ priyaṅgutarumañjarisaktabhṛṅgaṃ bhṛṅgāvalīkavalitāmrakadambapuṣpam //
Matsyapurāṇa
MPur, 96, 11.1 āmraniṣpāvamadhukavaṭamudgapaṭolakam /
MPur, 113, 52.2 bhadramālavanaṃ tatra kālāmraśca mahādrumaḥ //
MPur, 113, 55.2 kālāmrasya rasaṃ pītvā te sarve sthirayauvanāḥ //
Meghadūta
Megh, Pūrvameghaḥ, 18.1 channopāntaḥ pariṇataphaladyotibhiḥ kānanāmrais tvayy ārūḍhe śikharam acalaḥ snigdhaveṇīsavarṇe /
Suśrutasaṃhitā
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 42, 11.3 saindhavasauvarcalaviḍapākyaromakasāmudrakapaktrimayavakṣāroṣaraprasūtasuvarcikāprabhṛtīni samāsena lavaṇo vargaḥ pippalyādiḥ surasādiḥ śigrumadhuśigrumūlakalaśunasumukhaśītaśītaśivakuṣṭhadevadāruhareṇukāvalgujaphalacaṇḍāguggulumustalāṅgalakīśukanāsāpīluprabhṛtīni sālasārādiś ca prāyaśaḥ kaṭuko vargaḥ āragvadhādir guḍūcyādir maṇḍūkaparṇīvetrakarīraharidrādvayendrayavavaruṇasvādukaṇṭakasaptaparṇabṛhatīdvayaśaṅkhinīdravantītrivṛtkṛtavedhanakarkoṭakakāravellavārtākakarīrakaravīrasumanaḥśaṅkhapuṣpyapāmārgatrāyamāṇāśokarohiṇīvaijayantīsuvarcalāpunarnavāvṛścikālījyotiṣmatīprabhṛtīni samāsena tikto vargaḥ nyagrodhādirambaṣṭhādiḥ priyaṅgvādī rodhrādis triphalāśallakījambvāmrabakulatindukaphalāni katakaśākapāṣāṇabhedakavanaspatiphalāni sālasārādiś ca prāyaśaḥ kuruvakakovidārakajīvantīcillīpālaṅkyāsuniṣaṇṇakaprabhṛtīni varakādayo mudgādayaś ca samāsena kaṣāyo vargaḥ //
Su, Cik., 11, 10.1 tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavāṃś ca kurvīta śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṃśca seveta yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet kaṣāyāṇi vā pātum //
Su, Cik., 17, 35.2 bibhītakāmrāsthivaṭapravālā hareṇukāśaṅkhinibījamasyaḥ //
Su, Cik., 19, 42.1 jambvāmrasumanānimbaśvetakāmbojipallavāḥ /
Su, Cik., 25, 17.1 sarodhraiḥ sakadambaiśca balājambvāmrapallavaiḥ /
Su, Cik., 25, 19.2 tathāśmantakajambvāmrapatrakvāthena secanam //
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Su, Utt., 17, 8.2 kubjakāśokaśālāmrapriyaṅgunalinotpalaiḥ //
Su, Utt., 17, 10.2 āmrajambūdbhavaṃ puṣpaṃ tadrasena hareṇukām //
Su, Utt., 19, 13.1 jambvāmradhātryaṇudalaiḥ paridhāvanārthaṃ kāryaṃ kaṣāyamavasecanam eva cāpi /
Su, Utt., 21, 45.1 saśaivalaṃ mahāvṛkṣajambvāmraprasavāyutam /
Su, Utt., 30, 3.2 vetasāmrakapitthānāṃ niṣkvāthaḥ pariṣecane //
Su, Utt., 39, 310.2 āmrādīnāṃ tvacaṃ śaṅkhaṃ candanaṃ madhukotpale //
Su, Utt., 40, 70.1 āmrāsthimadhyaṃ lodhraṃ ca bilvamadhyaṃ priyaṅgavaḥ /
Su, Utt., 40, 96.2 badaryarjunajambvāmraśallakīvetasatvacaḥ //
Su, Utt., 45, 23.1 pibecchītakaṣāyaṃ vā jambvāmrārjunasaṃbhavam /
Su, Utt., 45, 36.1 jambvarjunāmrakvathitaṃ ca toyaṃ ghnanti trayaḥ pittamasṛk ca yogāḥ /
