Occurrences

Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Jaiminigṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Abhidharmakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Yājñavalkyasmṛti
Ṭikanikayātrā
Gṛhastharatnākara
Āryāsaptaśatī
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 4, 38, 3.1 yāyaiḥ parinṛtyaty ādadānā kṛtaṃ glahāt /
Chāndogyopaniṣad
ChU, 7, 9, 1.5 athānnasyāye draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati /
Jaiminigṛhyasūtra
JaimGS, 1, 23, 8.0 āyasthāne mṛtyor adhiṣṭhānāya svāheti //
Śatapathabrāhmaṇa
ŚBM, 13, 3, 2, 1.0 parameṇa vā eṣa stomena jitvā catuṣṭomena kṛtenāyānām uttare 'hannekaviṃśe pratiṣṭhāyām pratitiṣṭhaty ekaviṃśātpratiṣṭhāyā uttaram ahar ṛtūn anvārohaty ṛtavo vai pṛṣṭhānyṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati //
Ṛgveda
ṚV, 2, 38, 10.2 āye vāmasya saṃgathe rayīṇām priyā devasya savituḥ syāma //
Arthaśāstra
ArthaŚ, 1, 19, 8.1 tatra pūrve divasasyāṣṭabhāge rakṣāvidhānam āyavyayau ca śṛṇuyāt //
ArthaŚ, 2, 6, 9.1 ityāyaśarīram //
ArthaŚ, 2, 6, 10.1 mūlyaṃ bhāgo vyājī parighaḥ kᄆptaṃ rūpikam atyayaścāyamukham //
ArthaŚ, 2, 6, 13.1 karaṇīyaṃ siddhaṃ śeṣam āyavyayau nīvī ca //
ArthaŚ, 2, 6, 17.1 vartamānaḥ paryuṣito 'nyajātaścāyaḥ //
ArthaŚ, 2, 6, 22.1 vikriye paṇyānām arghavṛddhir upajā mānonmānaviśeṣo vyājī krayasaṃgharṣe vārdhavṛddhiḥ ityāyaḥ //
ArthaŚ, 2, 6, 27.1 saṃjātād āyavyayaviśuddhā nīvī prāptā cānuvṛttā ca //
ArthaŚ, 2, 6, 28.1 evaṃ kuryāt samudayaṃ vṛddhiṃ cāyasya darśayet /
ArthaŚ, 2, 7, 3.1 tataḥ sarvādhikaraṇānāṃ karaṇīyaṃ siddhaṃ śeṣam āyavyayau nīvīm upasthānaṃ pracāraṃ caritraṃ saṃsthānaṃ ca nibandhena prayacchet //
ArthaŚ, 2, 7, 18.1 āyavyayanīvīnām agrāṇi śrutvā nīvīm avahārayet //
ArthaŚ, 2, 7, 19.1 yaccāgrād āyasyāntaraparṇe nīvyāṃ vardheta vyayasya vā yat parihāpayet tad aṣṭaguṇam adhyakṣaṃ dāpayet //
ArthaŚ, 2, 7, 34.1 rājārthe kāraṇikasyāpratibadhnataḥ pratiṣedhayato vājñāṃ nibandhād āyavyayam anyathā nīvīm avalikhato dviguṇaḥ //
ArthaŚ, 2, 8, 12.1 kᄆptam āyaṃ parihāpayati vyayaṃ vā vivardhayatīti parihāpaṇam //
ArthaŚ, 2, 8, 18.1 siddham āyaṃ na praveśayati nibaddhaṃ vyayaṃ na prayacchati prāptāṃ nīvīṃ vipratijānīta ityapahāraḥ //
ArthaŚ, 2, 9, 19.1 tasmād asya yo yasminn adhikaraṇe śāsanasthaḥ sa tasya karmaṇo yāthātathyam āyavyayau ca vyāsasamāsābhyām ācakṣīta //
Avadānaśataka
AvŚat, 4, 3.6 yannvaham etāni svasyāḥ patnyā āyaḥ /
Aṣṭasāhasrikā
ASāh, 1, 8.2 so 'haṃ bhagavan etadeva bodhisattvanāmadheyam avindan anupalabhamāno 'samanupaśyan prajñāpāramitām api avindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi etadeva bhagavan kaukṛtyaṃ syāt yo 'haṃ vastvavindan anupalabhamāno 'samanupaśyan nāmadheyamātreṇa āyavyayaṃ kuryāṃ yaduta bodhisattva iti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 28.0 gupūdhūpavicchipaṇipanibhya āyaḥ //
Aṣṭādhyāyī, 3, 1, 31.0 āyādaya ārdhadhātuke vā //
Aṣṭādhyāyī, 4, 3, 75.0 ṭhag āyasthānebhyaḥ //
Aṣṭādhyāyī, 5, 1, 47.0 tad asmin vṛddhyāyalābhaśulkopadā dīyate //
Mahābhārata
MBh, 2, 5, 57.2 āyaśca kṛtakalyāṇaistava bhaktair anuṣṭhitaḥ //
MBh, 2, 5, 60.1 kaccid āyasya cārdhena caturbhāgena vā punaḥ /
MBh, 2, 5, 62.1 kaccid āyavyaye yuktāḥ sarve gaṇakalekhakāḥ /
MBh, 2, 5, 62.2 anutiṣṭhanti pūrvāhṇe nityam āyavyayaṃ tava //
MBh, 3, 78, 11.2 tasyāye ca vyaye caiva samāśvasihi mā śucaḥ //
