Occurrences

Jaiminigṛhyasūtra
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Abhidharmakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Pañcārthabhāṣya
Ratnaṭīkā
Yājñavalkyasmṛti
Ṭikanikayātrā
Gṛhastharatnākara
Śāṅkhāyanaśrautasūtra

Jaiminigṛhyasūtra
JaimGS, 1, 23, 8.0 āyasthāne mṛtyor adhiṣṭhānāya svāheti //
Arthaśāstra
ArthaŚ, 1, 19, 8.1 tatra pūrve divasasyāṣṭabhāge rakṣāvidhānam āyavyayau ca śṛṇuyāt //
ArthaŚ, 2, 6, 9.1 ityāyaśarīram //
ArthaŚ, 2, 6, 10.1 mūlyaṃ bhāgo vyājī parighaḥ kᄆptaṃ rūpikam atyayaścāyamukham //
ArthaŚ, 2, 6, 13.1 karaṇīyaṃ siddhaṃ śeṣam āyavyayau nīvī ca //
ArthaŚ, 2, 6, 27.1 saṃjātād āyavyayaviśuddhā nīvī prāptā cānuvṛttā ca //
ArthaŚ, 2, 7, 3.1 tataḥ sarvādhikaraṇānāṃ karaṇīyaṃ siddhaṃ śeṣam āyavyayau nīvīm upasthānaṃ pracāraṃ caritraṃ saṃsthānaṃ ca nibandhena prayacchet //
ArthaŚ, 2, 7, 18.1 āyavyayanīvīnām agrāṇi śrutvā nīvīm avahārayet //
ArthaŚ, 2, 7, 34.1 rājārthe kāraṇikasyāpratibadhnataḥ pratiṣedhayato vājñāṃ nibandhād āyavyayam anyathā nīvīm avalikhato dviguṇaḥ //
ArthaŚ, 2, 9, 19.1 tasmād asya yo yasminn adhikaraṇe śāsanasthaḥ sa tasya karmaṇo yāthātathyam āyavyayau ca vyāsasamāsābhyām ācakṣīta //
Aṣṭasāhasrikā
ASāh, 1, 8.2 so 'haṃ bhagavan etadeva bodhisattvanāmadheyam avindan anupalabhamāno 'samanupaśyan prajñāpāramitām api avindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi etadeva bhagavan kaukṛtyaṃ syāt yo 'haṃ vastvavindan anupalabhamāno 'samanupaśyan nāmadheyamātreṇa āyavyayaṃ kuryāṃ yaduta bodhisattva iti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 31.0 āyādaya ārdhadhātuke vā //
Aṣṭādhyāyī, 4, 3, 75.0 ṭhag āyasthānebhyaḥ //
Aṣṭādhyāyī, 5, 1, 47.0 tad asmin vṛddhyāyalābhaśulkopadā dīyate //
Mahābhārata
MBh, 2, 5, 62.1 kaccid āyavyaye yuktāḥ sarve gaṇakalekhakāḥ /
MBh, 2, 5, 62.2 anutiṣṭhanti pūrvāhṇe nityam āyavyayaṃ tava //
MBh, 3, 96, 5.2 tata āyavyayau pūrṇau tasmai rājā nyavedayat /
MBh, 3, 96, 6.1 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ /
MBh, 3, 96, 10.2 tata āyavyayau pūrṇau tābhyāṃ rājā nyavedayat /
MBh, 3, 96, 11.1 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ /
MBh, 3, 96, 16.2 tata āyavyayau pūrṇau teṣāṃ rājā nyavedayat /
MBh, 3, 96, 17.1 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ /
MBh, 5, 30, 26.2 āyavyayaṃ ye gaṇayanti yuktā arthāṃśca ye mahataścintayanti //
MBh, 5, 37, 22.1 kṛtyāni pūrvaṃ parisaṃkhyāya sarvāṇy āyavyayāvanurūpāṃ ca vṛttim /
MBh, 12, 41, 10.1 kṛtākṛtaparijñāne tathāyavyayacintane /
MBh, 12, 120, 9.3 loke cāyavyayau dṛṣṭvā vṛkṣād vṛkṣam ivāplavan //
Manusmṛti
ManuS, 8, 419.2 āyavyayau ca niyatāv ākarān kośam eva ca //
Rāmāyaṇa
Rām, Ay, 1, 21.1 āyakarmaṇy upāyajñaḥ saṃdṛṣṭavyayakarmavit /
Abhidharmakośa
AbhidhKo, 1, 20.1 rāśyāyadvāragotrārthāḥ skandhāyatanadhātavaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 591.1 āyacintāṃ parityajya vyayacintāparo bhava /
BKŚS, 18, 591.2 āyasthānaṃ hi te 'sty eva munikāñcanaparvataḥ //
BKŚS, 18, 593.1 sa ca me svapnam āyādiviṣayaḥ saṃśayas tayā /
Daśakumāracarita
DKCar, 2, 8, 43.0 utthitena ca rājñā kṣālitākṣālite mukhe muṣṭimardhamuṣṭiṃ vābhyantarīkṛtya kṛtsnamāyavyayajātamahnaḥ prathame 'ṣṭame vā bhāge śrotavyam //
DKCar, 2, 8, 126.0 tataḥ kramādāyadvārāṇi vyaśīryanta //
Kāmasūtra
KāSū, 4, 1, 32.9 daivasikāyavyayapiṇḍīkaraṇam iti ca vidyāt //
KāSū, 4, 1, 34.1 surākumbhīnām āsavakumbhīnāṃ ca sthāpanaṃ tadupayogaḥ krayavikrayāv āyavyayāvekṣaṇam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 4, 5.0 dharmādharmayor āyavyayahetutvād dvārāṇi //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 25.0 apamānaparibhavaparivādaniṣpādanadvāreṇa pūrvotpannayor dharmādharmayor āyavyayanimittatvāditi kramaḥ svarūpaṃ caiṣāṃ bhāṣya eva prapañcitam //
Yājñavalkyasmṛti
YāSmṛ, 1, 323.2 prakuryād āyakarmāntavyayakarmasu codyatān //
YāSmṛ, 1, 328.1 kṛtarakṣaḥ samutthāya paśyed āyavyayau svayam /
YāSmṛ, 2, 122.2 dṛśyād vā tadvibhāgaḥ syād āyavyayaviśodhitāt //
Ṭikanikayātrā
Ṭikanikayātrā, 5, 1.2 tryāyagṛhāni hitāny udaye neṣṭāni śeṣāṇi //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 36.0 mithunaṃ kuryāt patipatnībhāvaṃ janayet mithunaśabdāt mithunāt parasya vibhakteś chāndasatvād āyādeśaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 1, 9.0 āyanigadāś ca //