Su, Utt., 47, 25.2 āmrātakāmraphaladāḍimamātuluṅgaiḥ kuryācchubhānyapi ca ṣāḍavapānakāni //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 5.2, 1.10 tathā puṣpitāmradarśanād anyatra puṣpitā āmrā iti sāmānyatodṛṣṭena sādhayati /
SKBh zu SāṃKār, 5.2, 1.10 tathā puṣpitāmradarśanād anyatra puṣpitā āmrā iti sāmānyatodṛṣṭena sādhayati /
Yogasūtrabhāṣya
YSBhā zu YS, 3, 44.1, 13.1 āmrāṇāṃ vanaṃ brāhmaṇānāṃ saṃgha āmravaṇaṃ brāhmaṇasaṃgha iti //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 38.1 āmro mañjulamañjarī varaśaraḥ satkiṃśukaṃ yaddhanurjyā yasyālikulaṃ kalaṅkarahitaṃ chattraṃ sitāṃśuḥ sitam /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 174.1 āmraś cūtaś cāvatalaḥ kāntaḥ piṇḍaphalas tathā /
Bhāgavatapurāṇa
BhāgPur, 4, 6, 18.1 kharjūrāmrātakāmrādyaiḥ priyālamadhukeṅgudaiḥ /
Garuḍapurāṇa
GarPur, 1, 53, 12.1 tripūruṣo nidhiścaiva āmrārāmādi kārayet /
GarPur, 1, 132, 5.2 āmraṃ patrapuṭe kṛtvā yo bhuṅkte kuśaveṣṭite //
Kṛṣiparāśara
KṛṣiPar, 1, 240.1 śleṣmātakāmrapunnāgakṛtamāḍhakamuttamam /
Mātṛkābhedatantra
MBhT, 1, 19.1 āmrapuṣpaṃ taddviguṇaṃ piṣṭvā milanam ācaret /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 9.0 tathāhi bhoktuḥ puṃsaḥ āmrādisaurabhānubhavatas tadanveṣaṇodyamaḥ tataścāmrāḥ santīti śravaṇāt tatra pravartanaṃ dṛśā taddarśanaṃ rasanena cāsvādanam ityekaviniyogitvam indriyāṇām anumānam api bhavatpakṣe na yuktam abhyupagantum ānarthakyabhayāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 9.0 tathāhi bhoktuḥ puṃsaḥ āmrādisaurabhānubhavatas tadanveṣaṇodyamaḥ tataścāmrāḥ santīti śravaṇāt tatra pravartanaṃ dṛśā taddarśanaṃ rasanena cāsvādanam ityekaviniyogitvam indriyāṇām anumānam api bhavatpakṣe na yuktam abhyupagantum ānarthakyabhayāt //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 104.1 āmre rasālo mākandaḥ kāmāṅgaḥ pikabāndhavaḥ /
Rasaratnasamuccaya
RRS, 16, 22.2 āmrapeśī ca madhukaṃ vṛntākaṃ ca praśasyate //
Rasaratnākara
RRĀ, Ras.kh., 5, 33.1 āmrāsthi triphalā bhṛṅgī priyaṅgurmātuluṅgakam /
RRĀ, Ras.kh., 8, 22.1 āmrākārāḥ supāṣāṇā grāhyā vastreṇa bandhayet /
RRĀ, Ras.kh., 8, 67.2 bhramarāmraḥ sthitastatra tasya pakvaphalāni vai //
RRĀ, Ras.kh., 8, 71.2 tenaivāmraphalaikena varjitabhramareṇa ca /
RRĀ, Ras.kh., 8, 74.1 chāyāśuṣkaṃ tadāmrotthaiḥ kvāthairyāmaṃ vipācayet /
RRĀ, V.kh., 18, 162.1 mūṣāmāmraphalākārāṃ dvidviliptāṃ tu kārayet /
RRĀ, V.kh., 19, 79.2 bījāmrasamameteṣāṃ samāṃśaṃ bolakajjale //
Rasādhyāya
RAdhy, 1, 361.2 kumbhavastramṛdāveṣṭya dattvāsye cāmracātikām //
Rājanighaṇṭu
RājNigh, Gr., 16.2 śālmalyādiḥ prabhadrādikam anu karavīrādir āmrādir anyas tasyāgre candanādis tadanu nigaditaḥ komalaḥ kāñcanādiḥ //
RājNigh, Āmr, 1.1 āmrāḥ pañcavidhāḥ proktā jambūś caiva caturvidhā /
RājNigh, Āmr, 8.2 uktā āmrādike varge śūnyacandrendusaṅkhyayā //
RājNigh, Āmr, 9.1 āmraḥ kāmaśaraś cūto rasālaḥ kāmavallabhaḥ /