MBh, 3, 96, 5.2 tata āyavyayau pūrṇau tasmai rājā nyavedayat /
MBh, 3, 96, 6.1 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ /
MBh, 3, 96, 10.2 tata āyavyayau pūrṇau tābhyāṃ rājā nyavedayat /
MBh, 3, 96, 11.1 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ /
MBh, 3, 96, 16.2 tata āyavyayau pūrṇau teṣāṃ rājā nyavedayat /
MBh, 3, 96, 17.1 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ /
MBh, 3, 115, 5.2 āyān evāsi vidito rāmasya viditātmanaḥ /
MBh, 3, 222, 51.1 sarvaṃ rājñaḥ samudayam āyaṃ ca vyayam eva ca /
MBh, 5, 30, 26.2 āyavyayaṃ ye gaṇayanti yuktā arthāṃśca ye mahataścintayanti //
MBh, 5, 37, 22.1 kṛtyāni pūrvaṃ parisaṃkhyāya sarvāṇy āyavyayāvanurūpāṃ ca vṛttim /
MBh, 12, 41, 10.1 kṛtākṛtaparijñāne tathāyavyayacintane /
MBh, 12, 91, 29.2 atyāyaṃ cātimānaṃ ca dambhaṃ krodhaṃ ca varjayet //
MBh, 12, 120, 9.3 loke cāyavyayau dṛṣṭvā vṛkṣād vṛkṣam ivāplavan //
Manusmṛti
ManuS, 8, 419.2 āyavyayau ca niyatāv ākarān kośam eva ca //
Rāmāyaṇa
Rām, Ay, 1, 21.1 āyakarmaṇy upāyajñaḥ saṃdṛṣṭavyayakarmavit /
Rām, Ay, 94, 45.1 āyas te vipulaḥ kaccit kaccid alpataro vyayaḥ /
Abhidharmakośa
AbhidhKo, 1, 20.1 rāśyāyadvāragotrārthāḥ skandhāyatanadhātavaḥ /
Bodhicaryāvatāra
BoCA, 2, 40.2 āyasya cāgamo nāsti na mariṣyāmi kiṃ nv aham //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 591.1 āyacintāṃ parityajya vyayacintāparo bhava /
BKŚS, 18, 591.2 āyasthānaṃ hi te 'sty eva munikāñcanaparvataḥ //
BKŚS, 18, 593.1 sa ca me svapnam āyādiviṣayaḥ saṃśayas tayā /
Daśakumāracarita
DKCar, 2, 8, 43.0 utthitena ca rājñā kṣālitākṣālite mukhe muṣṭimardhamuṣṭiṃ vābhyantarīkṛtya kṛtsnamāyavyayajātamahnaḥ prathame 'ṣṭame vā bhāge śrotavyam //
DKCar, 2, 8, 126.0 tataḥ kramādāyadvārāṇi vyaśīryanta //
Divyāvadāna
Divyāv, 1, 97.0 asau śroṇaḥ koṭikarṇo 'pi sārthavāho dāsakapālakāvādāya sārthamadhyādekānte 'pakramya āyaṃ vyayaṃ ca tulayitumārabdhaḥ //
Kāmasūtra
KāSū, 4, 1, 31.1 sāṃvatsarikamāyaṃ saṃkhyāya tadanurūpaṃ vyayaṃ kuryāt //
KāSū, 4, 1, 32.9 daivasikāyavyayapiṇḍīkaraṇam iti ca vidyāt //
KāSū, 4, 1, 34.1 surākumbhīnām āsavakumbhīnāṃ ca sthāpanaṃ tadupayogaḥ krayavikrayāv āyavyayāvekṣaṇam //
Kātyāyanasmṛti
KātySmṛ, 1, 685.1 bhūmer daśāhe vikretur āyas tatkretur eva ca /
Liṅgapurāṇa
LiPur, 2, 3, 61.1 āye vyaye tathā nityaṃ tyaktalajjastu vai bhavet /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 4, 5.0 dharmādharmayor āyavyayahetutvād dvārāṇi //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 25.0 apamānaparibhavaparivādaniṣpādanadvāreṇa pūrvotpannayor dharmādharmayor āyavyayanimittatvāditi kramaḥ svarūpaṃ caiṣāṃ bhāṣya eva prapañcitam //
Yājñavalkyasmṛti
YāSmṛ, 1, 323.2 prakuryād āyakarmāntavyayakarmasu codyatān //
YāSmṛ, 1, 328.1 kṛtarakṣaḥ samutthāya paśyed āyavyayau svayam /
YāSmṛ, 2, 122.2 dṛśyād vā tadvibhāgaḥ syād āyavyayaviśodhitāt //
Ṭikanikayātrā
Ṭikanikayātrā, 5, 1.2 tryāyagṛhāni hitāny udaye neṣṭāni śeṣāṇi //
Ṭikanikayātrā, 5, 3.1 āye janmani rāśiṣu yeṣu śubhā bhāskaradvitīyai //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 36.0 mithunaṃ kuryāt patipatnībhāvaṃ janayet mithunaśabdāt mithunāt parasya vibhakteś chāndasatvād āyādeśaḥ //
Āryāsaptaśatī
Āsapt, 2, 567.2 atyāyām avator yā madāndhayor madhyam adhivasati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 1, 9.0 āyanigadāś ca //