RājNigh, Āmr, 12.1 āmraḥ kaṣāyāmlarasaḥ sugandhiḥ kaṇṭhāmayaghno 'gnikaraś ca bālaḥ /
RājNigh, Āmr, 19.1 tasyāpi śreṣṭhato 'nyāmro rasālo baddhapūrvakaḥ /
RājNigh, Āmr, 23.1 āmratvacā kaṣāyā ca mūlaṃ saugandhi tādṛśam /
RājNigh, Āmr, 263.2 tasyāyaṃ kavituḥ kṛtau naraharer āmrādir ekādaśo vargaḥ svargasabhābhiṣagbhir abhidhācūḍāmaṇāv īritaḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 23.2 āmrastu sahakāre syāt jñeyastāle drumeśvaraḥ //
Ānandakanda
ĀK, 1, 12, 31.1 tatra cāmraphalākārān pāṣāṇāñjvalanaprabhān /
ĀK, 1, 12, 80.2 tiṣṭhati bhramarāmraśca tatra tatphalamāharet //
ĀK, 1, 12, 85.1 tadāmrasya phalenaiva tyaktabhramarakena ca /
ĀK, 1, 12, 86.1 randhramāpādayedāmraphale bhṛṅgaṃ vivarjayet /
ĀK, 1, 12, 89.2 sūtaṃ kṛṣṇābhrasatvaṃ cāmraphale pūrvavatkṣipet //
ĀK, 1, 12, 158.1 aśvāmrakākasaṅkāśāḥ pāṣāṇāḥ sparśavedhakāḥ /
ĀK, 1, 16, 61.1 kākatuṇḍīphalaṃ kāntacūrṇamāmrāṇḍatailakam /
ĀK, 1, 19, 85.1 mātuluṅgāmrajambūnāṃ patrapuṣpaphalānvitāḥ /
ĀK, 1, 19, 123.2 nālikerāmrapanasajambūpunnāgacampakaiḥ //
ĀK, 1, 22, 56.2 jyeṣṭhāyām āmravandākaṃ hṛtvā veśyāgṛhe khanet //
ĀK, 1, 24, 205.1 tripalaṃ cāmraniryāsaṃ stokaṃ stokaṃ vinikṣipet /
ĀK, 2, 1, 45.2 pakvāmraphalasambhūtarasavarṇā bhaveddrutiḥ //
Āryāsaptaśatī
Āsapt, 2, 94.1 āmrāṅkuro 'yam aruṇaśyāmalarucir asthinirgataḥ sutanu /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 84.19, 8.0 payaseti tṛtīyayeva sahārthe labdhe punaḥ sahetyabhidhānaṃ kevalāmlādiyuktasyaiva virodhitopadarśanārthaṃ tena amlapayaḥsaṃyoge guḍādisaṃyoge sati viruddhatvaṃ na dugdhāmrādīnām //
ĀVDīp zu Ca, Sū., 27, 165.2, 6.0 āmrātam āmaḍā iti khyātamāmraphalasadṛśam iti candrikā etacca dvividhaṃ madhuramamlaṃ ca atra madhurasyaiva guṇaḥ amlasya vakṣyamāṇatvāt //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 5.0 tathā rucikāriṇām iti catuṣkakaṣāyavargoktānām āmrādīnāṃ hṛdyānāṃ daśānām iti //
Bhāvaprakāśa
BhPr, 6, 2, 201.1 āmragandhir haridrā yā sā śītā vātalā matā /
Haribhaktivilāsa
HBhVil, 3, 231.2 dantollekho vitastyā bhavati parimitād annam ity ādimantrāt prātaḥ kṣīryādikāṣṭhād vaṭakhadirapalāśair vinārkāmrabilvaiḥ /
Kokilasaṃdeśa
KokSam, 1, 18.1 uḍḍīyāsmād bakulasarasāt sa tvamudyānadeśāt prādakṣiṇyād vraja parisare puṇyamekāmravṛkṣam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 21.1 kadambāmramadhūkaiśca nimbajambīratindukaiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 129.1 āmraṃ cāmalakaṃ caiva śālmaliṃ vaṭapippalau /
SkPur (Rkh), Revākhaṇḍa, 46, 2.2 panasairbakulaiścaivāmrātairāmraiśca campakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 192.2 āmrapallavasaṃyuktam aśvatthamadhukaṃ tathā //
Uḍḍāmareśvaratantra
UḍḍT, 15, 2.1 raktakaravīrapuṣpam āmrapattrabhasmanā liptaṃ tatkṣaṇād eva śubhraṃ bhavati tathā gandhakadhūpenāpi bhāvitena śuktir bhavati /